-
Notifications
You must be signed in to change notification settings - Fork 0
/
Copy pathdn17.html
794 lines (470 loc) · 92 KB
/
dn17.html
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
339
340
341
342
343
344
345
346
347
348
349
350
351
352
353
354
355
356
357
358
359
360
361
362
363
364
365
366
367
368
369
370
371
372
373
374
375
376
377
378
379
380
381
382
383
384
385
386
387
388
389
390
391
392
393
394
395
396
397
398
399
400
401
402
403
404
405
406
407
408
409
410
411
412
413
414
415
416
417
418
419
420
421
422
423
424
425
426
427
428
429
430
431
432
433
434
435
436
437
438
439
440
441
442
443
444
445
446
447
448
449
450
451
452
453
454
455
456
457
458
459
460
461
462
463
464
465
466
467
468
469
470
471
472
473
474
475
476
477
478
479
480
481
482
483
484
485
486
487
488
489
490
491
492
493
494
495
496
497
498
499
500
501
502
503
504
505
506
507
508
509
510
511
512
513
514
515
516
517
518
519
520
521
522
523
524
525
526
527
528
529
530
531
532
533
534
535
536
537
538
539
540
541
542
543
544
545
546
547
548
549
550
551
552
553
554
555
556
557
558
559
560
561
562
563
564
565
566
567
568
569
570
571
572
573
574
575
576
577
578
579
580
581
582
583
584
585
586
587
588
589
590
591
592
593
594
595
596
597
598
599
600
601
602
603
604
605
606
607
608
609
610
611
612
613
614
615
616
617
618
619
620
621
622
623
624
625
626
627
628
629
630
631
632
633
634
635
636
637
638
639
640
641
642
643
644
645
646
647
648
649
650
651
652
653
654
655
656
657
658
659
660
661
662
663
664
665
666
667
668
669
670
671
672
673
674
675
676
677
678
679
680
681
682
683
684
685
686
687
688
689
690
691
692
693
694
695
696
697
698
699
700
701
702
703
704
705
706
707
708
709
710
711
712
713
714
715
716
717
718
719
720
721
722
723
724
725
726
727
728
729
730
731
732
733
734
735
736
737
738
739
740
741
742
743
744
745
746
747
748
749
750
751
752
753
754
755
756
757
758
759
760
761
762
763
764
765
766
767
768
769
770
771
772
773
774
775
776
777
778
779
780
781
782
783
784
785
786
787
788
789
790
791
792
793
794
<!DOCTYPE html>
<html lang="en">
<head>
<meta http-equiv="Content-Type" content="text/html; charset=UTF-8">
<link rel="icon" type="image/x-icon" href="../images/favicon.ico">
<title>Digha Nikaya 17</title>
<meta name="viewport" content="width=device-width, initial-scale=1.0">
<!-- Loading manifest -->
<link rel="manifest" href="../manifest.json">
<!-- Loading third party fonts -->
<link href="../fonts/font-awesome.min.css" rel="stylesheet" type="text/css">
<!-- Loading main and menu stylesheets -->
<link rel="stylesheet" href="../css/w3.css">
<link rel="stylesheet" href="../css/css.css">
<link rel="stylesheet" href="../css/menu.css">
<script src="../js/jquery-1.10.2.min.js"></script>
<script src="../js/controlpanel.js"></script>
<body>
<!-- <header>-->
<div class="w3-header w3-content w3-padding w3-left-align bwcontainer">
<button class="light-mode-button" aria-label="Toggle Light Mode" onclick="toggle_light_mode()">
<span></span>
<span></span>
</button>
<span class="box-lbl">Light\Dark</span>
<a href="../home/index.html" id="bwlogo"><img src="../images/headerlogo.png" alt="The Buddha's Words logo" class="w3-image"></a>
<div class="w3-bar bwcontainer">
<div id="searchlinks">
<a href="../home/engsearch.html"><span class="w3-bar-item"><i class="fa fa-search"></i> Search English</span></a>
<a href="../home/palisearch.html"><span class="w3-bar-item"><i class="fa fa-search"></i> Search Pali</span></a>
</div><!-- End Searchlinks div -->
<div class="help"><span><a href="../home/help.html"><img src="../images/help_icon.png" title="Help" alt="Help"></a></span></div>
</div>
</div>
<!-- Top menu -->
<div class="w3-main w3-white bwcontainer2">
<div class="w3-button w3-padding-8 w3-left w3-hide-large" onclick="w3_open()">☰</div>
<div id="navbar" class="w3-hide-small w3-hide-medium bwcontainer3">
<ul id="css3menu0">
<li class="topfirst" id="home"><a href="../home/index.html" class="w3-hide-small">Home</a></li>
<li class="topmenu" id="dn"><a href="../dn/dn.html" class="pressed w3-hide-small">Digha Nikaya</a></li>
<li class="topmenu" id="mn"><a href="../mn/mn.html" class="w3-hide-small">Majjhima Nikaya</a></li>
<li class="topmenu" id="sn"><a href="../sn/sn.html" class="w3-hide-small"><i class="fa fa-caret-down"></i> Samyutta Nikaya</a>
<ul>
<li><a href="../sn/sn01.html" class="w3-hide-small">Vol. 1 ‒ The Book with Verses</a></li>
<li><a href="../sn/sn02.html" class="w3-hide-small">Vol. 2 ‒ The Book of Causation</a></li>
<li><a href="../sn/sn03.html" class="w3-hide-small">Vol. 3 ‒ The Book of the Aggregates</a></li>
<li><a href="../sn/sn04.html" class="w3-hide-small">Vol. 4 ‒ The Book of the Six Sense Bases</a></li>
<li><a href="../sn/sn05.html" class="w3-hide-small">Vol. 5 ‒ The Great Book</a></li>
</ul>
<li class="topmenu" id="an"><a href="../an/an.html" class="w3-hide-small"><i class="fa fa-caret-down"></i> Anguttara Nikaya</a>
<ul>
<li><a href="../an/an1.html" class="w3-hide-small">The Ones</a></li>
<li><a href="../an/an2.html" class="w3-hide-small">The Twos</a></li>
<li><a href="../an/an3.html" class="w3-hide-small">The Threes</a></li>
<li><a href="../an/an4.html" class="w3-hide-small">The Fours</a></li>
<li><a href="../an/an5.html" class="w3-hide-small">The Fives</a></li>
<li><a href="../an/an6.html" class="w3-hide-small">The Sixes</a></li>
<li><a href="../an/an7.html" class="w3-hide-small">The Sevens</a></li>
<li><a href="../an/an8.html" class="w3-hide-small">The Eights</a></li>
<li><a href="../an/an9.html" class="w3-hide-small">The Nines</a></li>
<li><a href="../an/an10.html" class="w3-hide-small">The Tens</a></li>
<li><a href="../an/an11.html" class="w3-hide-small">The Elevens</a></li>
</ul>
</li>
<li class="topmenu" id="kn"><a href="../kn/kn.html" class="w3-hide-small"><i class="fa fa-caret-down"></i> Khuddaka Nikaya</a>
<ul>
<li><a href="../kp/kp.html" class="w3-hide-small">The Khuddakapatha</a></li>
<li><a href="../dhp/dhp.html" class="w3-hide-small">The Dhammapada</a></li>
<li><a href="../snp/snp.html" class="w3-hide-small">Sutta Nipata</a></li>
<li><a href="../ud/ud.html" class="w3-hide-small">Udana</a></li>
<li><a href="../it/it.html" class="w3-hide-small">Itivuttaka</a></li>
<li><a href="../tha/tha.html" class="w3-hide-small">The Theragatha</a></li>
<li><a href="../thi/thi.html" class="w3-hide-small">The Therigatha</a></li>
</ul>
</li>
<li class="toplast" id="vi"><a href="../vi/vi.html" class="w3-hide-small"><i class="fa fa-caret-down"></i> Vinaya Pitaka</a>
<ul>
<li><a href="../vi/kd.html" class="w3-hide-small">Khandhaka</a></li>
<li><a href="../vi/bu-vb.html" class="w3-hide-small">Bhikkhu Vibhanga</a></li>
<li><a href="../vi/bu-pt.html" class="w3-hide-small">Bhikkhu Pātimokkha</a></li>
<li><a href="../vi/bi-pt.html" class="w3-hide-small">Bhikkhunī Patimokkha</a></li>
<li><a href="../vi/bi-vb.html" class="w3-hide-small">Bhikkhuni Vibhanga</a></li>
<li><a href="../bmc/bmc.html" class="w3-hide-small">Buddhist Monastic Code</a></li>
</ul>
</li>
</ul>
</div>
</div> <!--navbar-->
<!-- Sidebar (hidden by default) -->
<nav class="w3-sidebar w3-bar-block w3-card w3-border w3-top w3-animate-left w3-hide-large" id="mySidebar">
<a href="javascript:void(0)" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-times fa-2x red-color"></i> Close</a><!-- Hides the sidebar when clicked -->
<div class="w3-bar-block w3-white">
<a href="../home/index.html#content" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-home fa-lg"></i> Home</a>
<a href="../dn/dn.html#content" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-book"></i> Digha Nikaya</a>
<a href="../mn/mn.html#content" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-book"></i> Majjhima Nikaya</a>
<a href="../sn/sn.html#content" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-book"></i> Samyutta Nikaya</a>
<a href="../an/an.html#content" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-book"></i> Anguttara Nikaya</a>
<a href="../kn/kn.html#content" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-book"></i> Khuddaka Nikaya</a>
<a href="../vi/vi.html#content" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-book"></i> Vinaya Pitaka</a>
</div>
</nav>
<!-- !PAGE CONTENT! -->
<div class="w3-main w3-content w3-padding w3-left-align bwcontainer4">
<div id="content">
<h2>Sutta Pitaka</h2>
<h3>Digha Nikaya – The Long Discourses</h3>
<h3>DN17: Mahāsudassana Sutta – King Mahāsudassana </h3>
<div id="metaarea">
<ul class="translator">
<li>© Translated from the Pali by Bhante Sujato.<br><a href="../home/copyright.html#sc">(More copyright information)</a>
</ul>
</div>
<section class="raw_sutta">
<div lang="en">
<p><span class="parno">1</span><span>So I have heard. </span>At one time the Buddha was staying between a pair of sal trees in the sal forest of the Mallas at Upavattana near Kusinārā at the time of his final extinguishment.</p>
<p>Then Venerable Ānanda went up to the Buddha, bowed, sat down to one side, and said to him, “Sir, please don’t become fully extinguished in this little hamlet, this jungle hamlet, this branch hamlet. There are other great cities such as Campā, Rājagaha, Sāvatthī, Sāketa, Kosambī, and Benares. Let the Buddha become fully extinguished there. There are many well-to-do aristocrats, brahmins, and householders there who are devoted to the Buddha. They will perform the rites of venerating the Realized One’s corpse.”</p>
<p><span class="parno">2</span>“Don’t say that, Ānanda! Don’t say that this is a little hamlet, a jungle hamlet, a branch hamlet.</p>
<h2>1. The Capital City of Kusāvatī </h2>
<p><span class="parno">3</span>Once upon a time there was a king named Mahāsudassana whose dominion extended to all four sides, and who achieved stability in the country. His capital was this Kusinārā, which at the time was named Kusāvatī. It stretched for twelve leagues from east to west, and seven leagues from north to south. The royal capital of Kusāvatī was successful, prosperous, populous, full of people, with plenty of food. It was just like Āḷakamandā, the royal capital of the gods, which is successful, prosperous, populous, full of spirits, with plenty of food.</p>
<p>Kusāvatī was never free of ten sounds by day or night, namely: the sound of elephants, horses, chariots, drums, clay drums, arched harps, singing, horns, gongs, and handbells; and the cry, ‘Eat, drink, be merry!’ as the tenth.</p>
<hr>
<p><span class="parno">4</span>Kusāvatī was encircled by seven ramparts: one made of gold, one made of silver, one made of beryl, one made of crystal, one made of ruby, one made of emerald, and one made of all precious things.</p>
<p>It had four gates, made of gold, silver, beryl, and crystal. At each gate there were seven pillars, three fathoms deep and four fathoms high, made of gold, silver, beryl, crystal, ruby, emerald, and all precious things.</p>
<p><span class="parno">5</span>It was surrounded by seven rows of palm trees, made of gold, silver, beryl, crystal, ruby, emerald, and all precious things. The golden palms had trunks of gold, and leaves and fruits of silver. The silver palms had trunks of silver, and leaves and fruits of gold. The beryl palms had trunks of beryl, and leaves and fruits of crystal. The crystal palms had trunks of crystal, and leaves and fruits of beryl. The ruby palms had trunks of ruby, and leaves and fruits of emerald. The emerald palms had trunks of emerald, and leaves and fruits of ruby. The palms of all precious things had trunks of all precious things, and leaves and fruits of all precious things. When those rows of palm trees were blown by the wind they sounded graceful, tantalizing, sensuous, lovely, and intoxicating, like a quintet made up of skilled musicians who had practiced well and kept excellent rhythm. And any addicts, libertines, or drunkards in Kusāvatī at that time were entertained by that sound.</p>
<h2>2. The Seven Treasures </h2>
<h3>2.1. The Wheel Treasure </h3>
<p><span class="parno">6</span>King Mahāsudassana possessed seven treasures and four blessings. What seven?</p>
<p>On a fifteenth day sabbath, King Mahāsudassana had bathed his head and gone upstairs in the stilt longhouse to observe the sabbath. And the heavenly wheel-treasure appeared to him, with a thousand spokes, with rim and hub, complete in every detail. Seeing this, the king thought, ‘I have heard that when the heavenly wheel-treasure appears to a king in this way, he becomes a wheel-turning monarch. Am I then a wheel-turning monarch?’</p>
<hr>
<p><span class="parno">7</span>Then King Mahāsudassana, rising from his seat and arranging his robe over one shoulder, took a ceremonial vase in his left hand and besprinkled the wheel-treasure with his right hand, saying: ‘Roll forth, O wheel-treasure! Triumph, O wheel-treasure!’</p>
<p>Then the wheel-treasure rolled towards the east. And the king followed it together with his army of four divisions. In whatever place the wheel-treasure stood still, there the king came to stay together with his army.</p>
<p>And any opposing rulers of the eastern quarter came to him and said, ‘Come, great king! Welcome, great king! We are yours, great king, instruct us.’</p>
<p>The king said, ‘Do not kill living creatures. Do not steal. Do not commit sexual misconduct. Do not lie. Do not drink alcohol. Maintain the current level of taxation.’ And so the opposing rulers of the eastern quarter became his vassals.</p>
<p>Then the wheel-treasure, having plunged into the eastern ocean and emerged again, rolled towards the south. … Having plunged into the southern ocean and emerged again, it rolled towards the west. … Having plunged into the western ocean and emerged again, it rolled towards the north, followed by the king together with his army of four divisions. In whatever place the wheel-treasure stood still, there the king came to stay together with his army.</p>
<p>And any opposing rulers of the northern quarter came to him and said, ‘Come, great king! Welcome, great king! We are yours, great king, instruct us.’</p>
<p>The king said, ‘Do not kill living creatures. Do not steal. Do not commit sexual misconduct. Do not lie. Do not drink alcohol. Maintain the current level of taxation.’ </p>
<p>And so the opposing rulers of the northern quarter became his vassals.</p>
<p><span class="parno">8</span>And then the wheel-treasure, having triumphed over this land surrounded by ocean, returned to the royal capital of Kusāvatī. There it stood still by the gate to Mahāsudassana’s royal compound at the High Court as if fixed to an axle, illuminating the royal compound. Such is the wheel-treasure that appeared to King Mahāsudassana.</p>
<h3>2.2. The Elephant Treasure </h3>
<p><span class="parno">9</span>Next, the elephant-treasure appeared to King Mahāsudassana. It was an all-white sky-walker with psychic power, touching the ground in seven places, a king of elephants named Sabbath. Seeing him, the king was impressed, ‘This would truly be a fine elephant vehicle, if he would submit to taming.’ Then the elephant-treasure submitted to taming, as if he was a fine thoroughbred elephant that had been tamed for a long time.</p>
<p>Once it so happened that King Mahāsudassana, testing that same elephant-treasure, mounted him in the morning and traversed the land surrounded by ocean before returning to the royal capital in time for breakfast. Such is the elephant-treasure that appeared to King Mahāsudassana.</p>
<h3>2.3. The Horse-Treasure </h3>
<p><span class="parno">10</span>Next, the horse-treasure appeared to King Mahāsudassana. It was an all-white sky-walker with psychic power, with head of black and mane like woven reeds, a royal steed named Thundercloud. Seeing him, the king was impressed, ‘This would truly be a fine horse vehicle, if he would submit to taming.’ Then the horse-treasure submitted to taming, as if he was a fine thoroughbred horse that had been tamed for a long time.</p>
<p>Once it so happened that King Mahāsudassana, testing that same horse-treasure, mounted him in the morning and traversed the land surrounded by ocean before returning to the royal capital in time for breakfast. Such is the horse-treasure that appeared to King Mahāsudassana.</p>
<h3>2.4. The Jewel Treasure </h3>
<p><span class="parno">11</span>Next, the jewel-treasure appeared to King Mahāsudassana. It was a beryl gem that was naturally beautiful, eight-faceted, well-worked, transparent, clear, and unclouded, endowed with all good qualities. And the radiance of that jewel spread all-round for a league.</p>
<p>Once it so happened that King Mahāsudassana, testing that same jewel-treasure, mobilized his army of four divisions and, with the jewel hoisted on his banner, set out in the dark of the night. Then the villagers around them set off to work, thinking that it was day. Such is the jewel-treasure that appeared to King Mahāsudassana.</p>
<h3>2.5. The Woman Treasure </h3>
<p><span class="parno">12</span>Next, the woman-treasure appeared to King Mahāsudassana. She was attractive, good-looking, lovely, of surpassing beauty. She was neither too tall nor too short; neither too thin nor too fat; neither too dark nor too light. She outdid human beauty without reaching divine beauty. And her touch was like a tuft of cotton-wool or kapok. When it was cool her limbs were warm, and when it was warm her limbs were cool. The fragrance of sandal floated from her body, and lotus from her mouth. She got up before the king and went to bed after him, and was obliging, behaving nicely and speaking politely. The woman-treasure did not betray the wheel-turning monarch even in thought, still less in deed. Such is the woman-treasure that appeared to King Mahāsudassana.</p>
<h3>2.6. The Householder Treasure </h3>
<p><span class="parno">13</span>Next, the householder-treasure appeared to King Mahāsudassana. The power of clairvoyance manifested in him as a result of past deeds, by which he sees hidden treasure, both owned and ownerless.</p>
<p>He approached the king and said, ‘Relax, sire. I will take care of the treasury.’</p>
<hr>
<p>Once it so happened that the wheel-turning monarch, testing that same householder-treasure, boarded a boat and sailed to the middle of the Ganges river. Then he said to the householder-treasure, ‘Householder, I need gold coins and bullion.’</p>
<p>‘Well then, great king, draw the boat up to one shore.’</p>
<p>‘It’s right here, householder, that I need gold coins and bullion.’</p>
<hr>
<p>Then that householder-treasure, immersing both hands in the water, pulled up a pot full of gold coin and bullion, and said to the king, ‘Is this sufficient, great king? Has enough been done, great king, enough offered?’</p>
<p>The king said, ‘That is sufficient, householder. Enough has been done, enough offered.’</p>
<p>Such is the householder-treasure that appeared to King Mahāsudassana.</p>
<h3>2.7. The Counselor Treasure </h3>
<p><span class="parno">14</span>Next, the counselor-treasure appeared to King Mahāsudassana. He was astute, competent, intelligent, and capable of getting the king to appoint who should be appointed, dismiss who should be dismissed, and retain who should be retained.</p>
<p>He approached the king and said, ‘Relax, sire. I shall issue instructions.’</p>
<p>Such is the counselor-treasure that appeared to King Mahāsudassana.</p>
<p><span class="parno">15</span>These are the seven treasures possessed by King Mahāsudassana.</p>
<h2>3. The Four Blessings </h2>
<p><span class="parno">16</span>King Mahāsudassana possessed four blessings. And what are the four blessings?</p>
<p>He was attractive, good-looking, lovely, of surpassing beauty, more so than other people. This is the first blessing.</p>
<p><span class="parno">17</span>Furthermore, he was long-lived, more so than other people. This is the second blessing.</p>
<p><span class="parno">18</span>Furthermore, he was rarely ill or unwell, and his stomach digested well, being neither too hot nor too cold, more so than other people. This is the third blessing.</p>
<p><span class="parno">19</span>Furthermore, he was as dear and beloved to the brahmins and householders as a father is to his children. And the brahmins and householders were as dear to the king as children are to their father.</p>
<p><span class="parno">20</span>Once it so happened that King Mahāsudassana went with his army of four divisions to visit a park. Then the brahmins and householders went up to him and said, ‘Slow down, Your Majesty, so we may see you longer!’ And the king addressed his charioteer, ‘Drive slowly, charioteer, so I can see the brahmins and householders longer!’ This is the fourth blessing.</p>
<p>These are the four blessings possessed by King Mahāsudassana.</p>
<h2>4. Lotus Ponds in the Palace of Principle </h2>
<p><span class="parno">21</span>Then King Mahāsudassana thought, ‘Why don’t I have lotus ponds built between the palms, at intervals of a hundred bow lengths?’</p>
<p><span class="parno">22</span>So that’s what he did. The lotus ponds were lined with tiles of four colors, made of gold, silver, beryl, and crystal.</p>
<p><span class="parno">23</span>And four flights of stairs of four colors descended into each lotus pond, made of gold, silver, beryl, and crystal. The golden stairs had posts of gold, and banisters and finials of silver. The silver stairs had posts of silver, and banisters and finials of gold. The beryl stairs had posts of beryl, and banisters and finials of crystal. The crystal stairs had posts of crystal, and banisters and finials of beryl. Those lotus ponds were surrounded by two balustrades, made of gold and silver. The golden balustrades had posts of gold, and banisters and finials of silver. The silver balustrades had posts of silver, and banisters and finials of gold.</p>
<hr>
<p><span class="parno">24</span>Then King Mahāsudassana thought, ‘Why don’t I plant flowers in the lotus ponds such as blue water lilies, and lotuses of pink, yellow, and white, blooming all year round, and accessible to the public?’ So that’s what he did.</p>
<p><span class="parno">25</span>Then King Mahāsudassana thought, ‘Why don’t I appoint bath attendants to help bathe the people who come to bathe in the lotus ponds?’ So that’s what he did.</p>
<p><span class="parno">26</span>Then King Mahāsudassana thought, ‘Why don’t I set up charities on the banks of the lotus ponds, so that those in need of food, drink, clothes, vehicles, beds, women, gold, or silver can get what they need?’ So that’s what he did.</p>
<hr>
<p><span class="parno">27</span>Then the brahmins and householders came to the king bringing abundant wealth and said, ‘Sire, this abundant wealth is specially for you alone; may Your Highness accept it!’</p>
<p>‘There’s enough raised for me through regular taxes. Let this be for you; and here, take even more!’</p>
<p>When the king turned them down, they withdrew to one side to think up a plan, ‘It wouldn’t be proper for us to take this abundant wealth back to our own homes. Why don’t we build a home for King Mahāsudassana?’</p>
<p>They went up to the king and said, ‘We shall have a home built for you, sire!’ King Mahāsudassana consented in silence.</p>
<hr>
<p><span class="parno">28</span>And then Sakka, lord of gods, knowing what the king was thinking, addressed the god Vissakamma, ‘Come, dear Vissakamma, build a palace named Principle as a home for King Mahāsudassana.’</p>
<p>‘Yes, lord,’ replied Vissakamma. Then, as easily as a strong person would extend or contract their arm, he vanished from the gods of the Thirty-Three and appeared in front of King Mahāsudassana.</p>
<p>Vissakamma said to the king, ‘I shall build a palace named Principle as a home for you, sire.’ King Mahāsudassana consented in silence.</p>
<hr>
<p><span class="parno">29</span>And so that’s what Vissakamma did.</p>
<hr>
<p><span class="parno">30</span>The Palace of Principle stretched for a league from east to west, and half a league from north to south. It was lined with tiles of four colors, three fathoms high, made of gold, silver, beryl, and crystal.</p>
<p><span class="parno">31</span>It had 84, 000 pillars of four colors, made of gold, silver, beryl, and crystal. It was covered with panels of four colors, made of gold, silver, beryl, and crystal.</p>
<p>It had twenty-four staircases of four colors, made of gold, silver, beryl, and crystal. The golden stairs had posts of gold, and banisters and finials of silver. The silver stairs had posts of silver, and banisters and finials of gold. The beryl stairs had posts of beryl, and banisters and finials of crystal. The crystal stairs had posts of crystal, and banisters and finials of beryl.</p>
<p><span class="parno">32</span>It had 84, 000 chambers of four colors, made of gold, silver, beryl, and crystal. In each chamber a couch was spread: in the golden chamber a couch of silver; in the silver chamber a couch of beryl; in the beryl chamber a couch of ivory; in the crystal chamber a couch of hardwood. At the door of the golden chamber stood a palm tree of silver, with trunk of silver, and leaves and fruits of gold. At the door of the silver chamber stood a palm tree of gold, with trunk of gold, and leaves and fruits of silver. At the door of the beryl chamber stood a palm tree of crystal, with trunk of crystal, and leaves and fruits of beryl. At the door of the crystal chamber stood a palm tree of beryl, with trunk of beryl, and leaves and fruits of crystal.</p>
<p><span class="parno">33</span>Then King Mahāsudassana thought, ‘Why don’t I build a grove of golden palm trees at the door to the great foyer, where I can sit for the day?’ So that’s what he did.</p>
<p><span class="parno">33</span>The Palace of Principle was surrounded by two balustrades, made of gold and silver. The golden balustrades had posts of gold, and banisters and finials of silver. The silver balustrades had posts of silver, and banisters and finials of gold.</p>
<p><span class="parno">34</span>The Palace of Principle was surrounded by two nets of bells, made of gold and silver. The golden net had bells of silver, and the silver net had bells of gold. When those nets of bells were blown by the wind they sounded graceful, tantalizing, sensuous, lovely, and intoxicating, like a quintet made up of skilled musicians who had practiced well and kept excellent rhythm. And any addicts, libertines, or drunkards in Kusāvatī at that time were entertained by that sound. When it was finished, the palace was hard to look at, dazzling to the eyes, like the sun rising in a clear and cloudless sky in the last month of the rainy season.</p>
<p><span class="parno">35</span>Then King Mahāsudassana thought, ‘Why don’t I build a lotus pond named Principle in front of the palace?’ So that’s what he did. The Lotus Pond of Principle stretched for a league from east to west, and half a league from north to south. It was lined with tiles of four colors, made of gold, silver, beryl, and crystal.</p>
<p><span class="parno">36</span>It had twenty-four staircases of four colors, made of gold, silver, beryl, and crystal. The golden stairs had posts of gold, and banisters and finials of silver. The silver stairs had posts of silver, and banisters and finials of gold. The beryl stairs had posts of beryl, and banisters and finials of crystal. The crystal stairs had posts of crystal, and banisters and finials of beryl.</p>
<p><span class="parno">37</span>It was surrounded by two balustrades, made of gold and silver. The golden balustrades had posts of gold, and banisters and finials of silver. The silver balustrades had posts of silver, and banisters and finials of gold.</p>
<p><span class="parno">38</span>It was surrounded by seven rows of palm trees, made of gold, silver, beryl, crystal, ruby, emerald, and all precious things. The golden palms had trunks of gold, and leaves and fruits of silver. The silver palms had trunks of silver, and leaves and fruits of gold. The beryl palms had trunks of beryl, and leaves and fruits of crystal. The crystal palms had trunks of crystal, and leaves and fruits of beryl. The ruby palms had trunks of ruby, and leaves and fruits of emerald. The emerald palms had trunks of emerald, and leaves and fruits of ruby. The palms of all precious things had trunks of all precious things, and leaves and fruits of all precious things. When those rows of palm trees were blown by the wind they sounded graceful, tantalizing, sensuous, lovely, and intoxicating, like a quintet made up of skilled musicians who had practiced well and kept excellent rhythm. And any addicts, libertines, or drunkards in Kusāvatī at that time were entertained by that sound.</p>
<p><span class="parno">39</span>When the palace and its lotus pond were finished, King Mahāsudassana served those who were reckoned as true ascetics and brahmins with all they desired. Then he ascended the Palace of Principle.</p>
<h2>5. Attaining Absorption </h2>
<p><span class="parno">40</span>Then King Mahāsudassana thought, ‘Of what deed of mine is this the fruit and result, that I am now so mighty and powerful?’</p>
<p>Then King Mahāsudassana thought, ‘It is the fruit and result of three kinds of deeds: giving, self-control, and restraint.’</p>
<p><span class="parno">41</span>Then he went to the great foyer, stood at the door, and was inspired to exclaim: ‘Stop here, sensual, malicious, and cruel thoughts — no further!’</p>
<hr>
<p><span class="parno">42</span>Then he entered the great foyer and sat on the golden couch. Quite secluded from sensual pleasures, secluded from unskillful qualities, he entered and remained in the first absorption, which has the rapture and bliss born of seclusion, while placing the mind and keeping it connected. As the placing of the mind and keeping it connected were stilled, he entered and remained in the second absorption, which has the rapture and bliss born of immersion, with internal clarity and confidence, and unified mind, without placing the mind and keeping it connected. And with the fading away of rapture, he entered and remained in the third absorption, where he meditated with equanimity, mindful and aware, personally experiencing the bliss of which the noble ones declare, ‘Equanimous and mindful, one meditates in bliss.’ With the giving up of pleasure and pain, and the ending of former happiness and sadness, he entered and remained in the fourth absorption, without pleasure or pain, with pure equanimity and mindfulness.</p>
<p><span class="parno">43</span>Then King Mahāsudassana left the great foyer and entered the golden chamber, where he sat on the golden couch. He meditated spreading a heart full of love to one direction, and to the second, and to the third, and to the fourth. In the same way he spread a heart full of love above, below, across, everywhere, all around, to everyone in the world — abundant, expansive, limitless, free of enmity and ill will. He meditated spreading a heart full of compassion … He meditated spreading a heart full of rejoicing … He meditated spreading a heart full of equanimity to one direction, and to the second, and to the third, and to the fourth. In the same way above, below, across, everywhere, all around, he spread a heart full of equanimity to the whole world — abundant, expansive, limitless, free of enmity and ill will.</p>
<h2>6. Of All Cities </h2>
<p><span class="parno">44</span>King Mahāsudassana had 84, 000 cities, with the royal capital of Kusāvatī foremost. He had 84, 000 palaces, with the Palace of Principle foremost. He had 84, 000 chambers, with the great foyer foremost. He had 84, 000 couches made of gold, silver, ivory, and hardwood. They were spread with woollen covers — shag-piled, pure white, or embroidered with flowers — and spread with a fine deer hide, with a canopy above and red pillows at both ends. He had 84, 000 bull elephants with gold adornments and banners, covered with gold netting, with the royal bull elephant named Sabbath foremost. He had 84, 000 horses with gold adornments and banners, covered with gold netting, with the royal steed named Thundercloud foremost. He had 84, 000 chariots upholstered with the hide of lions, tigers, and leopards, and cream rugs, with gold adornments and banners, covered with gold netting, with the chariot named Triumph foremost. He had 84, 000 jewels, with the jewel-treasure foremost. He had 84, 000 women, with Queen Subhaddā foremost. He had 84, 000 householders, with the householder-treasure foremost. He had 84, 000 aristocrat vassals, with the counselor-treasure foremost. He had 84, 000 milk-cows with silken reins and bronze pails. He had 8, 400, 000, 000 fine cloths of linen, silk, wool, and cotton. He had 84, 000 servings of food, which were presented to him as offerings in the morning and evening.</p>
<hr>
<p><span class="parno">45</span>Now at that time his 84, 000 royal elephants came to attend on him in the morning and evening. Then King Mahāsudassana thought, ‘What if instead half of the elephants took turns to attend on me at the end of each century?’ He instructed the counselor-treasure to do this, and so it was done.</p>
<h2>7. The Visit of Queen Subhaddā </h2>
<p><span class="parno">46</span>Then, after many years, many hundred years, many thousand years had passed, Queen Subhaddā thought, ‘It is long since I have seen the king. Why don’t I go to see him?’</p>
<p>So the queen addressed the ladies of the harem, ‘Come, bathe your heads and dress in yellow. It is long since we saw the king, and we shall go to see him.’</p>
<p>‘Yes, ma’am,’ replied the ladies of the harem. They did as she asked and returned to the queen.</p>
<p>Then the queen addressed the counselor-treasure, ‘Dear counselor-treasure, please ready the army with four divisions. It is long since we saw the king, and we shall go to see him.’</p>
<p>‘Yes, my queen,’ he replied, and did as he was asked. He informed the queen, ‘My queen, the army with four divisions is ready, please go at your convenience.’</p>
<hr>
<p>Then Queen Subhaddā together with the ladies of the harem went with the army to the Palace of Principle. She ascended the palace and went to the great foyer, where she stood leaning against a door-post.</p>
<hr>
<p>Hearing them, the king thought, ‘What’s that, it sounds like a big crowd!’ Coming out of the foyer he saw Queen Subhaddā leaning against a door-post and said to her, ‘Please stay there, my queen, don’t enter in here.’</p>
<hr>
<p>Then he addressed a certain man, ‘Come, mister, bring the golden couch from the great foyer and set it up in the golden palm grove.’</p>
<p>‘Yes, Your Majesty,’ that man replied, and did as he was asked. The king laid down in the lion’s posture — on the right side, placing one foot on top of the other — mindful and aware.</p>
<hr>
<p><span class="parno">47-48</span>Then Queen Subhaddā thought, ‘The king’s faculties are so very clear, and the complexion of his skin is pure and bright. Let him not pass away!’ She said to him, ‘Sire, you have 84, 000 cities, with the royal capital of Kusāvatī foremost. Arouse desire for these! Take an interest in life!’</p>
<p>And she likewise urged the king to live on by taking an interest in all his possessions as described above.</p>
<hr>
<p><span class="parno">49</span>When the queen had spoken, the king said to her, </p>
<p><span class="parno">50</span>‘For a long time, my queen, you have spoken to me with loving, desirable, pleasant, and agreeable words. And yet in my final hour, your words are undesirable, unpleasant, and disagreeable!’</p>
<p>‘Then how exactly, Your Majesty, am I to speak to you?’</p>
<hr>
<p>‘Like this, my queen: “Sire, we must be parted and separated from all we hold dear and beloved. Don’t pass away with concerns. Such concern is suffering, and it’s criticized. Sire, you have 84, 000 cities, with the royal capital of Kusāvatī foremost. Give up desire for these! Take no interest in life!”’ And so on for all the king’s possessions.</p>
<hr>
<p><span class="parno">51</span>When the king had spoken, Queen Subhaddā cried and burst out in tears. Wiping away her tears, the queen said to the king: </p>
<p><span class="parno">52</span>‘Sire, we must be parted and separated from all we hold dear and beloved. Don’t pass away with concerns. Such concern is suffering, and it’s criticized. Sire, you have 84, 000 cities, with the royal capital of Kusāvatī foremost. Give up desire for these! Take no interest in life!’ And she continued, listing all the king’s possessions.</p>
<h2>8. Rebirth in the Brahmā Realm </h2>
<p><span class="parno">53</span>Not long after that, King Mahāsudassana passed away. And the feeling he had close to death was like a householder or their child falling asleep after eating a delectable meal.</p>
<hr>
<p>When he passed away King Mahāsudassana was reborn in a good place, a Brahmā realm. Ānanda, King Mahāsudassana played children’s games for 84, 000 years. He ruled as viceroy for 84, 000 years. He ruled as king for 84, 000 years. He led the spiritual life as a layman in the Palace of Principle for 84, 000 years. And having developed the four Brahmā meditations, when his body broke up, after death, he was reborn in a good place, a Brahmā realm.</p>
<hr>
<p><span class="parno">54</span>Now, Ānanda, you might think: ‘Surely King Mahāsudassana must have been someone else at that time?’ But you should not see it like that. I myself was King Mahāsudassana at that time.<br>
<br>Mine were the 84, 000 cities, with the royal capital of Kusāvatī foremost. And mine were all the other possessions.</p>
<hr>
<p><span class="parno">55</span>Of those 84, 000 cities, I only stayed in one, the capital Kusāvatī. Of those 84, 000 mansions, I only dwelt in one, the Palace of Principle. Of those 84, 000 chambers, I only dwelt in the great foyer. Of those 84, 000 couches, I only used one, made of gold or silver or ivory or heartwood. Of those 84, 000 bull elephants, I only rode one, the royal bull elephant named Sabbath. Of those 84, 000 horses, I only rode one, the royal horse named Thundercloud. Of those 84, 000 chariots, I only rode one, the chariot named Triumph. Of those 84, 000 women, I was only served by one, a maiden of the aristocratic or merchant classes. Of those 8, 400, 000, 000 cloths, I only wore one pair, made of fine linen, cotton, silk, or wool. Of those 84, 000 servings of food, I only had one, eating at most a serving of rice and suitable sauce.</p>
<hr>
<p><span class="parno">56</span>See, Ānanda! All those conditioned phenomena have passed, ceased, and perished. So impermanent are conditions, so unstable are conditions, so unreliable are conditions. This is quite enough for you to become disillusioned, dispassionate, and freed regarding all conditions.</p>
<p><span class="parno">57</span>Six times, Ānanda, I recall having laid down my body at this place. And the seventh time was as a wheel-turning monarch, a just and principled king, at which time my dominion extended to all four sides, I achieved stability in the country, and I possessed the seven treasures. But Ānanda, I do not see any place in this world with its gods, Māras, and Brahmās, this population with its ascetics and brahmins, its gods and humans where the Realized One would lay down his body for the eighth time.”</p>
<hr>
<p><span class="parno">58</span>That is what the Buddha said. Then the Holy One, the Teacher, went on to say:</p>
<div class="verse">
<p><span class="parno">59</span>
“Oh! Conditions are impermanent, <br>
their nature is to rise and fall; <br>
having arisen, they cease; <br>
their stilling is true bliss.”</p>
</div>
</div>
<div lang="pi">
<p><span class="parno">1</span>Evaṁ me sutaṁ — ekaṁ samayaṁ bhagavā kusinārāyaṁ viharati upavattane mallānaṁ sālavane antarena yamakasālānaṁ pari­nibbāna­samaye.</p>
<p>Atha kho āyasmā ānando yena bhagavā tenupasankami; upasankamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: "mā, bhante, bhagavā imasmiṁ khuddakanagarake ujjangalanagarake sākhānagarake parinibbāyi. Santi, bhante, aññāni mahānagarāni. Seyyathidaṁ — campā, rājagahaṁ, sāvatthi, sāketaṁ, kosambī, bārāṇasī; ettha bhagavā parinibbāyatu. Ettha bahū khattiyamahāsālā brāhmaṇamahāsālā gahapatimahāsālā tathāgate abhippasannā, te tathāgatassa sarīrapūjaṁ karissantī"ti.</p>
<p><span class="parno">2</span>"Mā hevaṁ, ānanda, avaca; mā hevaṁ, ānanda, avaca: 'khuddakanagarakaṁ ujjangalanagarakaṁ sākhānagarakan'ti.</p>
<h3>1. Kusāvatīrājadhānī</h3>
<p><span class="parno">3</span>Bhūtapubbaṁ, ānanda, rājā mahāsudassano nāma ahosi <span class="var" title="khattiyo mudhāvasitto (bj) | khattiyo muddhābhisitto (mr) | cakkavattī dhammiko dhammarājā (^dn16#218 [Mahāparinibbānasutta/32. Mahāsudassanasuttadesanā] mahāparinibbānasutte)" id="note275">khattiyo muddhāvasitto</span> cāturanto vijitāvī janapadatthāvariyappatto. Rañño, ānanda, mahāsudassanassa ayaṁ kusinārā kusāvatī nāma rājadhānī ahosi. Puratthimena ca pacchimena ca dvādasayojanāni āyāmena, uttarena ca dakkhiṇena ca sattayojanāni vitthārena. Kusāvatī, ānanda, rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. Seyyathāpi, ānanda, devānaṁ āḷakamandā nāma rājadhānī <span class="var" title="iddhā ceva ahosi phītā ca (s1–3, km) | iddhā ceva phītā ca (pts1)" id="note276">iddhā ceva hoti phītā ca</span> bahujanā ca ākiṇṇayakkhā ca subhikkhā ca; evameva kho, ānanda, kusāvatī rājadhānī iddhā ceva ahosi phītā ca bahujanā ca ākiṇṇamanussā ca subhikkhā ca. </p>
<p>Kusāvatī, ānanda, rājadhānī dasahi saddehi avivittā ahosi divā ceva rattiñca, seyyathidaṁ — hatthisaddena assasaddena rathasaddena bherisaddena mudingasaddena vīṇāsaddena gītasaddena sankhasaddena sammasaddena pāṇitāḷ­asaddena 'asnātha pivatha khādathā'ti dasamena saddena.</p>
<hr>
<p><span class="parno">4</span>Kusāvatī, ānanda, rājadhānī sattahi pākārehi parikkhittā ahosi. Eko pākāro sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phalikamayo, eko <span class="var" title="lohitangamayo (mr) | lohitakamayo (byākaraṇesu)" id="note277">lohitankamayo</span>, eko masāragallamayo, eko sabbaratanamayo.</p>
<p>Kusāvatiyā, ānanda, rājadhāniyā catunnaṁ vaṇṇānaṁ dvārāni ahesuṁ. Ekaṁ dvāraṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. Ekekasmiṁ dvāre satta satta esikā nikhātā ahesuṁ tiporisangā tiporisanikhātā dvādasaporisā ubbedhena. Ekā esikā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitankamayā, ekā masāragallamayā, ekā sabbaratanamayā.</p>
<p><span class="parno">5</span>Kusāvatī, ānanda, rājadhānī sattahi tālapantīhi parikkhittā ahosi. Ekā tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitankamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi, rūpiyamayāni pattāni ca phalāni ca. Rūpiyamayassa tālassa rūpiyamayo khandho ahosi, sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi, phalikamayāni pattāni ca phalāni ca. Phalikamayassa tālassa phalikamayo khandho ahosi, veḷuriyamayāni pattāni ca phalāni ca. Lohitankamayassa tālassa lohitankamayo khandho ahosi, masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi, lohitankamayāni pattāni ca phalāni ca. Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi, sabbaratanamayāni pattāni ca phalāni ca. Tāsaṁ kho panānanda, tālapantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca <span class="var" title="kamanīyo (bj, pts1) | kammaniyo (s1–3, km)" id="note278">khamanīyo</span> ca madanīyo ca. Seyyathāpi, ānanda, pañcangikassa tūriyassa suvinītassa suppaṭitāḷitassa sukusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca khamanīyo ca madanīyo ca; evameva kho, ānanda, tāsaṁ tālapantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṁ soṇḍā pipāsā, te tāsaṁ tālapantīnaṁ vāteritānaṁ saddena paricāresuṁ.</p>
<h3>2. Sattaratanasamannāgata</h3>
<h4>2.1. Cakkaratana</h4>
<p><span class="parno">6</span>Rājā, ānanda, mahāsudassano sattahi ratanehi samannāgato ahosi catūhi ca iddhīhi. Katamehi sattahi? </p>
<p>Idhānanda, rañño mahāsudassanassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa upari­pāsādavaragatassa dibbaṁ cakkaratanaṁ pāturahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākārapari­pūraṁ. Disvā rañño mahāsudassanassa etadahosi: 'sutaṁ kho pana metaṁ: "yassa rañño khattiyassa muddhāvasittassa tadahuposathe pannarase sīsaṁnhātassa uposathikassa upari­pāsādavaragatassa dibbaṁ cakkaratanaṁ pātubhavati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākārapari­pūraṁ, so hoti rājā cakkavattī"ti. Assaṁ nu kho ahaṁ rājā cakkavattī'ti.</p>
<hr>
<p><span class="parno">7</span>Atha kho, ānanda, rājā mahāsudassano uṭṭhāyāsanā ekaṁsaṁ uttarāsangaṁ karitvā vāmena hatthena suvaṇṇabhinkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁ abbhukkiri: 'pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratanan'ti. </p>
<p>Atha kho taṁ, ānanda, cakkaratanaṁ puratthimaṁ disaṁ <span class="var" title="pavattati (s1–3, km, mr)" id="note279">pavatti</span>, <span class="var" title="anudeva (s1–3, km)" id="note280">anvadeva</span> rājā mahāsudassano saddhiṁ caturanginiyā senāya, yasmiṁ kho panānanda, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṁ upagacchi saddhiṁ caturanginiyā senāya.</p>
<p>Ye kho panānanda, puratthimāya disāya paṭirājāno, te rājānaṁ mahāsudassanaṁ upasankamitvā evamāhaṁsu: 'ehi kho, mahārāja, svāgataṁ te, mahārāja, sakaṁ te, mahārāja, anusāsa, mahārājā'ti. </p>
<p>Rājā mahāsudassano evamāha: 'pāṇo na hantabbo, adinnaṁ na ādātabbaṁ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā'ti. Ye kho panānanda, puratthimāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesuṁ.</p>
<p>Atha kho taṁ, ānanda, cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā dakkhiṇaṁ disaṁ pavatti … pe … dakkhiṇaṁ samuddaṁ ajjhogāhetvā paccuttaritvā pacchimaṁ disaṁ pavatti … pe … pacchimaṁ samuddaṁ ajjhogāhetvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā mahāsudassano saddhiṁ caturanginiyā senāya. Yasmiṁ kho panānanda, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā mahāsudassano vāsaṁ upagacchi saddhiṁ caturanginiyā senāya. </p>
<p>Ye kho panānanda, uttarāya disāya paṭirājāno, te rājānaṁ mahāsudassanaṁ upasankamitvā evamāhaṁsu: 'ehi kho, mahārāja, svāgataṁ te, mahārāja, sakaṁ te, mahārāja, anusāsa, mahārājā'ti. </p>
<p>Rājā mahāsudassano evamāha: 'pāṇo na hantabbo, adinnaṁ na ādātabbaṁ, kāmesu micchā na caritabbā, musā na bhaṇitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā'ti.</p>
<p>Ye kho panānanda, uttarāya disāya paṭirājāno, te rañño mahāsudassanassa anuyantā ahesuṁ.</p>
<p><span class="parno">8</span>Atha kho taṁ, ānanda, cakkaratanaṁ samuddapari­yantaṁ pathaviṁ abhivijinitvā kusāvatiṁ rājadhāniṁ paccāgantvā rañño mahāsudassanassa antepuradvāre atthakaraṇapamukhe akkhāhataṁ maññe aṭṭhāsi rañño mahāsudassanassa antepuraṁ upasobhayamānaṁ. Rañño, ānanda, mahāsudassanassa evarūpaṁ cakkaratanaṁ pāturahosi.</p>
<h4>2.2. Hatthiratana</h4>
<p><span class="parno">9</span>Puna caparaṁ, ānanda, rañño mahāsudassanassa hatthiratanaṁ pāturahosi sabbaseto sattappatiṭṭho iddhimā vehāsangamo uposatho nāma nāgarājā. Taṁ disvā rañño mahāsudassanassa cittaṁ pasīdi: 'bhaddakaṁ vata bho hatthiyānaṁ, sace damathaṁ upeyyā'ti. Atha kho taṁ, ānanda, hatthiratanaṁ — seyyathāpi nāma gandhahatthājāniyo dīgharattaṁ suparidanto; evameva damathaṁ upagacchi. </p>
<p>Bhūtapubbaṁ, ānanda, rājā mahāsudassano tameva hatthiratanaṁ vīmaṁsamāno pubbaṇhasamayaṁ abhiruhitvā samuddapari­yantaṁ pathaviṁ anuyāyitvā kusāvatiṁ rājadhāniṁ paccāgantvā pātarāsamakāsi. Rañño, ānanda, mahāsudassanassa evarūpaṁ hatthiratanaṁ pāturahosi.</p>
<h4>2.3. Assaratana</h4>
<p><span class="parno">10</span>Puna caparaṁ, ānanda, rañño mahāsudassanassa assaratanaṁ pāturahosi sabbaseto kāḷasīso muñjakeso iddhimā vehāsangamo valāhako nāma assarājā. Taṁ disvā rañño mahāsudassanassa cittaṁ pasīdi: 'bhaddakaṁ vata bho assayānaṁ sace damathaṁ upeyyā'ti. Atha kho taṁ, ānanda, assaratanaṁ seyyathāpi nāma bhaddo assājāniyo dīgharattaṁ suparidanto; evameva damathaṁ upagacchi. </p>
<p>Bhūtapubbaṁ, ānanda, rājā mahāsudassano tameva assaratanaṁ vīmaṁsamāno pubbaṇhasamayaṁ abhiruhitvā samuddapari­yantaṁ pathaviṁ anuyāyitvā kusāvatiṁ rājadhāniṁ paccāgantvā pātarāsamakāsi. Rañño, ānanda, mahāsudassanassa evarūpaṁ assaratanaṁ pāturahosi.</p>
<h4>2.4. Maṇiratana</h4>
<p><span class="parno">11</span>Puna caparaṁ, ānanda, rañño mahāsudassanassa maṇiratanaṁ pāturahosi. So ahosi maṇi veḷuriyo subho jātimā aṭṭhaṁso supari­kammakato accho vippasanno anāvilo sabbākārasampanno. Tassa kho panānanda, maṇiratanassa ābhā samantā yojanaṁ phuṭā ahosi. </p>
<p>Bhūtapubbaṁ, ānanda, rājā mahāsudassano tameva maṇiratanaṁ vīmaṁsamāno caturanginiṁ senaṁ sannayhitvā maṇiṁ dhajaggaṁ āropetvā rattandhakā­ratimisāya pāyāsi. Ye kho panānanda, samantā gāmā ahesuṁ, te tenobhāsena kammante payojesuṁ divāti maññamānā. Rañño, ānanda, mahāsudassanassa evarūpaṁ maṇiratanaṁ pāturahosi.</p>
<h4>2.5. Itthiratana</h4>
<p><span class="parno">12</span>Puna caparaṁ, ānanda, rañño mahāsudassanassa itthiratanaṁ pāturahosi abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā nātidīghā nātirassā nātikisā nātithūlā nātikāḷikā nāccodātā atikkantā <span class="var" title="mānusaṁ vaṇṇaṁ (bj, pts1) | mānussīvaṇṇaṁ (s1–3, km)" id="note281">mānusivaṇṇaṁ</span> appattā dibbavaṇṇaṁ. Tassa kho panānanda, itthiratanassa evarūpo kāyasamphasso hoti, seyyathāpi nāma tūlapicuno vā kappāsapicuno vā. Tassa kho panānanda, itthiratanassa sīte uṇhāni gattāni honti, uṇhe sītāni. Tassa kho panānanda, itthiratanassa kāyato candanagandho vāyati, mukhato uppalagandho. Taṁ kho panānanda, itthiratanaṁ rañño mahāsudassanassa pubbuṭṭhāyinī ahosi pacchānipātinī kiṁkārapaṭissāvinī manāpacārinī piyavādinī. Taṁ kho panānanda, itthiratanaṁ rājānaṁ mahāsudassanaṁ manasāpi no <span class="var" title="aticārī (bj, s1–3, km, pts1) | aticarī (mr)" id="note282">aticari</span>, kuto pana kāyena. Rañño, ānanda, mahāsudassanassa evarūpaṁ itthiratanaṁ pāturahosi.</p>
<h4>2.6. Gahapatiratana</h4>
<p><span class="parno">13</span>Puna caparaṁ, ānanda, rañño mahāsudassanassa gahapatiratanaṁ pāturahosi. Tassa kammavipākajaṁ dibbacakkhu pāturahosi yena nidhiṁ passati sassāmikampi assāmikampi. </p>
<p>So rājānaṁ mahāsudassanaṁ upasankamitvā evamāha: 'appossukko tvaṁ, deva, hohi, ahaṁ te dhanena dhanakaraṇīyaṁ karissāmī'ti. </p>
<hr>
<p>Bhūtapubbaṁ, ānanda, rājā mahāsudassano tameva gahapatiratanaṁ vīmaṁsamāno nāvaṁ abhiruhitvā majjhe gangāya nadiyā sotaṁ ogāhitvā gahapatiratanaṁ etadavoca: 'attho me, gahapati, hiraññasuvaṇṇenā'ti. </p>
<p>'Tena hi, mahārāja, ekaṁ tīraṁ nāvā upetū'ti. </p>
<p>'Idheva me, gahapati, attho hiraññasuvaṇṇenā'ti. </p>
<hr>
<p>Atha kho taṁ, ānanda, gahapatiratanaṁ ubhohi hatthehi udakaṁ omasitvā pūraṁ hiraññasuvaṇṇassa kumbhiṁ uddharitvā rājānaṁ mahāsudassanaṁ etadavoca: 'alamettāvatā, mahārāja, katamettāvatā, mahārāja, pūjitamettāvatā, mahārājā'ti? </p>
<p>Rājā mahāsudassano evamāha: 'alamettāvatā, gahapati, katamettāvatā, gahapati, pūjitamettāvatā, gahapatī'ti. </p>
<p>Rañño, ānanda, mahāsudassanassa evarūpaṁ gahapatiratanaṁ pāturahosi.</p>
<h4>2.7. Pariṇāyakaratana</h4>
<p><span class="parno">14</span>Puna caparaṁ, ānanda, rañño mahāsudassanassa pari­ṇāyakaratanaṁ pāturahosi paṇḍito viyatto medhāvī paṭibalo rājānaṁ mahāsudassanaṁ upayāpetabbaṁ upayāpetuṁ, apayāpetabbaṁ apayāpetuṁ, ṭhapetabbaṁ ṭhapetuṁ. </p>
<p>So rājānaṁ mahāsudassanaṁ upasankamitvā evamāha: 'appossukko tvaṁ, deva, hohi, ahamanusā­sissāmī'ti. </p>
<p>Rañño, ānanda, mahāsudassanassa evarūpaṁ pari­ṇāyakaratanaṁ pāturahosi.</p>
<p><span class="parno">15</span>Rājā, ānanda, mahāsudassano imehi sattahi ratanehi samannāgato ahosi.</p>
<h3>3. Catuiddhisamannāgata</h3>
<p><span class="parno">16</span>Rājā, ānanda, mahāsudassano catūhi iddhīhi samannāgato ahosi. Katamāhi catūhi iddhīhi? </p>
<p>Idhānanda, rājā mahāsudassano abhirūpo ahosi dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato ativiya aññehi manussehi. Rājā, ānanda, mahāsudassano imāya paṭhamāya iddhiyā samannāgato ahosi.</p>
<p><span class="parno">17</span>Puna caparaṁ, ānanda, rājā mahāsudassano dīghāyuko ahosi ciraṭṭhitiko ativiya aññehi manussehi. Rājā, ānanda, mahāsudassano imāya dutiyāya iddhiyā samannāgato ahosi.</p>
<p><span class="parno">18</span>Puna caparaṁ, ānanda, rājā mahāsudassano appābādho ahosi appātanko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya ativiya aññehi manussehi. Rājā, ānanda, mahāsudassano imāya tatiyāya iddhiyā samannāgato ahosi.</p>
<p><span class="parno">19</span>Puna caparaṁ, ānanda, rājā mahāsudassano brāhmaṇagahapatikānaṁ piyo ahosi manāpo. Seyyathāpi, ānanda, pitā puttānaṁ piyo hoti manāpo; evameva kho, ānanda, rājā mahāsudassano brāhmaṇagahapatikānaṁ piyo ahosi manāpo. Raññopi, ānanda, mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṁ manāpā. Seyyathāpi, ānanda, pitu puttā piyā honti manāpā; evameva kho, ānanda, raññopi mahāsudassanassa brāhmaṇagahapatikā piyā ahesuṁ manāpā.</p>
<p><span class="parno">20</span>Bhūtapubbaṁ, ānanda, rājā mahāsudassano caturanginiyā senāya uyyānabhūmiṁ niyyāsi. Atha kho, ānanda, brāhmaṇagahapatikā rājānaṁ mahāsudassanaṁ upasankamitvā evamāhaṁsu: 'ataramāno, deva, yāhi, yathā taṁ mayaṁ cirataraṁ passeyyāmā'ti. Rājāpi, ānanda, mahāsudassano sārathiṁ āmantesi: 'ataramāno, sārathi, rathaṁ pesehi, yathā ahaṁ brāhmaṇagahapatike cirataraṁ passeyyan'ti. Rājā, ānanda, mahāsudassano imāya <span class="var" title="catutthāya (s1–3, km, pts1)" id="note284">catutthiyā</span> iddhiyā samannāgato ahosi. </p>
<p>Rājā, ānanda, mahāsudassano imāhi catūhi iddhīhi samannāgato ahosi.</p>
<h3>4. Dhammapāsādapokkharaṇī</h3>
<p><span class="parno">21</span>Atha kho, ānanda, rañño mahāsudassanassa etadahosi: 'yannūnāhaṁ imāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo māpeyyan'ti.</p>
<p><span class="parno">22</span>Māpesi kho, ānanda, rājā mahāsudassano tāsu tālantarikāsu dhanusate dhanusate pokkharaṇiyo. Tā kho panānanda, pokkharaṇiyo catunnaṁ vaṇṇānaṁ iṭṭhakāhi citā ahesuṁ — ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā.</p>
<p><span class="parno">23</span>Tāsu kho panānanda, pokkharaṇīsu cattāri cattāri sopānāni ahesuṁ catunnaṁ vaṇṇānaṁ, ekaṁ sopānaṁ sovaṇṇamayaṁ ekaṁ rūpiyamayaṁ ekaṁ veḷuriyamayaṁ ekaṁ phalikamayaṁ. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṁ, rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañca. Veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṁ, phalikamayā sūciyo ca uṇhīsañca. Phalikamayassa sopānassa phalikamayā thambhā ahesuṁ, veḷuriyamayā sūciyo ca uṇhīsañca. Tā kho panānanda, pokkharaṇiyo dvīhi vedikāhi parikkhittā ahesuṁ ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṁ, rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañca.</p>
<hr>
<p><span class="parno">24</span>Atha kho, ānanda, rañño mahāsudassanassa etadahosi: 'yannūnāhaṁ imāsu pokkharaṇīsu evarūpaṁ mālaṁ ropāpeyyaṁ uppalaṁ padumaṁ kumudaṁ puṇḍarīkaṁ sabbotukaṁ sabbajanassa anāvaṭan'ti. Ropāpesi kho, ānanda, rājā mahāsudassano tāsu pokkharaṇīsu evarūpaṁ mālaṁ uppalaṁ padumaṁ kumudaṁ puṇḍarīkaṁ sabbotukaṁ sabbajanassa anāvaṭaṁ.</p>
<p><span class="parno">25</span>Atha kho, ānanda, rañño mahāsudassanassa etadahosi: 'yannūnāhaṁ imāsaṁ pokkharaṇīnaṁ tīre nhāpake purise ṭhapeyyaṁ, ye āgatāgataṁ janaṁ nhāpessantī'ti. Ṭhapesi kho, ānanda, rājā mahāsudassano tāsaṁ pokkharaṇīnaṁ tīre nhāpake purise, ye āgatāgataṁ janaṁ nhāpesuṁ.</p>
<p><span class="parno">26</span>Atha kho, ānanda, rañño mahāsudassanassa etadahosi: 'yannūnāhaṁ imāsaṁ pokkharaṇīnaṁ tīre evarūpaṁ dānaṁ paṭṭhapeyyaṁ — annaṁ <span class="var" title="annatthikassa (bj, s1–3, km, pts1)" id="note285">annaṭṭhikassa</span>, pānaṁ pānaṭṭhikassa, vatthaṁ vatthaṭṭhikassa, yānaṁ yānaṭṭhikassa, sayanaṁ sayanaṭṭhikassa, itthiṁ itthiṭṭhikassa, hiraññaṁ hiraññaṭṭhikassa, suvaṇṇaṁ suvaṇṇaṭṭhikassā'ti. Paṭṭhapesi kho, ānanda, rājā mahāsudassano tāsaṁ pokkharaṇīnaṁ tīre evarūpaṁ dānaṁ — annaṁ annaṭṭhikassa, pānaṁ pānaṭṭhikassa, vatthaṁ vatthaṭṭhikassa, yānaṁ yānaṭṭhikassa, sayanaṁ sayanaṭṭhikassa, itthiṁ itthiṭṭhikassa, hiraññaṁ hiraññaṭṭhikassa, suvaṇṇaṁ suvaṇṇaṭṭhikassa.</p>
<hr>
<p><span class="parno">27</span>Atha kho, ānanda, brāhmaṇagahapatikā pahūtaṁ sāpateyyaṁ ādāya rājānaṁ mahāsudassanaṁ upasankamitvā evamāhaṁsu: 'idaṁ, deva, pahūtaṁ sāpateyyaṁ devaññeva uddissa ābhataṁ, taṁ devo paṭiggaṇhatū'ti. </p>
<p>'Alaṁ, bho, mamapidaṁ pahūtaṁ sāpateyyaṁ dhammikena balinā abhisankhataṁ, tañca vo hotu, ito ca bhiyyo harathā'ti. </p>
<p>Te raññā paṭikkhittā ekamantaṁ apakkamma evaṁ samacintesuṁ: 'na kho etaṁ amhākaṁ patirūpaṁ, yaṁ mayaṁ imāni sāpateyyāni punadeva sakāni gharāni paṭihareyyāma. </p>
<p>Yannūna mayaṁ rañño mahāsudassanassa nivesanaṁ māpeyyāmā'ti. Te rājānaṁ mahāsudassanaṁ upasankamitvā evamāhaṁsu: 'nivesanaṁ te, deva, māpessāmā'ti. Adhivāsesi kho, ānanda, rājā mahāsudassano tuṇhībhāvena.</p>
<hr>
<p><span class="parno">28</span>Atha kho, ānanda, sakko devānamindo rañño mahāsudassanassa cetasā cetopari­vitakkamaññāya <span class="var" title="visukammaṁ (mr)" id="note286">vissakammaṁ</span> devaputtaṁ āmantesi: 'ehi tvaṁ, samma vissakamma, rañño mahāsudassanassa nivesanaṁ māpehi dhammaṁ nāma pāsādan'ti. </p>
<p>'Evaṁ, bhaddantavā'ti kho, ānanda, vissakammo devaputto sakkassa devānamindassa paṭissutvā seyyathāpi nāma balavā puriso samiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ samiñjeyya; evameva — devesu tāvatiṁsesu antarahito rañño mahāsudassanassa purato pāturahosi. </p>
<p>Atha kho, ānanda, vissakammo devaputto rājānaṁ mahāsudassanaṁ etadavoca: 'nivesanaṁ te, deva, māpessāmi dhammaṁ nāma pāsādan'ti. Adhivāsesi kho, ānanda, rājā mahāsudassano tuṇhībhāvena.</p>
<hr>
<p><span class="parno">29</span>Māpesi kho, ānanda, vissakammo devaputto rañño mahāsudassanassa nivesanaṁ dhammaṁ nāma pāsādaṁ. Dhammo, ānanda, pāsādo puratthimena pacchimena ca yojanaṁ āyāmena ahosi. Uttarena dakkhiṇena ca aḍḍhayojanaṁ vitthārena. Dhammassa, ānanda, pāsādassa tiporisaṁ uccatarena vatthu citaṁ ahosi catunnaṁ vaṇṇānaṁ iṭṭhakāhi — ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā.</p>
<hr>
<p><span class="parno">30</span>Dhammassa, ānanda, pāsādassa caturāsītithambhasahassāni ahesuṁ catunnaṁ vaṇṇānaṁ — eko thambho sovaṇṇamayo, eko rūpiyamayo, eko veḷuriyamayo, eko phalikamayo. Dhammo, ānanda, pāsādo catunnaṁ vaṇṇānaṁ phalakehi santhato ahosi — ekaṁ phalakaṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ.</p>
<p><span class="parno">31</span>Dhammassa, ānanda, pāsādassa catuvīsati sopānāni ahesuṁ catunnaṁ vaṇṇānaṁ — ekaṁ sopānaṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. </p>
<p>Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṁ rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañca. Veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṁ phalikamayā sūciyo ca uṇhīsañca. Phalikamayassa sopānassa phalikamayā thambhā ahesuṁ veḷuriyamayā sūciyo ca uṇhīsañca.</p>
<p><span class="parno">32</span>Dhamme, ānanda, pāsāde caturāsītikūṭāgārasahassāni ahesuṁ catunnaṁ vaṇṇānaṁ — ekaṁ kūṭāgāraṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. Sovaṇṇamaye kūṭāgāre rūpiyamayo pallanko paññatto ahosi, rūpiyamaye kūṭāgāre sovaṇṇamayo pallanko paññatto ahosi, veḷuriyamaye kūṭāgāre dantamayo pallanko paññatto ahosi, phalikamaye kūṭāgāre sāramayo pallanko paññatto ahosi. Sovaṇṇamayassa kūṭāgārassa dvāre rūpiyamayo tālo ṭhito ahosi, tassa rūpiyamayo khandho sovaṇṇamayāni pattāni ca phalāni ca. Rūpiyamayassa kūṭāgārassa dvāre sovaṇṇamayo tālo ṭhito ahosi, tassa sovaṇṇamayo khandho, rūpiyamayāni pattāni ca phalāni ca. Veḷuriyamayassa kūṭāgārassa dvāre phalikamayo tālo ṭhito ahosi, tassa phalikamayo khandho, veḷuriyamayāni pattāni ca phalāni ca. Phalikamayassa kūṭāgārassa dvāre veḷuriyamayo tālo ṭhito ahosi, tassa veḷuriyamayo khandho, phalikamayāni pattāni ca phalāni ca.</p>
<p><span class="parno">33</span>Atha kho, ānanda, rañño mahāsudassanassa etadahosi: 'yannūnāhaṁ mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṁ tālavanaṁ māpeyyaṁ, yattha divāvihāraṁ nisīdissāmī'ti. Māpesi kho, ānanda, rājā mahāsudassano mahāviyūhassa kūṭāgārassa dvāre sabbasovaṇṇamayaṁ tālavanaṁ, yattha divāvihāraṁ nisīdi.</p>
<p>Dhammo, ānanda, pāsādo dvīhi vedikāhi parikkhitto ahosi, ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṁ, rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṁ, sovaṇṇamayā sūciyo ca uṇhīsañca.</p>
<p><span class="parno">34</span>Dhammo, ānanda, pāsādo dvīhi <span class="var" title="kinkaṇikajālehi (s1–3, km, mr) | kinkiṇikajālāhi (pts1)" id="note287">kinkiṇikajālehi</span> parikkhitto ahosi — ekaṁ jālaṁ sovaṇṇamayaṁ ekaṁ rūpiyamayaṁ. Sovaṇṇamayassa jālassa rūpiyamayā kinkiṇikā ahesuṁ, rūpiyamayassa jālassa sovaṇṇamayā kinkiṇikā ahesuṁ. Tesaṁ kho panānanda, kinkiṇikajālānaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Seyyathāpi, ānanda, pañcangikassa tūriyassa suvinītassa suppaṭitāḷitassa <span class="var" title="kusalehi (si, s1–3, km, pts1)" id="note288">sukusalehi</span> samannāhatassa saddo hoti, vaggu ca rajanīyo ca khamanīyo ca madanīyo ca; evameva kho, ānanda, tesaṁ kinkiṇikajālānaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṁ soṇḍā pipāsā, te tesaṁ kinkiṇikajālānaṁ vāteritānaṁ saddena paricāresuṁ. Niṭṭhito kho panānanda, dhammo pāsādo duddikkho ahosi musati cakkhūni. Seyyathāpi, ānanda, vassānaṁ pacchime māse saradasamaye viddhe vigatavalāhake deve ādicco nabhaṁ <span class="var" title="abbhuggamamāno (bj, mr) | abbhussukkamāno (pts1)" id="note289">abbhus­sakkamāno</span> <span class="var" title="dudikkho (pts1)" id="note290">duddikkho</span> hoti musati cakkhūni; evameva kho, ānanda, dhammo pāsādo duddikkho ahosi musati cakkhūni.</p>
<p><span class="parno">35</span>Atha kho, ānanda, rañño mahāsudassanassa etadahosi: 'yannūnāhaṁ dhammassa pāsādassa purato dhammaṁ nāma pokkharaṇiṁ māpeyyan'ti. Māpesi kho, ānanda, rājā mahāsudassano dhammassa pāsādassa purato dhammaṁ nāma pokkharaṇiṁ. Dhammā, ānanda, pokkharaṇī puratthimena pacchimena ca yojanaṁ āyāmena ahosi, uttarena dakkhiṇena ca aḍḍhayojanaṁ vitthārena. Dhammā, ānanda, pokkharaṇī catunnaṁ vaṇṇānaṁ iṭṭhakāhi citā ahosi — ekā iṭṭhakā sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā.</p>
<p><span class="parno">36</span>Dhammāya, ānanda, pokkharaṇiyā catuvīsati sopānāni ahesuṁ catunnaṁ vaṇṇānaṁ — ekaṁ sopānaṁ sovaṇṇamayaṁ, ekaṁ rūpiyamayaṁ, ekaṁ veḷuriyamayaṁ, ekaṁ phalikamayaṁ. Sovaṇṇamayassa sopānassa sovaṇṇamayā thambhā ahesuṁ rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayassa sopānassa rūpiyamayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañca. Veḷuriyamayassa sopānassa veḷuriyamayā thambhā ahesuṁ phalikamayā sūciyo ca uṇhīsañca. Phalikamayassa sopānassa phalikamayā thambhā ahesuṁ veḷuriyamayā sūciyo ca uṇhīsañca.</p>
<p><span class="parno">37</span>Dhammā, ānanda, pokkharaṇī dvīhi vedikāhi parikkhittā ahosi — ekā vedikā sovaṇṇamayā, ekā rūpiyamayā. Sovaṇṇamayāya vedikāya sovaṇṇamayā thambhā ahesuṁ rūpiyamayā sūciyo ca uṇhīsañca. Rūpiyamayāya vedikāya rūpiyamayā thambhā ahesuṁ sovaṇṇamayā sūciyo ca uṇhīsañca.</p>
<p><span class="parno">38</span>Dhammā, ānanda, pokkharaṇī sattahi tālapantīhi parikkhittā ahosi — ekā tālapanti sovaṇṇamayā, ekā rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitankamayā, ekā masāragallamayā, ekā sabbaratanamayā. Sovaṇṇamayassa tālassa sovaṇṇamayo khandho ahosi rūpiyamayāni pattāni ca phalāni ca. Rūpiyamayassa tālassa rūpiyamayo khandho ahosi sovaṇṇamayāni pattāni ca phalāni ca. Veḷuriyamayassa tālassa veḷuriyamayo khandho ahosi phalikamayāni pattāni ca phalāni ca. Phalikamayassa tālassa phalikamayo khandho ahosi veḷuriyamayāni pattāni ca phalāni ca. Lohitankamayassa tālassa lohitankamayo khandho ahosi masāragallamayāni pattāni ca phalāni ca. Masāragallamayassa tālassa masāragallamayo khandho ahosi lohitankamayāni pattāni ca phalāni ca. Sabbaratanamayassa tālassa sabbaratanamayo khandho ahosi, sabbaratanamayāni pattāni ca phalāni ca. Tāsaṁ kho panānanda, tālapantīnaṁ vāteritānaṁ saddo ahosi, vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Seyyathāpi, ānanda, pañcangikassa tūriyassa suvinītassa suppaṭitāḷitassa sukusalehi samannāhatassa saddo hoti vaggu ca rajanīyo ca khamanīyo ca madanīyo ca; evameva kho, ānanda, tāsaṁ tālapantīnaṁ vāteritānaṁ saddo ahosi vaggu ca rajanīyo ca khamanīyo ca madanīyo ca. Ye kho panānanda, tena samayena kusāvatiyā rājadhāniyā dhuttā ahesuṁ soṇḍā pipāsā, te tāsaṁ tālapantīnaṁ vāteritānaṁ saddena paricāresuṁ.</p>
<p><span class="parno">39</span>Niṭṭhite kho panānanda, dhamme pāsāde niṭṭhitāya dhammāya ca <span class="var" title="ye kho panānanda (s1–3, km, pts1, mr)" id="note291">pokkharaṇiyā rājā mahāsudassano 'ye</span> tena samayena samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā', te sabbakāmehi santappetvā dhammaṁ pāsādaṁ abhiruhi.</p><p class="endsection">Paṭhama­bhāṇavāro.</p>
<h3>5. Jhānasampatti</h3>
<p><span class="parno">40</span>Atha kho, ānanda, rañño mahāsudassanassa etadahosi: 'kissa nu kho me idaṁ kammassa phalaṁ kissa kammassa vipāko, yenāhaṁ etarahi evaṁmahiddhiko evaṁmahānubhāvo'ti? </p>
<p>Atha kho, ānanda, rañño mahāsudassanassa etadahosi: 'tiṇṇaṁ kho me idaṁ kammānaṁ phalaṁ tiṇṇaṁ kammānaṁ vipāko, yenāhaṁ etarahi evaṁmahiddhiko evaṁmahānubhāvo, seyyathidaṁ — dānassa damassa saṁyamassā'ti.</p>
<p><span class="parno">41</span>Atha kho, ānanda, rājā mahāsudassano yena mahāviyūhaṁ kūṭāgāraṁ tenupasankami; upasankamitvā mahāviyūhassa kūṭāgārassa dvāre ṭhito udānaṁ udānesi: 'tiṭṭha, kāmavitakka, tiṭṭha, byāpādavitakka, tiṭṭha, vihiṁsāvitakka. Ettāvatā, kāmavitakka, ettāvatā, byāpādavitakka, ettāvatā, vihiṁsāvitakkā'ti.</p>
<hr>
<p><span class="parno">42</span>Atha kho, ānanda, rājā mahāsudassano mahāviyūhaṁ kūṭāgāraṁ pavisitvā sovaṇṇamaye pallanke nisinno vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ upasampajja vihāsi. Vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ upasampajja vihāsi. Pītiyā ca virāgā upekkhako ca vihāsi, sato ca sampajāno sukhañca kāyena paṭisaṁvedesi, yaṁ taṁ ariyā ācikkhanti: 'upekkhako satimā sukhavihārī'ti tatiyaṁ jhānaṁ upasampajja vihāsi. Sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthangamā adukkhama­sukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja vihāsi.</p>
<p><span class="parno">43</span>Atha kho, ānanda, rājā mahāsudassano mahāviyūhā kūṭāgārā nikkhamitvā sovaṇṇamayaṁ kūṭāgāraṁ pavisitvā rūpiyamaye pallanke nisinno mettāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi. Karuṇāsahagatena cetasā … pe … muditāsahagatena cetasā … pe … upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā vihāsi. Tathā dutiyaṁ tathā tatiyaṁ tathā catutthaṁ. Iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā vihāsi.</p>
<h3>6. Caturāsītinagarasahassādi</h3>
<p><span class="parno">44</span>Rañño, ānanda, mahāsudassanassa caturāsīti nagarasahassāni ahesuṁ kusāvatīrājadhānippamukhāni; caturāsīti pāsādasahassāni ahesuṁ dhammapāsādappamukhāni; caturāsīti kūṭāgārasahassāni ahesuṁ mahāviyūhakūṭāgārappamukhāni; caturāsīti pallanka­sahassāni ahesuṁ sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni; caturāsīti nāgasahassāni ahesuṁ sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni; caturāsīti assasahassāni ahesuṁ sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni; caturāsīti rathasahassāni ahesuṁ sīhacammapari­vārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍuk­ambalapari­vārāni sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni; caturāsīti maṇisahassāni ahesuṁ maṇiratanappamukhāni; caturāsīti itthisahassāni ahesuṁ subhaddādevippamukhāni; caturāsīti gahapatisahassāni ahesuṁ gahapatiratanappamukhāni; caturāsīti khattiyasahassāni ahesuṁ anuyantāni pari­ṇāyakaratanappamukhāni; caturāsīti dhenusahassāni ahesuṁ <span class="var" title="duvasandanāni (bj) | dukūlasandanāni (pts1) | dukūlasandānāni (^sn22.96#1 [96. Gomayapiṇḍasutta]) | dukūlasandhanāni (^an9.20#1 [20. Velāmasutta])" id="note293">duhasandanāni</span> kaṁsūpadhāraṇāni; caturāsīti vatthakoṭisahassāni ahesuṁ khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ;<q class="open" id="note294" title=" idaṁ pāṭho pā1 potthake"> rañño, ānanda, mahāsudassanassa</q> caturāsīti thālipākasahassāni ahesuṁ sāyaṁ pātaṁ bhattābhihāro abhihariyittha.</p>
<hr>
<p><span class="parno">45</span>Tena kho panānanda, samayena rañño mahāsudassanassa caturāsīti nāgasahassāni sāyaṁ pātaṁ upaṭṭhānaṁ āgacchanti. Atha kho, ānanda, rañño mahāsudassanassa etadahosi: 'imāni kho me caturāsīti nāgasahassāni sāyaṁ pātaṁ upaṭṭhānaṁ āgacchanti, yannūna vassasatassa vassasatassa accayena dvecattālīsaṁ dvecattālīsaṁ nāgasahassāni sakiṁ sakiṁ upaṭṭhānaṁ āgaccheyyun'ti. Atha kho, ānanda, rājā mahāsudassano pari­ṇāyakaratanaṁ āmantesi: 'imāni kho me, samma pari­ṇāyakaratana, caturāsīti nāgasahassāni sāyaṁ pātaṁ upaṭṭhānaṁ āgacchanti, tena hi, samma pari­ṇāyakaratana, vassasatassa vassasatassa accayena dvecattālīsaṁ dvecattālīsaṁ nāgasahassāni sakiṁ sakiṁ upaṭṭhānaṁ āgacchantū'ti. 'Evaṁ, devā'ti kho, ānanda, pari­ṇāyakaratanaṁ rañño mahāsudassanassa paccassosi. Atha kho, ānanda, rañño mahāsudassanassa aparena samayena vassasatassa vassasatassa accayena dvecattālīsaṁ dvecattālīsaṁ nāgasahassāni sakiṁ sakiṁ upaṭṭhānaṁ āgamaṁsu.</p>
<h3>7. Subhaddādeviupasankamana</h3>
<p><span class="parno">46</span>Atha kho, ānanda, subhaddāya deviyā bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena etadahosi: 'ciraṁ diṭṭho kho me rājā mahāsudassano. Yannūnāhaṁ rājānaṁ mahāsudassanaṁ dassanāya upasankameyyan'ti.</p>
<p>Atha kho, ānanda, subhaddā devī itthāgāraṁ āmantesi: 'etha tumhe sīsāni nhāyatha pītāni vatthāni pārupatha. Ciraṁ diṭṭho no rājā mahāsudassano, rājānaṁ mahāsudassanaṁ dassanāya upasankamissāmā'ti. </p>
<p>'Evaṁ, ayye'ti kho, ānanda, itthāgāraṁ subhaddāya deviyā paṭissutvā sīsāni nhāyitvā pītāni vatthāni pārupitvā yena subhaddā devī tenupasankami. </p>
<p>Atha kho, ānanda, subhaddā devī pari­ṇāyakaratanaṁ āmantesi: 'kappehi, samma pari­ṇāyakaratana, caturanginiṁ senaṁ, ciraṁ diṭṭho no rājā mahāsudassano, rājānaṁ mahāsudassanaṁ dassanāya upasankamissāmā'ti. </p>
<p>'Evaṁ, devī'ti kho, ānanda, pari­ṇāyakaratanaṁ subhaddāya deviyā paṭissutvā caturanginiṁ senaṁ kappāpetvā subhaddāya deviyā paṭivedesi: 'kappitā kho, devi, caturanginī senā, yassadāni kālaṁ maññasī'ti.</p>
<hr>
<p>Atha kho, ānanda, subhaddā devī caturanginiyā senāya saddhiṁ itthāgārena yena dhammo pāsādo tenupasankami; upasankamitvā dhammaṁ pāsādaṁ abhiruhitvā yena mahāviyūhaṁ kūṭāgāraṁ tenupasankami. Upasankamitvā mahāviyūhassa kūṭāgārassa dvārabāhaṁ ālambitvā aṭṭhāsi. </p>
<hr>
<p>Atha kho, ānanda, rājā mahāsudassano saddaṁ sutvā: 'kiṁ nu kho mahato viya janakāyassa saddo'ti mahāviyūhā kūṭāgārā nikkhamanto addasa subhaddaṁ deviṁ dvārabāhaṁ ālambitvā ṭhitaṁ, disvāna subhaddaṁ deviṁ etadavoca: 'ettheva, devi, tiṭṭha mā pāvisī'ti.</p>
<hr>
<p>Atha kho, ānanda, rājā mahāsudassano aññataraṁ purisaṁ āmantesi: 'ehi tvaṁ, ambho purisa, mahāviyūhā kūṭāgārā sovaṇṇamayaṁ pallankaṁ nīharitvā sabbasovaṇṇamaye tālavane paññapehī'ti. </p>
<p>'Evaṁ, devā'ti kho, ānanda, so puriso rañño mahāsudassanassa paṭissutvā mahāviyūhā kūṭāgārā sovaṇṇamayaṁ pallankaṁ nīharitvā sabbasovaṇṇamaye tālavane paññapesi. Atha kho, ānanda, rājā mahāsudassano dakkhiṇena passena sīhaseyyaṁ kappesi pāde pādaṁ accādhāya sato sampajāno.</p>
<hr>
<p><span class="parno">47</span>Atha kho, ānanda, subhaddāya deviyā etadahosi: 'vippasannāni kho rañño mahāsudassanassa indriyāni, parisuddho chavivaṇṇo pariyodāto, mā heva kho rājā mahāsudassano kālamakāsī'ti rājānaṁ mahāsudassanaṁ etadavoca: </p>
<p><span class="parno">48</span>'Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti pallanka­sahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha, deva, chandaṁ janehi, jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti assasahassāni sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti rathasahassāni sīhacammapari­vārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍuk­ambalapari­vārāni sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti itthisahassāni itthiratanappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pari­ṇāyakaratanappamukhāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. Ettha, deva, chandaṁ janehi, jīvite apekkhaṁ karohi. Imāni te, deva, caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyati. Ettha, deva, chandaṁ janehi jīvite apekkhaṁ karohī'ti.</p>
<hr>
<p><span class="parno">49</span>Evaṁ vutte, ānanda, rājā mahāsudassano subhaddaṁ deviṁ etadavoca: </p>
<p><span class="parno">50</span>'Dīgharattaṁ kho maṁ tvaṁ, devi, iṭṭhehi kantehi piyehi manāpehi samudācarittha; atha ca pana maṁ tvaṁ pacchime kāle aniṭṭhehi akantehi appiyehi amanāpehi samudācarasī'ti. </p>
<p>'Kathaṁ carahi taṁ, deva, samudācarāmī'ti?</p>
<hr>
<p>'Evaṁ kho maṁ tvaṁ, devi, samudācara: "sabbeheva, deva, piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, mā kho tvaṁ, deva, sāpekkho kālamakāsi, dukkhā sāpekkhassa kālankiriyā, garahitā ca sāpekkhassa kālankiriyā. Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti pallanka­sahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti assasahassāni sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti rathasahassāni sīhacammapari­vārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍuk­ambalapari­vārāni sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti itthisahassāni subhaddādevippamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pari­ṇāyakaratanappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyati. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsī"'ti.</p>
<hr>
<p><span class="parno">51</span>Evaṁ vutte, ānanda, subhaddā devī parodi assūni pavattesi. Atha kho, ānanda, subhaddā devī assūni <span class="var" title="pamajjitvā (bj, s1–3, km, pts1) | puñjitvā (mr)" id="note296">puñchitvā</span> rājānaṁ mahāsudassanaṁ etadavoca:</p>
<p><span class="parno">52</span>'Sabbeheva, deva, piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo, mā kho tvaṁ, deva, sāpekkho kālamakāsi, dukkhā sāpekkhassa kālankiriyā, garahitā ca sāpekkhassa kālankiriyā. Imāni te, deva, caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti pāsādasahassāni dhammapāsādappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti pallanka­sahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti nāgasahassāni sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti assasahassāni sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni. Ettha, deva, chandaṁ pajaha, jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti rathasahassāni sīhacammapari­vārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍuk­ambalapari­vārāni sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti maṇisahassāni maṇiratanappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti itthisahassāni itthiratanappamukhāni. Ettha, deva, chandaṁ pajaha, jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti gahapatisahassāni gahapatiratanappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti khattiyasahassāni anuyantāni pari­ṇāyakaratanappamukhāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsi. Imāni te, deva, caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyati. Ettha, deva, chandaṁ pajaha jīvite apekkhaṁ mākāsī'ti.</p>
<h3>8. Brahmalokūpagama</h3>
<p><span class="parno">53</span>Atha kho, ānanda, rājā mahāsudassano na cirasseva kālamakāsi. Seyyathāpi, ānanda, gahapatissa vā gahapatiputtassa vā manuññaṁ bhojanaṁ bhuttāvissa bhattasammado hoti; evameva kho, ānanda, rañño mahāsudassanassa māraṇantikā vedanā ahosi. </p>
<hr>
<p>Kālankato ca, ānanda, rājā mahāsudassano sugatiṁ brahmalokaṁ upapajji. Rājā, ānanda, mahāsudassano caturāsīti vassasahassāni <span class="var" title="… kīḷitaṁ (bj, mr) | … kīḷikaṁ (pts1)" id="note297">kumārakīḷaṁ</span> kīḷi. Caturāsīti vassasahassāni oparajjaṁ kāresi. Caturāsīti vassasahassāni rajjaṁ kāresi. Caturāsīti vassasahassāni <span class="var" title="gihībhūto (bj, pts1) | gīhibhūto (km)" id="note298">gihibhūto</span> dhamme pāsāde <span class="var" title="brahmacariyaṁ ācari (s1–3, km) | brahmacariyamacari (mr)" id="note299">brahmacariyaṁ cari</span>. So cattāro brahmavihāre bhāvetvā kāyassa bhedā paraṁ maraṇā brahmalokūpago ahosi.</p>
<hr>
<p><span class="parno">54</span>Siyā kho panānanda, evamassa: 'añño nūna tena samayena rājā mahāsudassano ahosī'ti, na kho panetaṁ, ānanda, evaṁ daṭṭhabbaṁ. Ahaṁ tena samayena rājā mahāsudassano ahosiṁ. Mama tāni caturāsīti nagarasahassāni kusāvatīrājadhānippamukhāni, mama tāni caturāsīti pāsādasahassāni dhammapāsādappamukhāni, mama tāni caturāsīti kūṭāgārasahassāni mahāviyūhakūṭāgārappamukhāni, mama tāni caturāsīti pallanka­sahassāni sovaṇṇamayāni rūpiyamayāni dantamayāni sāramayāni gonakatthatāni paṭikatthatāni paṭalikatthatāni kadalimigapavarapaccattharaṇāni sauttaracchadāni ubhatolohitakūpadhānāni, mama tāni caturāsīti nāgasahassāni sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni, mama tāni caturāsīti assasahassāni sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni valāhakaassarājappamukhāni, mama tāni caturāsīti rathasahassāni sīhacammapari­vārāni byagghacammaparivārāni dīpicammaparivārāni paṇḍuk­ambalapari­vārāni sovaṇṇālankārāni sovaṇṇadhajāni hemajālapaṭicchannāni vejayantarathappamukhāni, mama tāni caturāsīti maṇisahassāni maṇiratanappamukhāni, mama tāni caturāsīti itthisahassāni subhaddādevippamukhāni, mama tāni caturāsīti gahapatisahassāni gahapatiratanappamukhāni, mama tāni caturāsīti khattiyasahassāni anuyantāni pari­ṇāyakaratanappamukhāni, mama tāni caturāsīti dhenusahassāni duhasandanāni kaṁsūpadhāraṇāni, mama tāni caturāsīti vatthakoṭisahassāni khomasukhumānaṁ kappāsikasukhumānaṁ koseyyasukhumānaṁ kambalasukhumānaṁ, mama tāni caturāsīti thālipākasahassāni sāyaṁ pātaṁ bhattābhihāro abhihariyittha.</p>
<hr>
<p><span class="parno">55</span>Tesaṁ kho panānanda, caturāsītinagarasahassānaṁ ekaññeva taṁ nagaraṁ hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ kusāvatī rājadhānī. Tesaṁ kho panānanda, caturāsīti pāsādasahassānaṁ ekoyeva so pāsādo hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ dhammo pāsādo. Tesaṁ kho panānanda, caturāsīti kūṭāgārasahassānaṁ ekaññeva taṁ kūṭāgāraṁ hoti, yaṁ tena samayena ajjhāvasāmi yadidaṁ mahāviyūhaṁ kūṭāgāraṁ. Tesaṁ kho panānanda, caturāsīti pallanka­sahassānaṁ ekoyeva so pallanko hoti, yaṁ tena samayena paribhuñjāmi yadidaṁ sovaṇṇamayo vā rūpiyamayo vā dantamayo vā sāramayo vā. Tesaṁ kho panānanda, caturāsīti nāgasahassānaṁ ekoyeva so nāgo hoti, yaṁ tena samayena abhiruhāmi yadidaṁ uposatho nāgarājā. Tesaṁ kho panānanda, caturāsīti assasahassānaṁ ekoyeva so asso hoti, yaṁ tena samayena abhiruhāmi yadidaṁ valāhako assarājā. Tesaṁ kho panānanda, caturāsīti rathasahassānaṁ ekoyeva so ratho hoti, yaṁ tena samayena abhiruhāmi yadidaṁ vejayantaratho. Tesaṁ kho panānanda, caturāsīti itthisahassānaṁ ekāyeva sā itthī hoti, yā tena samayena paccupaṭṭhāti khattiyānī vā <span class="var" title="velāmikānī (si, pts1) | vessāyinī (s1–3, km) | velāmikā (^sn22.96#1 [96. Gomayapiṇḍasutta])" id="note300">vessinī</span> vā. Tesaṁ kho panānanda, caturāsīti vatthakoṭisahassānaṁ ekaṁyeva taṁ dussayugaṁ hoti, yaṁ tena samayena paridahāmi khomasukhumaṁ vā kappāsikasukhumaṁ vā koseyyasukhumaṁ vā kambalasukhumaṁ vā. Tesaṁ kho panānanda, caturāsīti thālipākasahassānaṁ ekoyeva so thālipāko hoti, yato nāḷikodanaparamaṁ bhuñjāmi tadupiyañca sūpeyyaṁ.</p>
<hr>
<p><span class="parno">56</span>Passānanda, sabbete sankhārā atītā niruddhā vipariṇatā. Evaṁ aniccā kho, ānanda, sankhārā; evaṁ addhuvā kho, ānanda, sankhārā; evaṁ anassāsikā kho, ānanda, sankhārā. Yāvañcidaṁ, ānanda, alameva sabbasankhāresu nibbindituṁ, alaṁ virajjituṁ, alaṁ vimuccituṁ.</p>
<p><span class="parno">57</span>Chakkhattuṁ kho panāhaṁ, ānanda, abhijānāmi imasmiṁ padese sarīraṁ nikkhipitaṁ, tañca kho rājāva samāno cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato, ayaṁ sattamo sarīranikkhepo. Na kho panāhaṁ, ānanda, taṁ padesaṁ samanupassāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yattha tathāgato aṭṭhamaṁ sarīraṁ nikkhipeyyā"ti.</p>
<hr>
<p><span class="parno">58</span>Idamavoca bhagavā. Idaṁ vatvāna sugato athāparaṁ etadavoca satthā: </p>
<div class="verse">
<p><span class="parno">59</span>
"Aniccā vata sankhārā,
<br>uppādavayadhammino;
<br>Uppajjitvā nirujjhanti,
<br>tesaṁ vūpasamo sukho"ti.</p>
</div>
<p class="endsutta">Mahāsudassanasuttaṁ niṭṭhitaṁ catutthaṁ.</p>
</div>
</section>
<div id="nextprev"><a id="previous-sutta" href="./dn16.html#content"></a><a id="next-sutta" href="./dn18.html#content"></a></div>
</div>
<!-- Footer -->
<footer>
<div class="w3-white .bwcontainer2">
<div id="breadcrumbs"><a href="../home/index.html">Home</a><a href="dn.html">Digha Nikaya</a>DN17: Mahāsudassana Sutta
</div>
</div> <!-- End .bwcontainer2 for breadcrumbs -->
<div class="bottomlinks">
<a href="../guide/study_guide.html"><span class="w3-bar-item"><i class="fa fa-compass"></i> Study Guide</span></a>
<a href="../home/help.html"><span class="w3-bar-item"><i class="fa fa-info"></i> Help</span></a>
<a href="../home/crossreference.html"><span class="w3-bar-item"><i class="fa fa-exchange"></i> Links Cross Reference</span></a>
<a href="../home/copyright.html"><span class="w3-bar-item">© Copyright</span></a>
<a href="../home/contact.html"><span class="w3-bar-item"><i class="fa fa-envelope"></i> Contact</span></a>
</div> <!-- End bottom links -->
</footer>
</div>
<script>
// Script to open and close sidebar
function w3_open() {
document.getElementById("mySidebar").style.display = "block";
}
function w3_close() {
document.getElementById("mySidebar").style.display = "none";
}
</script>
<script>
var app = document.getElementsByTagName("BODY")[0];
if (localStorage.lightMode == "dark") {
app.setAttribute("light-mode", "dark");
}
</script>
<script>
function toggle_light_mode() {
var app = document.getElementsByTagName("BODY")[0];
if (localStorage.lightMode == "dark") {
localStorage.lightMode = "light";
app.setAttribute("light-mode", "light");
} else {
localStorage.lightMode = "dark";
app.setAttribute("light-mode", "dark");
}
}
window.addEventListener("storage", function () {
if (localStorage.lightMode == "dark") {
app.setAttribute("light-mode", "dark");
} else {
app.setAttribute("light-mode", "light");
}
}, false);
</script>
<script src="../js/footer.js"></script>
<script src="/sw.js"></script>
</body>
</html>