-
Notifications
You must be signed in to change notification settings - Fork 0
/
Copy pathdn6.html
498 lines (324 loc) · 39.4 KB
/
dn6.html
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
339
340
341
342
343
344
345
346
347
348
349
350
351
352
353
354
355
356
357
358
359
360
361
362
363
364
365
366
367
368
369
370
371
372
373
374
375
376
377
378
379
380
381
382
383
384
385
386
387
388
389
390
391
392
393
394
395
396
397
398
399
400
401
402
403
404
405
406
407
408
409
410
411
412
413
414
415
416
417
418
419
420
421
422
423
424
425
426
427
428
429
430
431
432
433
434
435
436
437
438
439
440
441
442
443
444
445
446
447
448
449
450
451
452
453
454
455
456
457
458
459
460
461
462
463
464
465
466
467
468
469
470
471
472
473
474
475
476
477
478
479
480
481
482
483
484
485
486
487
488
489
490
491
492
493
494
495
496
497
498
<!DOCTYPE html>
<html lang="en">
<head>
<meta http-equiv="Content-Type" content="text/html; charset=UTF-8">
<link rel="icon" type="image/x-icon" href="../images/favicon.ico">
<title>Digha Nikaya 6</title>
<meta name="viewport" content="width=device-width, initial-scale=1.0">
<!-- Loading manifest -->
<link rel="manifest" href="../manifest.json">
<!-- Loading third party fonts -->
<link href="../fonts/font-awesome.min.css" rel="stylesheet" type="text/css">
<!-- Loading main and menu stylesheets -->
<link rel="stylesheet" href="../css/w3.css">
<link rel="stylesheet" href="../css/css.css">
<link rel="stylesheet" href="../css/menu.css">
<script src="../js/jquery-1.10.2.min.js"></script>
<script src="../js/controlpanel.js"></script>
<body>
<!-- <header>-->
<div class="w3-header w3-content w3-padding w3-left-align bwcontainer">
<button class="light-mode-button" aria-label="Toggle Light Mode" onclick="toggle_light_mode()">
<span></span>
<span></span>
</button>
<span class="box-lbl">Light\Dark</span>
<a href="../home/index.html" id="bwlogo"><img src="../images/headerlogo.png" alt="The Buddha's Words logo" class="w3-image"></a>
<div class="w3-bar bwcontainer">
<div id="searchlinks">
<a href="../home/engsearch.html"><span class="w3-bar-item"><i class="fa fa-search"></i> Search English</span></a>
<a href="../home/palisearch.html"><span class="w3-bar-item"><i class="fa fa-search"></i> Search Pali</span></a>
</div><!-- End Searchlinks div -->
<div class="help"><span><a href="../home/help.html"><img src="../images/help_icon.png" title="Help" alt="Help"></a></span></div>
</div>
</div>
<!-- Top menu -->
<div class="w3-main w3-white bwcontainer2">
<div class="w3-button w3-padding-8 w3-left w3-hide-large" onclick="w3_open()">☰</div>
<div id="navbar" class="w3-hide-small w3-hide-medium bwcontainer3">
<ul id="css3menu0">
<li class="topfirst" id="home"><a href="../home/index.html" class="w3-hide-small">Home</a></li>
<li class="topmenu" id="dn"><a href="../dn/dn.html" class="pressed w3-hide-small">Digha Nikaya</a></li>
<li class="topmenu" id="mn"><a href="../mn/mn.html" class="w3-hide-small">Majjhima Nikaya</a></li>
<li class="topmenu" id="sn"><a href="../sn/sn.html" class="w3-hide-small"><i class="fa fa-caret-down"></i> Samyutta Nikaya</a>
<ul>
<li><a href="../sn/sn01.html" class="w3-hide-small">Vol. 1 ‒ The Book with Verses</a></li>
<li><a href="../sn/sn02.html" class="w3-hide-small">Vol. 2 ‒ The Book of Causation</a></li>
<li><a href="../sn/sn03.html" class="w3-hide-small">Vol. 3 ‒ The Book of the Aggregates</a></li>
<li><a href="../sn/sn04.html" class="w3-hide-small">Vol. 4 ‒ The Book of the Six Sense Bases</a></li>
<li><a href="../sn/sn05.html" class="w3-hide-small">Vol. 5 ‒ The Great Book</a></li>
</ul>
<li class="topmenu" id="an"><a href="../an/an.html" class="w3-hide-small"><i class="fa fa-caret-down"></i> Anguttara Nikaya</a>
<ul>
<li><a href="../an/an1.html" class="w3-hide-small">The Ones</a></li>
<li><a href="../an/an2.html" class="w3-hide-small">The Twos</a></li>
<li><a href="../an/an3.html" class="w3-hide-small">The Threes</a></li>
<li><a href="../an/an4.html" class="w3-hide-small">The Fours</a></li>
<li><a href="../an/an5.html" class="w3-hide-small">The Fives</a></li>
<li><a href="../an/an6.html" class="w3-hide-small">The Sixes</a></li>
<li><a href="../an/an7.html" class="w3-hide-small">The Sevens</a></li>
<li><a href="../an/an8.html" class="w3-hide-small">The Eights</a></li>
<li><a href="../an/an9.html" class="w3-hide-small">The Nines</a></li>
<li><a href="../an/an10.html" class="w3-hide-small">The Tens</a></li>
<li><a href="../an/an11.html" class="w3-hide-small">The Elevens</a></li>
</ul>
</li>
<li class="topmenu" id="kn"><a href="../kn/kn.html" class="w3-hide-small"><i class="fa fa-caret-down"></i> Khuddaka Nikaya</a>
<ul>
<li><a href="../kp/kp.html" class="w3-hide-small">The Khuddakapatha</a></li>
<li><a href="../dhp/dhp.html" class="w3-hide-small">The Dhammapada</a></li>
<li><a href="../snp/snp.html" class="w3-hide-small">Sutta Nipata</a></li>
<li><a href="../ud/ud.html" class="w3-hide-small">Udana</a></li>
<li><a href="../it/it.html" class="w3-hide-small">Itivuttaka</a></li>
<li><a href="../tha/tha.html" class="w3-hide-small">The Theragatha</a></li>
<li><a href="../thi/thi.html" class="w3-hide-small">The Therigatha</a></li>
</ul>
</li>
<li class="toplast" id="vi"><a href="../vi/vi.html" class="w3-hide-small"><i class="fa fa-caret-down"></i> Vinaya Pitaka</a>
<ul>
<li><a href="../vi/kd.html" class="w3-hide-small">Khandhaka</a></li>
<li><a href="../vi/bu-vb.html" class="w3-hide-small">Bhikkhu Vibhanga</a></li>
<li><a href="../vi/bu-pt.html" class="w3-hide-small">Bhikkhu Pātimokkha</a></li>
<li><a href="../vi/bi-pt.html" class="w3-hide-small">Bhikkhunī Patimokkha</a></li>
<li><a href="../vi/bi-vb.html" class="w3-hide-small">Bhikkhuni Vibhanga</a></li>
<li><a href="../bmc/bmc.html" class="w3-hide-small">Buddhist Monastic Code</a></li>
</ul>
</li>
</ul>
</div>
</div> <!--navbar-->
<!-- Sidebar (hidden by default) -->
<nav class="w3-sidebar w3-bar-block w3-card w3-border w3-top w3-animate-left w3-hide-large" id="mySidebar">
<a href="javascript:void(0)" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-times fa-2x red-color"></i> Close</a><!-- Hides the sidebar when clicked -->
<div class="w3-bar-block w3-white">
<a href="../home/index.html#content" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-home fa-lg"></i> Home</a>
<a href="../dn/dn.html#content" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-book"></i> Digha Nikaya</a>
<a href="../mn/mn.html#content" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-book"></i> Majjhima Nikaya</a>
<a href="../sn/sn.html#content" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-book"></i> Samyutta Nikaya</a>
<a href="../an/an.html#content" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-book"></i> Anguttara Nikaya</a>
<a href="../kn/kn.html#content" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-book"></i> Khuddaka Nikaya</a>
<a href="../vi/vi.html#content" onclick="w3_close()" class="w3-bar-item w3-button w3-hover-yellow"><i class="fa fa-book"></i> Vinaya Pitaka</a>
</div>
</nav>
<!-- !PAGE CONTENT! -->
<div class="w3-main w3-content w3-padding w3-left-align bwcontainer4">
<div id="content">
<h2>Sutta Pitaka</h2>
<h3>Digha Nikaya – The Long Discourses</h3>
<h4>DN6: Mahāli Sutta – With Mahāli </h4>
<div id="metaarea">
<ul class="translator">
<li>© Translated from the Pali by Bhante Sujato.<br><a href="../home/copyright.html#sc">(More copyright information)</a>
</ul>
</div>
<section class="raw_sutta">
<div lang="en">
<h3>1. On the Brahmin Emissaries </h3>
<p><span class="parno">1</span><span>So I have heard. </span>At one time the Buddha was staying near Vesālī, at the Great Wood, in the hall with the peaked roof. Now at that time several brahmin emissaries from Kosala and Magadha were residing in Vesālī on some business. They heard:</p>
<p>“It seems the ascetic Gotama — a Sakyan, gone forth from a Sakyan family — is staying near Vesālī, at the Great Wood, in the hall with the peaked roof. He has this good reputation: ‘That Blessed One is perfected, a fully awakened Buddha, accomplished in knowledge and conduct, holy, knower of the world, supreme guide for those who wish to train, teacher of gods and humans, awakened, blessed.’ He has realized with his own insight this world — with its gods, Māras and Brahmās, this population with its ascetics and brahmins, gods and humans — and he makes it known to others. He teaches Dhamma that’s good in the beginning, good in the middle, and good in the end, meaningful and well-phrased. And he reveals a spiritual practice that’s entirely full and pure. It’s good to see such perfected ones.”</p>
<hr>
<p><span class="parno">2</span>Then they went to the hall with the peaked roof in the Great Wood to see the Buddha.</p>
<p>Now, at that time Venerable Nāgita was the Buddha’s attendant. The brahmin emissaries went up to him and said, “Master Nāgita, where is Master Gotama at present? For we want to see him.”</p>
<p>“It’s the wrong time to see the Buddha; he is on retreat.”</p>
<p>So the brahmin emissaries sat down to one side, thinking, “We’ll go only after we’ve seen Master Gotama.”</p>
<h3>2. On Oṭṭhaddha the Licchavi </h3>
<p><span class="parno">3</span>Oṭṭhaddha the Licchavi together with a large assembly of Licchavis also approached Nāgita at the hall with the peaked roof. He bowed, stood to one side, and said to Nāgita, “Master Nāgita, where is the Blessed One at present, the perfected one, the fully awakened Buddha? For we want to see him.”</p>
<p>“It’s the wrong time to see the Buddha; he is on retreat.”</p>
<p>So Oṭṭhaddha also sat down to one side, thinking, “I’ll go only after I’ve seen the Blessed One, the perfected one, the fully awakened Buddha.”</p>
<p><span class="parno">4</span>Then the novice Sīha approached Nāgita. He bowed, stood to one side, and said to Nāgita, “Sir, Kassapa, these several brahmin emissaries from Kosala and Magadha, and also Oṭṭhaddha the Licchavi together with a large assembly of Licchavis, have come here to see the Buddha. It would be good if these people got to see the Buddha.”</p>
<hr>
<p><span class="parno">5</span>“Well then, Sīha, tell the Buddha yourself.”</p>
<p>“Yes, sir,” replied Sīha. He went to the Buddha, bowed, stood to one side, and told him of the people waiting to see him, adding: “Sir, it would be good if these people got to see the Buddha.”</p>
<hr>
<p>“Well then, Sīha, spread out a seat in the shade of the dwelling.”</p>
<p>“Yes, sir,” replied Sīha, and he did so.</p>
<p><span class="parno">6</span>Then the Buddha came out of his dwelling and sat in the shade of the dwelling on the seat spread out. </p>
<p>Then the brahmin emissaries went up to the Buddha, and exchanged greetings with him. When the greetings and polite conversation were over, they sat down to one side.</p>
<p><span class="parno">7</span>Oṭṭhaddha the Licchavi together with a large assembly of Licchavis also went up to the Buddha, bowed, and sat down to one side. Oṭṭhaddha said to the Buddha, “Sir, a few days ago Sunakkhatta the Licchavi came to me and said: ‘Mahāli, soon I will have been living in dependence on the Buddha for three years. I see heavenly sights that are pleasant, sensual, and arousing, but I don’t hear heavenly sounds that are pleasant, sensual, and arousing.’ The heavenly sounds that Sunakkhatta cannot hear: do such sounds really exist or not?”</p>
<h3>2.1. One-Sided Immersion </h3>
<p><span class="parno">8</span>“Such sounds really do exist, but Sunakkhatta cannot hear them.”</p>
<p>“What is the cause, sir, what is the reason why Sunakkhatta cannot hear them, even though they really do exist?”</p>
<p><span class="parno">9</span>“Mahāli, take a mendicant who has developed one-sided immersion to the eastern quarter so as to see heavenly sights but not to hear heavenly sounds. When they have developed immersion for that purpose, they see heavenly sights but don’t hear heavenly sounds. Why is that? Because that is how it is for a mendicant who develops immersion in that way.</p>
<p><span class="parno">10</span>Furthermore, take a mendicant who has developed one-sided immersion to the southern quarter … western quarter … northern quarter … above, below, across … That is how it is for a mendicant who develops immersion in that way.</p>
<hr>
<p><span class="parno">11</span>Take a mendicant who has developed one-sided immersion to the eastern quarter so as to hear heavenly sounds but not to see heavenly sights. When they have developed immersion for that purpose, they hear heavenly sounds but don’t see heavenly sights. Why is that? Because that is how it is for a mendicant who develops immersion in that way.</p>
<hr>
<p><span class="parno">12</span>Furthermore, take a mendicant who has developed one-sided immersion to the southern quarter … western quarter … northern quarter … above, below, across … That is how it is for a mendicant who develops immersion in that way.</p>
<p><span class="parno">13</span>Take a mendicant who has developed two-sided immersion to the eastern quarter so as to both hear heavenly sounds and see heavenly sights. When they have developed immersion for that purpose, they both see heavenly sights and hear heavenly sounds. Why is that? Because that is how it is for a mendicant who develops immersion in that way.</p>
<p><span class="parno">14</span>Furthermore, take a mendicant who has developed two-sided immersion to the southern quarter … western quarter … northern quarter … above, below, across … That is how it is for a mendicant who develops immersion in that way. This is the cause, Mahāli, this is the reason why Sunakkhatta cannot hear heavenly sounds that are pleasant, sensual, and arousing, even though they really do exist.”</p>
<hr>
<p><span class="parno">15</span>“Surely the mendicants must live the spiritual life under the Buddha for the sake of realizing such a development of immersion?”</p>
<p>“No, Mahāli, the mendicants don’t live the spiritual life under me for the sake of realizing such a development of immersion. There are other things that are finer, for the sake of which the mendicants live the spiritual life under me.”</p>
<h3>2.2. The Four Noble Fruits </h3>
<p><span class="parno">16</span>“But sir, what are those finer things?”</p>
<p>“Firstly, Mahāli, with the ending of three fetters a mendicant is a stream-enterer, not liable to be reborn in the underworld, bound for awakening. This is one of the finer things for the sake of which the mendicants live the spiritual life under me.</p>
<hr>
<p><span class="parno">17</span>Furthermore, a mendicant — with the ending of three fetters, and the weakening of greed, hate, and delusion — is a once-returner. They come back to this world once only, then make an end of suffering. This too is one of the finer things.</p>
<hr>
<p><span class="parno">18</span>Furthermore, with the ending of the five lower fetters, a mendicant is reborn spontaneously and will become extinguished there, not liable to return from that world. This too is one of the finer things.</p>
<p><span class="parno">19</span>Furthermore, a mendicant has realized the undefiled freedom of heart and freedom by wisdom in this very life, and lives having realized it with their own insight due to the ending of defilements. This too is one of the finer things.</p>
<p>These are the finer things, for the sake of which the mendicants live the spiritual life under me.”</p>
<h3>2.3. The Noble Eightfold Path </h3>
<p><span class="parno">20</span>“But, sir, is there a path and a practice for realizing these things?”</p>
<hr>
<p>“There is, Mahāli.”</p>
<p><span class="parno">21</span>“Well, what is it?”</p>
<hr>
<p>“It is simply this noble eightfold path, that is: right view, right thought, right speech, right action, right livelihood, right effort, right mindfulness, and right immersion. This is the path and the practice for realizing these things.</p>
<h3>2.4. On the Two Renunciates </h3>
<p><span class="parno">22</span>This one time, Mahāli, I was staying near Kosambi, in Ghosita’s Monastery. Then two renunciates — the wanderer Muṇḍiya and Jāliya the pupil of Dārupattika — came and exchanged greetings with me. When the greetings and polite conversation were over, they stood to one side and said to me: ‘Reverend Gotama, are the soul and the body the same thing, or they are different things?’</p>
<p><span class="parno">23</span>‘Well then, reverends, listen and pay close attention, I will speak.’</p>
<p>‘Yes, reverend,’ they replied.</p>
<p>I said this: ‘Take the case when a Realized One arises in the world, perfected, a fully awakened Buddha … That’s how a mendicant is accomplished in ethics. …</p>
<p><span class="parno">24</span>They enter and remain in the first absorption. When a mendicant knows and sees like this, would it be appropriate to say of them: “The soul and the body are the same thing” or “The soul and the body are different things”?’</p>
<p>‘It would, reverend.’</p>
<p>‘But reverends, I know and see like this. Nevertheless, I do not say: “The soul and the body are the same thing” or “The soul and the body are different things”. …</p>
<p>They enter and remain in the second absorption … third absorption … fourth absorption. When a mendicant knows and sees like this, would it be appropriate to say of them: “The soul and the body are the same thing” or “The soul and the body are different things”?’</p>
<p>‘It would, reverend.’</p>
<p>‘But reverends, I know and see like this. Nevertheless, I do not say: “The soul and the body are the same thing” or “The soul and the body are different things”. …</p>
<p>They extend and project the mind toward knowledge and vision … When a mendicant knows and sees like this, would it be appropriate to say of them: “The soul and the body are the same thing” or “The soul and the body are different things”?’</p>
<p>‘It would, reverend.’</p>
<p>‘But reverends, I know and see like this. Nevertheless, I do not say: “The soul and the body are the same thing” or “The soul and the body are different things”. …</p>
<hr>
<p><span class="parno">25</span>They understand: “… there is no return to any state of existence.” </p>
<p>When a mendicant knows and sees like this, would it be appropriate to say of them: “The soul and the body are the same thing” or “The soul and the body are different things”?’</p>
<p>‘It would not, reverend.’</p>
<p>‘But reverends, I know and see like this. Nevertheless, I do not say: “The soul and the body are the same thing” or “The soul and the body are different things”.’”</p>
<hr>
<p><span class="parno">26</span>That is what the Buddha said. Satisfied, Oṭṭhaddha the Licchavi was happy with what the Buddha said.</p>
</div>
<div lang="pi">
<h3>1. Brāhmaṇadūtavatthu</h3>
<p><span class="parno">1</span>Evaṁ me sutaṁ — ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Tena kho pana samayena sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā vesāliyaṁ paṭivasanti kenacideva karaṇīyena. Assosuṁ kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā: </p>
<p>"samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: 'itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā'. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pari­yosānakalyāṇaṁ sātthaṁ sabyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.</p>
<hr>
<p><span class="parno">2</span>Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena mahāvanaṁ kūṭāgārasālā tenupasankamiṁsu. </p>
<p>Tena kho pana samayena āyasmā nāgito bhagavato upaṭṭhāko hoti. Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yenāyasmā nāgito tenupasankamiṁsu. Upasankamitvā āyasmantaṁ nāgitaṁ etadavocuṁ: "kahaṁ nu kho, bho nāgita, etarahi so bhavaṁ gotamo viharati? Dassanakāmā hi mayaṁ taṁ bhavantaṁ gotaman"ti.</p>
<p>"Akālo kho, āvuso, bhagavantaṁ dassanāya, paṭisallīno bhagavā"ti. </p>
<p>Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā tattheva ekamantaṁ nisīdiṁsu: "disvāva mayaṁ taṁ bhavantaṁ gotamaṁ gamissāmā"ti.</p>
<h3>2. Oṭṭhaddha­licchavīvatthu</h3>
<p><span class="parno">3</span>Oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṁ yena mahāvanaṁ kūṭāgārasālā yenāyasmā nāgito tenupasankami; upasankamitvā āyasmantaṁ nāgitaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho oṭṭhaddhopi licchavī āyasmantaṁ nāgitaṁ etadavoca: "kahaṁ nu kho, bhante nāgita, etarahi so bhagavā viharati arahaṁ sammāsambuddho, dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddhan"ti. </p>
<p>"Akālo kho, mahāli, bhagavantaṁ dassanāya, paṭisallīno bhagavā"ti. </p>
<p>Oṭṭhaddhopi licchavī tattheva ekamantaṁ nisīdi: "disvāva ahaṁ taṁ bhagavantaṁ gamissāmi arahantaṁ sammāsambuddhan"ti.</p>
<p><span class="parno">4</span>Atha kho sīho samaṇuddeso yenāyasmā nāgito tenupasankami; upasankamitvā
āyasmantaṁ nāgitaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sīho samaṇuddeso āyasmantaṁ nāgitaṁ etadavoca: "ete, bhante kassapa, sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasankantā bhagavantaṁ dassanāya; oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṁ idhūpasankanto bhagavantaṁ dassanāya, sādhu, bhante kassapa, labhataṁ esā janatā bhagavantaṁ dassanāyā"ti.</p>
<hr>
<p><span class="parno">5</span>"Tena hi, sīha, tvaññeva bhagavato ārocehī"ti. </p>
<p>"Evaṁ, bhante"ti kho sīho samaṇuddeso āyasmato nāgitassa paṭissutvā yena bhagavā tenupasankami; upasankamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sīho samaṇuddeso bhagavantaṁ etadavoca: "ete, bhante, sambahulā kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā idhūpasankantā bhagavantaṁ dassanāya, oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṁ idhūpasankanto bhagavantaṁ dassanāya. Sādhu, bhante, labhataṁ esā janatā bhagavantaṁ dassanāyā"ti. </p>
<hr>
<p>"Tena hi, sīha, vihārapacchāyāyaṁ āsanaṁ paññapehī"ti. </p>
<p>"Evaṁ, bhante"ti kho sīho samaṇuddeso bhagavato paṭissutvā vihārapacchāyāyaṁ āsanaṁ paññapesi.</p>
<p><span class="parno">6</span>Atha kho bhagavā vihārā nikkhamma vihārapacchāyāyaṁ paññatte āsane nisīdi.</p>
<p>Atha kho te kosalakā ca brāhmaṇadūtā māgadhakā ca brāhmaṇadūtā yena bhagavā tenupasankamiṁsu; upasankamitvā bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Oṭṭhaddhopi licchavī mahatiyā licchavīparisāya saddhiṁ yena bhagavā tenupasankami; upasankamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.</p>
<p><span class="parno">7</span>Ekamantaṁ nisinno kho oṭṭhaddho licchavī bhagavantaṁ etadavoca: "purimāni, bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṁ tenupasankami; upasankamitvā maṁ etadavoca: 'yadagge ahaṁ, mahāli, bhagavantaṁ upanissāya viharāmi, na ciraṁ tīṇi vassāni, dibbāni hi kho rūpāni passāmi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāmi piyarūpāni kāmūpasaṁhitāni rajanīyānī'ti. Santāneva nu kho, bhante, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, udāhu asantānī"ti?</p>
<h4>2.1. Ekaṁsabhāvitasamādhi</h4>
<p><span class="parno">8</span>"Santāneva kho, mahāli, sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī"ti.</p>
<p>"Ko nu kho, bhante, hetu, ko paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī"ti?</p>
<p><span class="parno">9</span>"Idha, mahāli, bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.</p>
<p><span class="parno">10</span>Puna caparaṁ, mahāli, bhikkhuno dakkhiṇāya disāya … pe … pacchimāya disāya … uttarāya disāya … uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uddhamadho tiriyaṁ dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni.</p>
<p>Taṁ kissa hetu? Evañhetaṁ, mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.</p>
<hr>
<p><span class="parno">11</span>Idha, mahāli, bhikkhuno puratthimāya disāya ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, mahāli, hoti bhikkhuno puratthimāya disāya ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.</p>
<hr>
<p><span class="parno">12</span>Puna caparaṁ, mahāli, bhikkhuno dakkhiṇāya disāya … pe … pacchimāya disāya … uttarāya disāya … uddhamadho tiriyaṁ ekaṁsabhāvito samādhi hoti dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uddhamadho tiriyaṁ dibbāni saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni, no ca kho dibbāni rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ekaṁsabhāvite samādhimhi dibbānaṁ saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, no ca kho dibbānaṁ rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.</p>
<p><span class="parno">13</span>Idha, mahāli, bhikkhuno puratthimāya disāya ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So puratthimāya disāya ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Puratthimāya disāya dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, mahāli, hoti bhikkhuno puratthimāya disāya ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ.</p>
<p><span class="parno">14</span>Puna caparaṁ, mahāli, bhikkhuno dakkhiṇāya disāya … pe … pacchimāya disāya … uttarāya disāya … uddhamadho tiriyaṁ ubhayaṁsabhāvito samādhi hoti dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. So uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Uddhamadho tiriyaṁ dibbāni ca rūpāni passati piyarūpāni kāmūpasaṁhitāni rajanīyāni, dibbāni ca saddāni suṇāti piyarūpāni kāmūpasaṁhitāni rajanīyāni. Taṁ kissa hetu? Evañhetaṁ, mahāli, hoti bhikkhuno uddhamadho tiriyaṁ ubhayaṁsabhāvite samādhimhi dibbānañca rūpānaṁ dassanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ, dibbānañca saddānaṁ savanāya piyarūpānaṁ kāmūpasaṁhitānaṁ rajanīyānaṁ. Ayaṁ kho, mahāli, hetu ayaṁ paccayo, yena santāneva sunakkhatto licchaviputto dibbāni saddāni nāssosi piyarūpāni kāmūpasaṁhitāni rajanīyāni, no asantānī"ti.</p>
<hr>
<p><span class="parno">15</span>"Etāsaṁ nūna, bhante, samādhibhāvanānaṁ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṁ carantī"ti. </p>
<p>"Na kho, mahāli, etāsaṁ samādhibhāvanānaṁ sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti. Atthi kho, mahāli, aññeva dhammā uttaritarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ carantī"ti.</p>
<h4>2.2. Catuariyaphala</h4>
<p><span class="parno">16</span>"Katame pana te, bhante, dhammā uttaritarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū bhagavati brahmacariyaṁ carantī"ti? </p>
<p>"Idha, mahāli, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā sotāpanno hoti avinipātadhammo niyato sambodhiparāyaṇo. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.</p>
<hr>
<p><span class="parno">17</span>Puna caparaṁ, mahāli, bhikkhu tiṇṇaṁ saṁyojanānaṁ parikkhayā rāgadosamohānaṁ tanuttā sakadāgāmī hoti, <span class="var" title="sakiṁdeva (mr)" id="note182">sakideva</span> imaṁ lokaṁ āgantvā dukkhassantaṁ karoti. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.</p>
<hr>
<p><span class="parno">18</span>Puna caparaṁ, mahāli, bhikkhu pañcannaṁ orambhāgiyānaṁ saṁyojanānaṁ parikkhayā opapātiko hoti, tattha parinibbāyī, anāvattidhammo tasmā lokā. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti.</p>
<p><span class="parno">19</span>Puna caparaṁ, mahāli, bhikkhu āsavānaṁ khayā anāsavaṁ cetovimuttiṁ paññāvimuttiṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharati. Ayampi kho, mahāli, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ caranti. </p>
<p>Ime kho te, mahāli, dhammā uttaritarā ca paṇītatarā ca, yesaṁ sacchikiriyāhetu bhikkhū mayi brahmacariyaṁ carantī"ti.</p>
<h4>2.3. Ariyaaṭṭhangikamagga</h4>
<p><span class="parno">20</span>"Atthi pana, bhante, maggo atthi paṭipadā etesaṁ dhammānaṁ sacchikiriyāyā"ti?</p>
<hr>
<hr>
<p>"Atthi kho, mahāli, maggo atthi paṭipadā etesaṁ dhammānaṁ sacchikiriyāyā"ti.</p>
<p><span class="parno">21</span>"Katamo pana, bhante, maggo katamā paṭipadā etesaṁ dhammānaṁ sacchikiriyāyā"ti?</p>
<hr>
<p>"Ayameva ariyo aṭṭhangiko maggo. Seyyathidaṁ — sammādiṭṭhi sammāsankappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ kho, mahāli, maggo ayaṁ paṭipadā etesaṁ dhammānaṁ sacchikiriyāya.</p>
<h4>2.4. Dvepabbajitavatthu</h4>
<p><span class="parno">22</span>Ekamidāhaṁ, mahāli, samayaṁ kosambiyaṁ viharāmi ghositārāme. Atha kho dve pabbajitā — muṇḍiyo ca paribbājako jāliyo ca dārupattikantevāsī yenāhaṁ tenupasankamiṁsu. Upasankamitvā mayā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho te dve pabbajitā maṁ etadavocuṁ: 'kiṁ nu kho, āvuso gotama, taṁ jīvaṁ taṁ sarīraṁ, udāhu aññaṁ jīvaṁ aññaṁ sarīran'ti?</p>
<p><span class="parno">23</span>'Tena hāvuso, suṇātha sādhukaṁ manasi karotha bhāsissāmī'ti. </p>
<p>'Evamāvuso'ti kho te dve pabbajitā mama paccassosuṁ. </p>
<p>Ahaṁ etadavocaṁ: 'idhāvuso tathāgato loke uppajjati arahaṁ sammāsambuddho <span class="var" title="yathā sāmaññaphalasutte 190--212 anucchedesu evaṁ" id="note183"> … pe … </span> Evaṁ kho, āvuso, bhikkhu sīlasampanno hoti.</p>
<p><span class="parno">24</span>… pe … Paṭhamaṁ jhānaṁ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: 'taṁ jīvaṁ taṁ sarīran'ti vā 'aññaṁ jīvaṁ aññaṁ sarīran'ti vāti? </p>
<p>Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya: 'taṁ jīvaṁ taṁ sarīran'ti vā, 'aññaṁ jīvaṁ aññaṁ sarīran'ti vāti. </p>
<p>Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi: 'taṁ jīvaṁ taṁ sarīran'ti vā 'aññaṁ jīvaṁ aññaṁ sarīran'ti vā</p>
<p>… pe … dutiyaṁ jhānaṁ … tatiyaṁ jhānaṁ … catutthaṁ jhānaṁ upasampajja viharati. Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: 'taṁ jīvaṁ taṁ sarīran'ti vā 'aññaṁ jīvaṁ aññaṁ sarīran'ti vāti? </p>
<p>Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ tassetaṁ vacanāya: 'taṁ jīvaṁ taṁ sarīran'ti vā 'aññaṁ jīvaṁ aññaṁ sarīran'ti vāti. </p>
<p>Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi: 'taṁ jīvaṁ taṁ sarīran'ti vā 'aññaṁ jīvaṁ aññaṁ sarīran'ti vā … pe … ñāṇadassanāya cittaṁ abhinīharati abhininnāmeti … </p>
<p>yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: 'taṁ jīvaṁ taṁ sarīran'ti vā 'aññaṁ jīvaṁ aññaṁ sarīran'ti vāti? … pe … </p>
<p>Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati, <span class="var" title="na kallaṁ (s1–3, km, mr)" id="note184">kallaṁ</span> tassetaṁ vacanāya: 'taṁ jīvaṁ taṁ sarīran'ti vā 'aññaṁ jīvaṁ aññaṁ sarīran'ti vāti.</p>
<p>Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi: 'taṁ jīvaṁ taṁ sarīran'ti vā 'aññaṁ jīvaṁ aññaṁ sarīran'ti vā.</p>
<hr>
<p><span class="parno">25</span>… pe … Nāparaṁ itthattāyāti pajānāti. </p>
<p>Yo kho, āvuso, bhikkhu evaṁ jānāti evaṁ passati, kallaṁ nu kho tassetaṁ vacanāya: 'taṁ jīvaṁ taṁ sarīran'ti vā 'aññaṁ jīvaṁ aññaṁ sarīran'ti vāti? </p>
<p>Yo so, āvuso, bhikkhu evaṁ jānāti evaṁ passati na kallaṁ tassetaṁ vacanāya: 'taṁ jīvaṁ taṁ sarīran'ti vā 'aññaṁ jīvaṁ aññaṁ sarīran'ti vāti. </p>
<p>Ahaṁ kho panetaṁ, āvuso, evaṁ jānāmi evaṁ passāmi. Atha ca panāhaṁ na vadāmi: 'taṁ jīvaṁ taṁ sarīran'ti vā 'aññaṁ jīvaṁ aññaṁ sarīran'ti vā"ti.</p>
<hr>
<p><span class="parno">26</span>Idamavoca bhagavā. Attamano oṭṭhaddho licchavī bhagavato bhāsitaṁ abhinandīti.</p>
<p class="endsutta">Mahālisuttaṁ niṭṭhitaṁ chaṭṭhaṁ.</p>
</div>
</section>
<div id="nextprev"><a id="previous-sutta" href="./dn5.html#content"></a><a id="next-sutta" href="./dn7.html#content"></a></div>
</div>
<!-- Footer -->
<footer>
<div class="w3-white .bwcontainer2">
<div id="breadcrumbs"><a href="../home/index.html">Home</a><a href="dn.html">Digha Nikaya</a>DN6: Mahāli Sutta
</div>
</div> <!-- End .bwcontainer2 for breadcrumbs -->
<div class="bottomlinks">
<a href="../guide/study_guide.html"><span class="w3-bar-item"><i class="fa fa-compass"></i> Study Guide</span></a>
<a href="../home/help.html"><span class="w3-bar-item"><i class="fa fa-info"></i> Help</span></a>
<a href="../home/crossreference.html"><span class="w3-bar-item"><i class="fa fa-exchange"></i> Links Cross Reference</span></a>
<a href="../home/copyright.html"><span class="w3-bar-item">© Copyright</span></a>
<a href="../home/contact.html"><span class="w3-bar-item"><i class="fa fa-envelope"></i> Contact</span></a>
</div> <!-- End bottom links -->
</footer>
</div>
<script>
// Script to open and close sidebar
function w3_open() {
document.getElementById("mySidebar").style.display = "block";
}
function w3_close() {
document.getElementById("mySidebar").style.display = "none";
}
</script>
<script>
var app = document.getElementsByTagName("BODY")[0];
if (localStorage.lightMode == "dark") {
app.setAttribute("light-mode", "dark");
}
</script>
<script>
function toggle_light_mode() {
var app = document.getElementsByTagName("BODY")[0];
if (localStorage.lightMode == "dark") {
localStorage.lightMode = "light";
app.setAttribute("light-mode", "light");
} else {
localStorage.lightMode = "dark";
app.setAttribute("light-mode", "dark");
}
}
window.addEventListener("storage", function () {
if (localStorage.lightMode == "dark") {
app.setAttribute("light-mode", "dark");
} else {
app.setAttribute("light-mode", "light");
}
}, false);
</script>
<script src="../js/footer.js"></script>
<script src="/sw.js"></script>
</body>
</html>