forked from yapcheahshen/tipitaka.sinhala
-
Notifications
You must be signed in to change notification settings - Fork 0
/
Copy path09-Digha-3.txt
5072 lines (2956 loc) · 670 KB
/
09-Digha-3.txt
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
339
340
341
342
343
344
345
346
347
348
349
350
351
352
353
354
355
356
357
358
359
360
361
362
363
364
365
366
367
368
369
370
371
372
373
374
375
376
377
378
379
380
381
382
383
384
385
386
387
388
389
390
391
392
393
394
395
396
397
398
399
400
401
402
403
404
405
406
407
408
409
410
411
412
413
414
415
416
417
418
419
420
421
422
423
424
425
426
427
428
429
430
431
432
433
434
435
436
437
438
439
440
441
442
443
444
445
446
447
448
449
450
451
452
453
454
455
456
457
458
459
460
461
462
463
464
465
466
467
468
469
470
471
472
473
474
475
476
477
478
479
480
481
482
483
484
485
486
487
488
489
490
491
492
493
494
495
496
497
498
499
500
501
502
503
504
505
506
507
508
509
510
511
512
513
514
515
516
517
518
519
520
521
522
523
524
525
526
527
528
529
530
531
532
533
534
535
536
537
538
539
540
541
542
543
544
545
546
547
548
549
550
551
552
553
554
555
556
557
558
559
560
561
562
563
564
565
566
567
568
569
570
571
572
573
574
575
576
577
578
579
580
581
582
583
584
585
586
587
588
589
590
591
592
593
594
595
596
597
598
599
600
601
602
603
604
605
606
607
608
609
610
611
612
613
614
615
616
617
618
619
620
621
622
623
624
625
626
627
628
629
630
631
632
633
634
635
636
637
638
639
640
641
642
643
644
645
646
647
648
649
650
651
652
653
654
655
656
657
658
659
660
661
662
663
664
665
666
667
668
669
670
671
672
673
674
675
676
677
678
679
680
681
682
683
684
685
686
687
688
689
690
691
692
693
694
695
696
697
698
699
700
701
702
703
704
705
706
707
708
709
710
711
712
713
714
715
716
717
718
719
720
721
722
723
724
725
726
727
728
729
730
731
732
733
734
735
736
737
738
739
740
741
742
743
744
745
746
747
748
749
750
751
752
753
754
755
756
757
758
759
760
761
762
763
764
765
766
767
768
769
770
771
772
773
774
775
776
777
778
779
780
781
782
783
784
785
786
787
788
789
790
791
792
793
794
795
796
797
798
799
800
801
802
803
804
805
806
807
808
809
810
811
812
813
814
815
816
817
818
819
820
821
822
823
824
825
826
827
828
829
830
831
832
833
834
835
836
837
838
839
840
841
842
843
844
845
846
847
848
849
850
851
852
853
854
855
856
857
858
859
860
861
862
863
864
865
866
867
868
869
870
871
872
873
874
875
876
877
878
879
880
881
882
883
884
885
886
887
888
889
890
891
892
893
894
895
896
897
898
899
900
901
902
903
904
905
906
907
908
909
910
911
912
913
914
915
916
917
918
919
920
921
922
923
924
925
926
927
928
929
930
931
932
933
934
935
936
937
938
939
940
941
942
943
944
945
946
947
948
949
950
951
952
953
954
955
956
957
958
959
960
961
962
963
964
965
966
967
968
969
970
971
972
973
974
975
976
977
978
979
980
981
982
983
984
985
986
987
988
989
990
991
992
993
994
995
996
997
998
999
1000
dn iii_utf8
[pts vol d - 3] [\z d /] [\f iii /]
[pts page 001] [\q 1/]
[bjt vol d - 3] [\z d /] [\w iii /]
[bjt page 002] [\x 2/]
suttantapiṭake
dīghanikāyo
tatiya bhāgo
pāthikavaggo1
namo tassa bhagavato arahato sammā sambudadhassa
1.
pāthikasuttaṁ
evaṁ me sutaṁ. ekaṁ samayaṁ bhagavā mallesu viharati, anupiyā nāma mallānaṁ nigamo.
atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya anupiyaṁ2 piṇḍāya pāvisi. atha kho bhagavato etadahosi: "atippago kho tāva anupiyāyaṁ3 piṇḍāya carituṁ, yannūnāhaṁ yena bhaggavagottassa paribbājakassa ārāmo, yena bhaggavaggotto paribbājako tenupasaṅkameyyanti. "
2. atha kho bhagavā yena bhaggavagottassa paribbājakassa ārāmo yena bhaggavagotto paribbājako tenupasaṅkami. [pts page 002] [\q 2/] atha kho bhaggavagotto paribbājako bhagavantaṁ etadavoca: "etu kho bhante bhagavā. svāgataṁ bhante bhagavato, cirassaṁ kho bhante bhagavā imaṁ pariyāyamakāsi yadidaṁ idhāgamanāya. nisīdatu bhante bhagavā, idamāsanaṁ paññattanti. " nisīdi bhagavā paññatte āsane. bhaggavagotto"pi kho paribbājako aññataraṁ nīcaṁ āsanaṁ gahetvā ekamantaṁ nisīdi.
- - - - - - - - - - - - - - - - -
1. pātheyya vaggo (sīmu) 2. anuppiyam (syā), anupiyaṁ (kāmi) 3. anupiyaṁ (kām)
[bjt page 004] [\x 4/]
3. ekamantaṁ nisinno kho bhaggavagotto paribbājako bhagavantaṁ etadavoca:
"purimāni bhante, divasāni purimatarāni sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami, upasaṅkamitvā maṁ etadavoca: 'paccakkhāto'dāni mayā bhaggava bhagavā, nadānāhaṁ bhaggava bhagavantaṁ uddissa viharāmī'ti. kaccetaṁ bhante tatheva, yathā sunakkhatto licchaviputto avacā?"ti.
4. "tatheva kho etaṁ bhaggava, yathā sunakkhatto licchaviputto avaca. purimānī bhaggava divasāni puramatarāni sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami. upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. ekamantaṁ nisinno kho bhaggava, sunakkhatto licchaviputto maṁ etadavoca: 'paccakkhāmi'dānāhaṁ bhante bhagavantaṁ, nāhaṁ bhante, bhagavantaṁ uddissa viharissāmī'ti. evaṁ vutte ahaṁ bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ:
"api nu tyāhaṁ1 sunakkhatta, evaṁ avacaṁ: ehi tvaṁ sunakkhatta, mamaṁ uddissa viharāhī' ti?"
"no hetaṁ bhante. "
[pts page 003. [\q 3/] ] "tvaṁ vā pana maṁ evaṁ avaca: ahaṁ bhante, bhagavantaṁ uddissa viharissāmī' ti?".
"no hetaṁ bhante. "
"iti kira sunakkhatta, nevāhantaṁ vadāmi:
ehi tvaṁ sukkhatta, mamaṁ uddissa viharāhī' ti. napi kira maṁ tvaṁ vadesi: ahaṁ bhante, bhagavantaṁ uddissa viharissāmī' ti. evaṁ sante moghapurisa, ko santo kaṁ paccācikkhasi? passa moghapurisa, yāvañca2 te idaṁ aparaddhanti. "
5. "na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṁ karotī"tī.
"api nu tyāhaṁ sunakkhatta, evaṁ avacaṁ: ehi tvaṁ sunakkhatta, mamaṁ uddissa viharāhi, ahante uttarimanussadhammā iddhipāṭihāriyaṁ karissāmī' ti?"
- - - - - - - - - - - - - - - -
1. tāhaṁ, (sīmu, [pts]. 2. yāva ca (machasaṁ)
[bjt page 006] [\x 6/]
no hetaṁ bhante. "
"tvaṁ ca pana maṁ evaṁ acaca:
ahaṁ bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me uttari manussadhammā iddhipāṭihāriyaṁ karissatī' ti?"
"no hetaṁ bhante. "
"iti kira sunakkhatta, nevāhantaṁ vadāmi: ehi tvaṁ sunakkhatta, mamaṁ uddissa viharāhi, ahante uttarimanussadhammā iddhipāṭihāriyaṁ karissāmī' ti. na pi kira maṁ tvaṁ vadesi: ahaṁ bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me uttarimanussadhammā iddhipāṭihāriyaṁ karissatī' ti. evaṁ sante moghapurisa, ko santo kaṁ paccācikkhasi? taṁ kimmaññasi sunakkhatta? kate vā uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo desito so niyyāti takkarassa sammādukkhakkhayāyā?"ti.
[pts page 004. [\q 4/] ]
"kate vā bhante, uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya bhagavatā dhammo desito so niyyāti takkarassa sammādukkhakkhayāyā"ti. "iti kira sunakkhatta, kate vā uttarimanussadhammā iddhipāṭihāriye akate vā uttarimanussadhammā iddhipāṭihāriye, yassatthāya mayā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyāti, tatra sunakkhatta, kiṁ uttarimanussadhammā iddhipāṭihāriyaṁ kataṁ karissati? passa moghapurisa, yāvañca te idaṁ aparaddhanti. "
6. "na hi pana me bhante, bhagavā aggaññaṁ paññapetī"ti.
"api nu tyāhaṁ sunakkhatta, evaṁ avacaṁ. ehi tvaṁ sunakkhatta, mamaṁ uddissa viharāhi, ahante aggaññaṁ paññapessāmī tī?"
"no hetaṁ bhante. "
"tvaṁ vā pana maṁ evaṁ avaca: ahaṁ bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me aggaññaṁ paññapessatī' ti?"
"no hetaṁ bhante. "
"iti kira sunakkhatta, nevāhantaṁ vadāmi:
[bjt page 008] [\x 8/]
"ehi tvaṁ sunakkhatta, mamaṁ uddissa viharāhi, ahante aggaññaṁ paññapessāmī'ti. na pi kira maṁ tvaṁ vadesi: ahaṁ bhante, bhagavantaṁ uddissa viharissāmi, bhagavā me aggaññaṁ paññapessatī' ti. evaṁ sante moghapurisa, ko santo kaṁ paccācikkhasi? taṁ kimmaññasi sunakkhatta? paññatte vā aggaññe appaññatte vā aggaññe yassatthāya mayā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāyā?"ti.
'paññatte vā bhante, aggaññe appaññatte vā aggaññe, yassatthāya bhagavatā dhammo desito so niyyāti takkarassa sammā dukkhakkhayāyā'ti.
[pts page 005. [\q 5/] ']iti kira sunakkhatta, paññatte vā aggaññe appaññatte vā aggaññe, yassatthāya māyā dhammo desito, so niyyāti takkarassa sammā dukkhakkhayāya. tatra sunakkhatta, kiṁ aggaññaṁ paññattaṁ karissati. ? passa moghapurisa, yāvañca te idaṁ aparaddhaṁ. anekapariyāyena kho te sunakkhatta, mama vaṇṇo bhāsito vajjigāme: iti'pi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā' ti. iti kho te sunakkhatta, anekapariyāyena mama vaṇṇo bhāsito vajjigame.
anekapariyāyena kho te sunakkhatta, dhammassa vaṇṇo bhāsito vajjigāme; svākkhāto bhagavatā dhammo sandiṭṭhiko akāliko ehipassiko opanayiko1 paccattaṁ veditabbo viññūhī"ti. iti kho te sunakkhatta, anekapariyāyena dhammassa vaṇṇo bhāsito vajjigāme. anekapariyāyena kho te sunakkhatta, saṅghassa vaṇṇo bhāsito vajjigāme: supaṭipanno2 bhagavato sāvakasaṅgho, ujupaṭipanno bhagavato3 sāvakasaṅgho, ñāyapaṭipanno4 bhagavato sāvakasaṅgho, sāmicipaṭipanno bhagavato sāvakasaṅgho, yadidaṁ cattāri purisayugāni aṭṭha purisapuggalā, esa bhagavato sāvakasaṅgho āhuṇeyyo pāhuṇeyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṁ puññakkhettaṁ lokassā'ti. iti kho te sunakkhatta, anekapariyāyena saṅghassa vaṇeṇā bhāsito vajjigāme. ārocayāmi kho te sunakkhatta, paṭivedayāmi kho te sunakkhatta, bhavissanati kho te sunakkhatta vattāro: no visahi sunakkhatto licchaviputto samaṇe gotame brahmacariyaṁ carituṁ. so avisahanto sikkhaṁ paccakkhāya hināyāvatto' ti. iti kho te sunakkhatta, bhavissanti vattāro'ti. [pts page 006. [\q 6/] ] evaṁ kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā yathā taṁ āpāyiko nerayiko.
- - - - - - - - - - - - - -
1. opaneyyako (machasaṁ)
2. suppaṭipanno. (machasaṁ)
3. ujupapaṭipanno, (machasaṁ) 4. √āyapapaṭipanno. (machasaṁ)
[bjt page 010] [\x 10/]
korakkhattiyavatthu
7. ekamidāhaṁ bhaggava, samayaṁ khulūsu viharāmi, uttarakā nāma khulūnaṁ nigamo. atha khavāhaṁ bhaggava, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya sunakkhattena licchaviputtena pacchāsamaṇena uttarakaṁ piṇḍāya pāvisiṁ. tena kho pana samayena acelo korakkhattiyo kukkuravatiko cātukuṇḍiko chamā nikiṇṇaṁ bhakkhasaṁ mukheneva khādati mukheneva bhuñjati addasā kho bhaggava, sunakkhatto licchavi putto acelaṁ korakkhattiyaṁ kukkuravatikaṁ cātukuṇḍikaṁ chamā nikiṇṇaṁ bhakkhasaṁ mukheneva khādannaṁ mukheneva bhuñjantaṁ. disvānassa etadahosi: sādhurūpo vata bho arahaṁ samaṇo cātukuṇḍiko1 chamā nikiṇṇaṁ bhakkhasaṁ mukheneva khādati mukheneva bhuñjatī' ti.
8. atha khvāhaṁ bhaggava, sunakkhattassa licchaviputtassa cetasā ceto parivitakkamaññāya sunakkhattaṁ licchaviputtaṁ etadavocaṁ: 'tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?'ti.
'kiṁ pana maṁ bhante, bhagavā evamāha:' [pts page 007. [\q 7/] ] tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissī' ti?'
"nanu te sunakkhatta, imaṁ acelaṁ korakkhattiyaṁ kukkuravatikaṁ cātukuṇḍikaṁ chamā nikkiṇṇaṁ bhakkhasaṁ mukheneva khādantaṁ mukheneva bhuñjantaṁ. disvāna etadahosi: sādhurūpo vata bho arahā2 samaṇo cātukuṇḍiko chamā nikiṇṇaṁ bhakkhasaṁ mukheneva khādati mukheneva bhuñjatī' ti?"
"evaṁ bhante. kiṁ pana bhante, bhagavā arahattassa maccharāyatī?"ti.
- - - - - - - - - - - - -
1. catukuṇḍhīko (sī), catukoṇaḍiko (sīmu) 2. arahaṁ (sīmu).
[bjt page 012] [\x 12/]
"na kho'haṁ moghapurisa, arahattassa maccharāyāmi. api ca tuyhevetaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ, taṁ pajaha, mā te ahosi dīgharattaṁ ahitāya dukkhāya. yaṁ kho panetaṁ sunakkhatta, maññasi acelaṁ korakkhattiyaṁ: sādhurūpo arahaṁ samaṇo' ti, so sattamaṁ divasaṁ alasakena kālaṁ karissati, kālakato ca - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajjissati. kālakatañca naṁ bīraṇatthambhake susāne chaḍḍessanti. ākaṅkhamāno ca tvaṁ sunakkhatta, acelaṁ korakkhattiyaṁ upasaṅkamitvā puccheyyāsi: jānāsi āvuso acela korakkhattiya, attano gatinti? ṭhānaṁ kho panetaṁ sunakkhatta, vijjati, yante acelo korakkhattiyo byākarissati: jānāmi āvuso sunakkhatta attano gatiṁ - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatramhi upapanno"ti.
9. atha kho bhaggava, sunakkhatto licchaviputto yena acelo korakkhattiyo tenupasaṅkami. upasaṅkamitvā acelaṁ korakkhattiyaṁ etadavoca: byākato kho'si āvuso korakkhattiya, samaṇena gotamena; acelo korakkhattiyo sattamaṁ divasaṁ alasakena kālaṁ karissati, kālakato [pts page 008. [\q 8/] ] ca kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajjissati. kālakatañca naṁ bīraṇatthambhake susāne chaḍḍessantī"ti. yena tvaṁ āvuso korakkhattiya, mattamattañca bhattaṁ1 bhuñjeyyāsi, mattamattañca pānīyaṁ piveyyāsi, yathā samaṇassa gotamassa micchā assa vacananti". atha kho bhaggava, sunakkhatto licchaviputto ekadvīhikāya sattarattindivāni gaṇesi, yathā taṁ tathāgatassa asaddahamāno.
atha kho bhaggava, acelo korakkhattiyo sattamaṁ divasaṁ alasakena kālamakāsi. kālakato ca - kālakañjikā nāma asurā, sabbanihīno asurakāyo - tatra upapajji. kālakatañca naṁ bīraṇatthambhake susāne chaḍḍhesuṁ. assosi kho bhaggava, sunakkhatto licchaviputto acelo kira korakkhattiyo alasakena kālakato bīraṇatthambhake susāne chaḍḍhito'ti.
- - - - - - - - - - - - -
1. mattamattaṁca sīmu.
[bjt page 014] [\x 14/]
atha kho bhaggava, sunakkhatto licchaviputto yena bīraṇatthambhakaṁ susānaṁ yena acelo korakkhattiyo tenupasaṅkami. upasaṅkamitvā acelaṁ korakkhattiyaṁ tikkhattuṁ pāṇinā ākoṭesi: "jānāsi āvuso, korakkhattiya attano gatinti?". atha kho bhaggava, acelo korakhattiyo pāṇīnā piṭṭhiṁ paripuñjanto vuṭṭhāsi 'jānāmi āvuso sunakkhatta, attano gatiṁ - kālakañjikā nāma asurā - sabba nihīno asurakāyo, tatramhi upapanno'ti vatvā tattheva uttāno paripati.
10. atha kho bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami. upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. ekamantaṁ nisinnaṁ kho ahaṁ bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ: taṁ kimmaññasi sunakkhatta? yatheva te ahaṁ acelaṁ korakkhattiyaṁ ārabbha byākāsiṁ, tatheva taṁ vipakkaṁ1 aññathā vā?ti.
"yatheva me bhante, bhagavā acelaṁ korakkhattiyaṁ ārabbha byākāsi, tatheva taṁ vipakkaṁ no aññathā?ti.
[pts page 009. [\q 9/] ] "taṁ kimmaññasi sunakkhatta, yadi evaṁ sante kataṁ vā hoti uttarimanussadhammā iddhipāṭihāriyaṁ akataṁ vā?"ti. "addhā kho bhante, evaṁ sante kataṁ hoti uttarimanussadhammā iddhipāṭihāriyaṁ no akatanti. " evampi kho maṁ tvaṁ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṁ karontaṁ evaṁ vadesi: na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṁ karotī'ti. passa moghapurisa, yāvañca te idaṁ aparaddhanti. evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṁ āpāyiko nerayiko.
kaḷāramaṭṭhukavatthu
11. ekamidāhaṁ bhaggava, samayaṁ vesāliyaṁ viharāmi mahāvane kūṭāgārasālāyaṁ. tena kho pana samayena acelo kaḷāramaṭṭhuko2 vesāliyaṁ paṭivasati lābhaggappatto ceva yasaggappattova vajjigāme tassa satta vatapadāni samattāni samādinnāni honti:
yāvajīvaṁ acelako assaṁ na vatthaṁ paridaheyyaṁ.
yāvajīvaṁ brahmacārī assaṁ na methunaṁ dhammaṁ paṭiseveyyaṁ.
yāvajīvaṁ surāmaṁseneva yāpeyyaṁ na odanakummāsaṁ bhuñjeyyaṁ.
- - - - - - - - - - - - - - -
1. vipākaṁ (sīmu)
2. koramaṭṭhako simu. kaṇḍaramasuko [pts] kalāramaṭṭhako, machasaṁ
[bjt page 016] [\x 16/]
puratthimena vesāliṁ udenaṁ nāma cetiyaṁ taṁ nātikkameyyaṁ
dakkhiṇena vesāliṁ gotamakaṁ nāma cetiyaṁ taṁ nātikkameyyaṁ
pacchimena vesāliṁ sattambaṁ nāma cetiyaṁ [pts page 010. [\q 10/] ] taṁ nātikkameyyaṁ
uttarena vesāliṁ bahuputtaṁ nāma cetiyaṁ taṁ nātikkameyyanati" .
so imesaṁ sattannaṁ vatapadānaṁ1 samādānahetu lābhaggappatto ceva yasaggappatto ca vajjigāme. atha kho bhaggava, sunakkhatto licchaviputto yena acelo kaḷāramaṭṭhuko tenupasaṅkami, upasaṅkamitvā acelaṁ kaḷāramaṭṭhukaṁ pañhaṁ pucchi. tassa acelo kaḷāramaṭṭhuko pañhaṁ puṭṭho na sampāyāsi. asampāyanto kopañca dosañca appaccayañca pātvākāsi. atha kho bhaggava, sunakkhattasasa licchaviputtassa etadahosi "sādhurūpaṁ vata bho arahantaṁ samaṇaṁ āsādimhase, mā vata no ahosi dīgharattaṁ ahitāya dukkhāyā"ti.
12. atha kho bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami. upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. ekamantaṁ nisinnaṁ kho ahaṁ bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ: tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?ti.
"kiṁ pana maṁ bhante, bhagavā evamāha: tvampi nāma moghapurisa, samaṇo sakyaputtiyo paṭijānissasī?"ti.
"nanu tvaṁ sunakkhatta, acelaṁ kaḷāramaṭṭhukaṁ upasaṅkamitvā pañhaṁ pucchi? tassa te acelo kaḷāramaṭṭhuko pañhaṁ puṭṭho na sampāyāsi. asampāyanto kopañca dosañca appaccayañca pātvākāsi. tassa te etadahosi: sādhurūpaṁ vata bho arahantaṁ samaṇaṁ āsādimhase. mā vata no ahosi dīgharattaṁ ahitāya dukkhāyā"ti
"evaṁ bhante. kiṁ pana bhante, bhagavā arahantassa maccharāyatī?"ti.
- - - - - - - - - - - - - - -
1. vattapadāni [pts]
[bjt page 018] [\x 18/]
[pts page 011. [\q 11/] ] "na kho ahaṁ moghapurisa, arahattassa maccharāyāmi. api ca tuyhevetaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ, taṁ pajaha, mā te ahosi dīgharattaṁ ahitāya dukkhāya. yaṁ kho panetaṁ sunakkhatta maññasi acelaṁ kaḷāramaṭṭhukaṁ 'sādhurūpo arahaṁ samaṇo?ti, so na cirasseva parihito1 sānucariyo2 vicaranto odanakummāsaṁ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo3 kālaṁ karissatī"ti.
13. atha kho bhaggava, acelo kaḷāramaṭiṭhuko na cirasseva parihito sānucariyo vicaranto odanakummāsaṁ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālamakāsi. assosi kho bhaggava, sunakkhatto licchaviputto: acelo kira kaḷāramaṭṭhuko parihito sānucariyo vicaranto odanakummāsaṁ bhuñjamāno sabbāneva vesāliyāni cetiyāni samatikkamitvā yasā nikkiṇṇo kālaṁ kato'ti. atha kho bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami. upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. ekamantaṁ nisinnaṁ kho ahaṁ bhaggava sunakkhattaṁ licchaviputtaṁ etadavocaṁ:
taṁ kimmaññasi sunakkhatta, yatheva te ahaṁ acelaṁ kaḷāramaṭṭhukaṁ ārabbha byākāsiṁ, tatheva taṁ vipakkaṁ aññathā vā?ti.
"yatheva me bhante, bhagavā acelaṁ kaḷāramaṭṭhukaṁ ārabbha byākāsi, tatheva taṁ vipakkaṁ no aññathā"ti.
"taṁ kimmaññasi sunakkhatta, yadi evaṁ sante [pts page 012. [\q 12/] ] kataṁ vā hoti uttarimanussadhammā iddhipaṭihāriyaṁ, akataṁ vā?"ti,
"addhā kho bhante, evaṁ sante kataṁ hoti uttarimanussadhammā iddhipāṭihāriyaṁ, no akatanti. "
"evampi kho maṁ tvaṁ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṁ karontaṁ evaṁ vadesi na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṁ karotī"ti. passa moghapurisa, yāvañca te idaṁ aparaddhanti. "
evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā, yathā taṁ āpāyiko nerayiko.
- - - - - - - - - - - - - - - -
1. paridahito sīmu 2. sānuvariko, machasaṁ 3. nikiṇṇe (sīmu. kam)
[bjt page 020] [\x 20/]
pāthikaputtavatthu
14. ekamidāhaṁ bhaggava, samayaṁ tattheva vesāliyaṁ viharāmi mahāvane kūṭāgārasālāyaṁ. tena kho pana samayena acelo pāthikaputto1 vesāliyaṁ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. so ca vesāliyaṁ parisatiṁ evaṁ vācaṁ bhāsati: samaṇo gotamo ñāṇavādo ahampi ñāṇavādo. √āṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. samaṇo ce gotamo upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. te tattha ubhopi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. ekaṁ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi. dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ [pts page 013. [\q 13/] ] karissāmi. cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. iti yāvatakaṁ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, tandiguṇaṁ tandiguṇāhaṁ2 karissāmī"ti .
15. "atha kho bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkhami, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. ekamantaṁ nisinno kho bhaggava, sunakkhatto licchaviputto maṁ etadavoca: acelo bhante, pāthikaputto vesāliyaṁ paṭivasati lābhaggappatto ceva yasaggappatto ca vajjigāme. so vesāliyaṁ parisatiṁ evaṁ vācaṁ bhāsati: 'samaṇo gotamo ñāṇavādo, ahampi ñāṇavādo. √āṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. samaṇo gotamo ce upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. ekaṁ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. iti yāvatakaṁ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, tandiguṇaṁ tandiguṇāhaṁ2 karissāmī"ti
- - - - - - - - - - - - - - - -
1. pāthika sīmu. pāvika (syā [pts] 2. taddiguṇaṁ [pts]
[bjt page 022] [\x 22/]
16. evaṁ vutto ahaṁ bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ: abhabbo kho sunakkhatta, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhīhāvaṁ āgantuṁ. sacepi'ssa evamassa 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa samamukhībhāvaṁ gaccheyyanti, muddhā pi tassa vipateyyā'ti.
"rakkhatetaṁ bhante, bhagavā vācaṁ, rakkhatetaṁ sugato vācanti. "
[pts page 014. [\q 14/] ] "kimpana maṁ tvaṁ sunakkhattaṁ evaṁ vadesi: rakkhatetaṁ bhante, bhagavā vācaṁ, rakkhatetaṁ sugato vācanti?".
"bhagavatā cassa bhante, esā vācā ekaṁsena odhāritā1 'abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. sace pi'ssa evamassa 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā pi tassa vipateyyā'ti. acelo ca bhante, pāthikaputto virūparūpena bhagavato sammukhībhāvaṁ āgaccheyya, tadassa bhagavato musā"ti.
"api nu sunakkhatta, tathāgato taṁ vācaṁ bhāseyya yā sā vācā dvayagāmīnī?"ti.
"kiṁ pana bhante, bhagavatā acelo pāthikaputto cetasā ceto paricca vidito abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya ti diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ, sace pi'ssa evamassa taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhāpi tassa vipateyyā'ti. udāhu devatā bhagavato etamatthaṁ ārocesuṁ, abhabbo bhante, ca acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā bhagavato sammukhībhāvaṁ āgantuṁ. sace pi'ssa evamassa; ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā pi tassa vipateyyāti?"
- - - - - - - - - - - - - - - - - - - -
1. ovāditā, sīmu.
[bjt page 024] [\x 24/]
17. ' cetasā ceto paricca vidito ceva me sunakkhatta, acelo pāthikaputto abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama samamukhībhāvaṁ āgantuṁ. sace pi'ssa evamassa: ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā pi tassa vipateyyā'ti. devatā pi me etamatthaṁ ārocesuṁ: [pts page 015. [\q 15/] ] abhabbo bhante, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā bhagavato sammukhībhāvaṁ āgantuṁ, sace pi'ssa evamassa: ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti muddhā pi tassa vipateyyā 'ti.
ajito' pi nāma licchavīnaṁ senāpati adhunā kālakato tāvatiṁsakāyaṁ upapanno. so pi maṁ upasaṅkamitvā evamārocesi: ' alajjī bhante, acelo pāthikaputto musāvādī bhante, acelo pāthikaputto mampi bhante, acelo pāthikaputto byākāsi vajjigāme ' ajito licchavī senāpati mahānirayaṁ upapanno 'ti. na kho panāhaṁ bhante, mahānirayaṁ upapanno tāvatisaṁkāyamhi upapanno. alajjī bhante, acelo pāthikaputto, musāvādi bhante, acelo pāthikaputto, abhabbo ca bhante, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā bhagavato sammukhībhāvaṁ āgantuṁ. sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā pi tassa vipateyyā 'ti.
iti kho sunakkhatta, cetasā ceto paricca vidito ceva me acelo pāthikaputto abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammūkhībhāvaṁ gaccheyyanti muddhāpi tassa vipateyyā'ti. devatā'pi me etamatthaṁ ārocesuṁ abhabbo bhante, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā bhagavato sammukhībhāvaṁ āgantuṁ. sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā pi tassa vipateyyā'ti. so kho panāhaṁ sunakkhatta, vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamissāmi divāvihārāya. yassa dāni tvaṁ sunakkhatta, icchasi, tassa ārocehī"ti. [pts page 016. [\q 16/] ]
[bjt page 026] [\x 26/]
iddhipāṭihāriyakathā
[pts page 016. [\q 16/] 18.] atha khvāhaṁ1 bhaggava, pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya vesāliṁ piṇḍāya pāvisiṁ. vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṁ divāvihārāya. atha kho bhaggava, sunakkhatto licchaviputto taramānarūpo vesāliṁ pavisitvā yena abhiññātā abhiññātā licchavī tenupasaṅkami. upasaṅkamitvā abhiññāte abhiññāte licchavī etadavoca: esāvuso, bhagavā vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. abhikkamathāyasmanto abhikkamathāyasmanto. sādhurūpānaṁ samaṇānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ bhavissatī 'ti.
atha kho bhaggava, abhiññātānaṁ abhiññātānaṁ licchavīnaṁ etadahosi: sādhurūpānaṁ kira bho samaṇānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ bhavissati. handa vata bho gacchāmā 'ti.
atha kho bhaggava, sunakkhatto licchaviputto yena abhiññātā abhiññātā brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā2 tenupasaṅkami, upasaṅkamitvā abhiññāte abhiññāte nānātitthiye samaṇabrāhmaṇe etadavoca: esāvuso bhagavā vesāliyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena acelassa pāthikaputtassa ārāmo tenupasaṅkami divāvihārāya. abhikkamathāyasmanto abikkamathāyasmanto. sādhurūpānaṁ samaṇānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ bhavissatī' ti. atha kho bhaggava, abhiññātānaṁ abhiññātānaṁ nānātitthiyānaṁ samaṇabrāhmaṇānaṁ etadahosi: sādhurūpānaṁ kira bho samaṇānaṁ uttarimanussadhammā iddhipāṭihāriyaṁ bhavissati. handa vata bho gacchāmā 'ti.
[pts page 017] [\q 17/]
19. atha kho bhaggava, abhiññātā abhiññātā licchavī abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā yena acelassa pāthikaputtassa ārāmo tenupasaṅkamiṁsu. sā esā bhaggava, parisā hoti3 anekasatā anekasahassā. assosi kho bhaggava, acelo pāthikaputto 'abhikkantā kira abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā, abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo' pi gotamo mayhaṁ ārāme divāvihāraṁ nisinno 'ti. sutvānassa bhayaṁ chambhitattaṁ lomahaṁso udapādi.
- - - - - - - - - - - - - - - -
1. atha kho savāhaṁ (syā) 2. nānātitthiya samaṇabrāhmaṇā (syā)
3. mahā hoti (machasaṁ)
[bjt page 028] [\x 28/]
20. atha kho bhaggava, acelo pāthikaputto bhīto saṁviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo1 tenupasaṅkami. assosi kho bhaggava, sā parisā 'acelo kira pāthikaputto bhīto saṁviggo lomahaṭṭhajāto yena tindukakhāṇuparibbājakārāmo tenupasaṅkanto'ti. atha kho bhaggava, sā parisā aññataraṁ purisaṁ āmantesi: ehi tvaṁ bho purisa, yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami, upasaṅkamitvā acelaṁ pāthikaputtaṁ evaṁ vadehi: abhikkamāvuso pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī, abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo pi gotamo āyasmato ārāme divāvihāraṁ nisinno. bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṁ parisatiṁ vācā: samaṇo pi gotamo ñāṇavādo ahampi ñāṇavādo. √āṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. [pts page 018 [\q 18/] .] samaṇo ce gotamo upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. ekaṁ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. iti yāvatakaṁ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, tandiguṇaṁ tandiguṇāhaṁ karissāmī 'ti. abhikkamasseva2 kho āvuso pāthikaputta, upaḍḍhapathaṁ. sabbapaṭhamaṁ yeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṁ nisinno'ti.
- - - - - - - - - - - - - - - -
1. tiṇaḍukakhāṇu (machasaṁ)
2. abhikkamayeva [pts]
[bjt page 030] [\x 30/]
"evaṁ bho "ti kho bhaggava, so puriso tassā parisāya paṭissutvā yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami. upasaṅkamitvā acelaṁ pāthikaputtaṁ etadavoca: abhikkamāmuso pāthikaputta, abhikkantā abhiññātā abhiññātā licchavī abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā samaṇo' pi gotamo āyasmato ārāme divāvihāraṁ nisinno. bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṁ parisatiṁ vācā: samaṇo pi gotamo ñāṇavādo ahampi ñāṇavādo. √āṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. samaṇo ce gotamo upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. te tattha ubho' pi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. ekaṁ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. cattāri ve samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. iti yāvatakaṁ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati tandiguṇaṁ tanduguṇāhaṁ karissāmī "ti. abhikkamasseva kho āvuso pāthikaputta, upaḍḍhapathaṁ. sabbapaṭhamaṁ yeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṁ nisinno "ti.
21. evaṁ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso, [pts page 019. [\q 19/] ] āyāmi āvuso, 'ti vatvā tattheva saṁsappati. na sakkoti āsanāpi vuṭṭhātuṁ. atha kho bhaggava, so puriso acelaṁ pāthikaputtaṁ etadavoca: kiṁsu nāma te āvuso pāthikaputta, pāvaḷā1 su nāma te pīṭhakasmiṁ allīnā pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ? 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko'ti āsanā pi vuṭṭhātunti. evampi kho bhaggava, vuccamāno acelo pāṭhikaputto 'āyāmi āvuso, āyāmi āvuso'ti vatvā tattheva saṁsappati, na sakko'ti āsanā' pi vuṭṭhātuṁ. yadā kho so bhaggava, puriso aññāsi 'parābhūtarūpo ayaṁ acelo pāthikaputto, 'āyāmi āvuso āyāmi āvuso 'ti vatvā tattheva saṁsappati. na sakko'ti āsanā'pi vuṭṭhātunti, atha taṁ parisaṁ āgantvā evamārocesi: parabhūtarūpo bho ayaṁ acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko'ti āsanā' pi vuṭṭhātunti.
evaṁ vutte ahaṁ bhaggava, taṁ parisaṁ etadavocaṁ: abhabbo kho āvuso acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. sace pi'ssa evamassa 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti. muddhā pi tassa vipateyyā 'ti.
paṭhamabhāṇavāro niṭṭhito.
- - - - - - - - - - - - - - - - - -
1. pāvuḷā sīmu
[bjt page 032] [\x 32/]
22. atha kho bhaggava, aññataro licchavi mahāmatto uṭṭhāyāsanā taṁ parisaṁ etadavoca: tena hi bho muhuttaṁ tāva āgametha yāvāhaṁ gacchāmi. [pts page 020. [\q 20/] ] appevanāma ahampi sakkuṇeyyaṁ acelaṁ pāthikaputtaṁ imaṁ parisaṁ ānetunti. atha kho so bhaggava, licchavi mahāmatto yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami, upasaṅkamitvā acelaṁ pāthikaputtaṁ etadavoca. abhikkamāvuso pāthikaputta, abhikkantaṁ te seyyo, abhikkantā abhiññātā abhiññātā licchavī abhikkantā abhiññātā abhiññātā ca brāhmaṇā mahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā samaṇo' pi gotamo āyasmato ārāme divāvihāraṁ nisinno. bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṁ parisatiṁ vācā 'samaṇo pi gotamo ñāṇavādo ahamipi ñāṇavādo, ñāṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. samaṇo ce gotamo upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. te tattha ubho pi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. ekaṁ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. iti yāvatakaṁ samaṇo gotamo uttarimanussadhammā iddhipaṭihāriyaṁ karissati, tandiguṇaṁ tandiguṇāhaṁ karissāmī 'ti. abhikkamasseva kho āvuso pāthikaputta, upaḍḍhapathaṁ. sabbapaṭhamaññeva āgantvā samaṇo gotamo āyasmato ārāme divā vihāraṁ nisinno. bhāsitā kho panesā āvuso pāthikaputta, samaṇena gotamena parisatiṁ vācā: 'abhabbo kho acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. sace pi'ssa evamassa: ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhaṁ pi tassa vipateyyā 'ti. abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṁ karissāma, samaṇassa gotamassa parājayanti. '
evaṁ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati na [pts page 021. [\q 21/] ] sakko'ti āsanā' pi vuṭṭhātuṁ. atha kho bhaggava, licchavi mahāmatto acelaṁ pāthikaputtaṁ etadavoca: kiṁ su nāma te āvuso pāthikaputta, pāvaḷāsu nāma te pīṭhakasmiṁ allīnā, pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappasi, na sakkosi āsanā'pi vuṭṭhātunti.
evampi kho bhaggava, vuccamāno acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko' ti āsanā'pi vuṭṭhātuṁ. yadā kho so bhaggava, licchavi mahāmatto aññāsi parābhūtarūpo ayaṁ acelo pāthikaputto, āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko'ti āsanā'pi vuṭṭhātunti, atha taṁ parisaṁ āgantvā evamārocesi: parābhūtarūpo bho acelo pāthikaputto, 'āyāmi āvuso āyāmi āvuso'ti vatvā tattheva saṁsappati, na sakko'ti āsanā' pi vuṭṭhātunti.
[bjt page 034] [\x 34/]
23. evaṁ vutte ahaṁ bhaggava, taṁ parisaṁ etadavocaṁ: abhabbo kho āvuso, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā' pi tassa vipateyya. sace pāyasmantānaṁ licchavīnaṁ evamassa: 'mayaṁ acelaṁ pāthikaputtaṁ varattāhi bandhitvā goyugehi āviñjeyyāmā'ti1. tā varattā chijjeraṁ pāthikaputto vā. abhabbo acelo pāthikaputto taṁ vācaṁ appahāya [pts page 022. [\q 22/] ] taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā' pi tassa vipateyyā'ti.
atha kho bhaggava, jāliyo dārupattikantevāsī uṭṭhāyāsanā taṁ parisaṁ etadavoca: tena hi bho muhuttaṁ tāva āgametha yāvāhaṁ gacchāmi, appevanāma ahampi sakkuṇeyyaṁ acelaṁ pāthikaputtaṁ imaṁ parisaṁ ānetunti. atha kho bhaggava, jāliyo dārupattikantevāsī yena tindukakhāṇuparibbājakārāmo yena acelo pāthikaputto tenupasaṅkami. upasaṅkamitvā acelaṁ pāthikaputtaṁ etadavoca: abhikkamāvuso pāthikaputta, abhikkantaṁ te seyyo. abhikkantā abhiññātā abhiññātā licchavi abhikkantā abhiññātā abhiññātā ca brāhmaṇamahāsālā gahapatinecayikā nānātitthiyā samaṇabrāhmaṇā, samaṇo' pi gotamo āyasmato ārāme divāvihāraṁ nisinno. bhāsitā kho pana te esā āvuso pāthikaputta, vesāliyaṁ parisatiṁ vācā: samaṇo' pi gotamo ñāṇavādo ahampi ñāṇavādo. √āṇavādo kho pana ñāṇavādena arahati uttarimanussadhammā iddhipāṭihāriyaṁ dassetuṁ. samaṇo ce gotamo upaḍḍhapathaṁ āgaccheyya, ahampi upaḍḍhapathaṁ gaccheyyaṁ. te tattha ubho' pi uttarimanussadhammā iddhipāṭihāriyaṁ kareyyāma. ekaṁ ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, dvāhaṁ karissāmi, dve ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, cattārāhaṁ karissāmi. cattāri ce samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyāni karissati, aṭṭhāhaṁ karissāmi. iti yāvatakaṁ samaṇo gotamo uttarimanussadhammā iddhipāṭihāriyaṁ karissati, tandiguṇaṁ tandiguṇāhaṁ karissāmī' ti. abhikkamasseva āvuso pāthikaputta, upaḍḍhapathaṁ. sabbapaṭhamaññeva āgantvā samaṇo gotamo āyasmato ārāme divāvihāraṁ nisinno. bhāsitā kho pana te esāvuso pāthikaputta, samaṇena gotamena parisatiṁ vācā: "abhabbo acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. sace pi'ssa evamassa: ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyya'nti. muddhā'pi tassa vipateyya. sace'pāyasmantānaṁ licchavīnaṁ evamassa: mayaṁ acelaṁ pāthikaputtaṁ varattāhi bandhitvā goyugehi āviñjeyyāmā 'ti. tā varattā chijjeraṁ pāthikaputto vā. abhabbo ācelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ āgaccheyya'nti muddhā' pi tassa vipateyyā 'ti. abhikkamāvuso pāthikaputta, abhikkamaneneva te jayaṁ karissāma, samaṇassa gotamassa parājayanti.
- - - - - - - - - - - - - - - -
1. āviññeyyāmāti (sīmu)
[bjt page 036] [\x 36/]
[pts page 023. [\q 23/] ] evaṁ vutte bhaggava, acelo pāthikaputto 'āyāmi āvuso āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko'ti āsanā'pi vuṭṭhātuṁ. atha kho bhaggava, jāliyo dārupattikantevāsī acelaṁ pāthikaputtaṁ etadavoca: "kiṁsu nāma te āvuso pāthikaputta, pāvaḷāsu nāma te pīṭhakasmiṁ allīnā, pīṭhakaṁ su nāma te pāvaḷāsu allīnaṁ. 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappasi, na sakkosi āsanā' pi vuṭṭhātunti?"
evampi kho bhaggava, vuccamāno acelo pāthikaputto 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko'ti āsanā'pi vuṭṭhātunti. yadā kho bhaggava, jāliyo dārupattikantevāsī aññāsi parābhūtarūpo ayaṁ acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko'ti āsanā' pi vuṭṭhātunti. atha naṁ etadavoca:
24. 'bhūtapubbaṁ āvuso pāthikaputta, sīhassa migarañño etadahosi: yannūnāhaṁ aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappeyyaṁ, tatrāsayaṁ kappetvā sāyaṇhasamayaṁ āsayaṁ nikkhameyyaṁ, āsayā nikkhamitvā vijambheyyaṁ, vijambhitvā samantā catuddisā anuvilokeyyaṁ, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadeyyaṁ, tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkameyyaṁ, so varaṁ varaṁ vigasaṅghe1 vadhitvā mudumaṁsāni mudumaṁsāni bhakkhayitvā tameva āsayaṁ ajjhupeyyanti. atha kho so sīho migarājā aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappesi. tatrāsayaṁ kappetvā sāyaṇhasamayaṁ āsayā nikkhami. āsayā nikkhamitvā vijambhi. vijambhitvā samantā catuddisā anuvilokesi. samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadi. tikkhattuṁ sīhanādaṁ naditvā gocarāya pakakami. so varaṁ varaṁ vigasaṅghe vadhitvā mudumaṁsāni mudumaṁsāni bhakkhayitvā tameva āsayaṁ ajjhupesi.
- - - - - - - - - - - - - - -
1. migasaṅgā (sīmu. syā. kam)
[bjt page 038] [\x 38/]
[pts page 024. [\q 24/] ] tasseva kho āvuso pāthikaputta, sīhassa migarañño vighāse saṁvaddho jarasigālo1 ditto ceva balavā ca. atha kho āvuso tassa jarasigālassa etadahosi " ko cāhaṁ ko sīho migarājā? yannūnāhampi aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappeyyaṁ, tatrāsayaṁ kappetvā sāyanhasamayaṁ āsayā nikkhameyyaṁ, āsayā nikkhamitvā vijambheyyaṁ, vijamhitvā samantā catuddisā anuvilokeyyaṁ, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadeyyaṁ, tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkameyyaṁ, so varaṁ varaṁ migasaṁghe vadhitvā mudumaṁsāni mudumaṁsāni bhakkhayitvā tamevāsayaṁ ajjhupeyyanti.
atha kho so āvuso jarasigālo aññataraṁ vanasaṇḍaṁ nissāya āsayaṁ kappesi. tatrāsayaṁ kappetvā sāyaṇhasamayaṁ āsayā nikkhami. āsayā nikkhamitvā vijambhi. vijambhitvā samantā catuddisā anuvilokesi. samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadissāmī ti segālakaṁ yeva anadi, bheraṇḍakaṁ2 yeva anadi. ko ca chavo segālako ko pana sīhanādo!3
"evameva kho tvaṁ āvuso pāthikaputta, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. ko ca chavo pāthikaputto4 kā ca tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā!"ti.
25. yato kho bhaggava, jāliyo dārupattikantevāsī iminā opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ, atha naṁ etadavoca:
- - - - - - - - - - - - - - - - -
1. jarasiṅgālo (machasaṁ) 2. bhedaṇḍakaṁ yeva (kam) 3. ke ca jave siṁgāle ke pana sīhanādehi (machasaṁ) 4. ke ca chave pāthikaputte (machasaṁ)
[bjt page 040] [\x 40/]
[pts page 025. [\q 25/] ] sīho'ti attānaṁ samekkhiyāna
amaññi kotthu migarājā, hamasmi,
tatheva so segālakaṁ1 anadi
ko ca chavo segālo2 ko pana sīhanādo! 'ti.
evameva kho tvaṁ āvuso pāthikaputto, sugatāpadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. ko ca chavo pāṭikaputto kā ca tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā! 'ti,
26. yato kho bhaggava, jāliyo dārupattikantevāsi iminā'pi opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ, atha naṁ etadavoca:
amaññi anucaṅkamanaṁ
attānaṁ vighāse samekkhiya
yāvattānaṁ na passati
kotthu tāva byaggho ti maññati
tatheva so segālakaṁ1 anadi
ko ca chavo segālo2 ko pana sīhanādo! 'ti.
evameva kho tvaṁ āvuso pāthikaputta, sugatāpadānesu jivamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. ko ca chavo pāthikaputto kā ca tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā! 'ti.
27. yato kho bhaggava, jāliyo dārupattikantevāsī iminā'pi [pts page 026. [\q 26/] ] opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ, atha naṁ etadavoca:
bhutvāna bheke3 khaḷamūsikāyo
kaṭasīsu khittāni ca koṇapāni4,
mahāvane suññavane vivaḍḍho
amaññi kotthu migarājāhamasmi.
tatheva so segālakaṁ anadi
ko ca chavo segālo ko pana sīhanādo!ti.
evameva kho tvaṁ āvuso pātikaputta, sugatapadānesu jīvamāno sugatātirittāni bhuñjamāno tathāgate arahante sammāsambuddhe āsādetabbaṁ maññasi. ko ca chavo pāthikaputto, kā ca tathāgatānaṁ arahantānaṁ sammāsambuddhānaṁ āsādanā! 'ti.
- - - - - - - - - - - - - - - -
1. sigālakaṁ - machasaṁ 2. segālo - machasaṁ, sīmu 3. hiṅge (kam)
4. kuṇapānī - syā
[bjt page 042] [\x 42/]
yato kho bhaggava, jāliyo dārupattikantevāsī iminā' pi opammena neva asakkhi acelaṁ pāthikaputtaṁ tamhā āsanā cāvetuṁ, atha taṁ parisaṁ āgantvā evamārocesi: 'parābhūtarupo bho acelo pāthikaputto, 'āyāmi āvuso, āyāmi āvuso 'ti vatvā tattheva saṁsappati, na sakko'ti āsanā'pi vuṭṭhātunti. evaṁ vutte ahaṁ bhaggava, taṁ parisaṁ etadavocaṁ:
"abhabbo kho āvuso, acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā' pi tassa vipateyya'. sace' pāyasmantānaṁ licchavīnaṁ evamassa: mayaṁ acelaṁ pāthikaputtaṁ varattāhi bandhitvā goyugehi [pts page 027. [\q 27/] ] āviñjeyyāmāti, tā varattā chijjeraṁ pāthikaputto vā. abhabbo pana acelo pāthikaputto taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā mama sammukhībhāvaṁ āgantuṁ. sace pi'ssa evamassa: 'ahaṁ taṁ vācaṁ appahāya taṁ cittaṁ appahāya taṁ diṭṭhiṁ appaṭinissajjitvā samaṇassa gotamassa sammukhībhāvaṁ gaccheyyanti, muddhā' pi tassa vipateyyā"ti.
28. atha khvāhaṁ bhaggava, taṁ parisaṁ dhammiyā kathāya
sandassesiṁ samādapesiṁ samuttejesiṁ sampahaṁsesiṁ. taṁ parisaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā mahābhandhanā mokkhaṁ karitvā, caturāsītipāṇasahassāni mahāviduggā uddharitvā, tejodhātuṁ samāpajjitvā sattatālaṁ vehāsaṁ abbhuggantvā aññaṁ sattatālampi acciṁ1 abhinimminitvā pajjalitvā dhūmāyitvā2 mahāvane kūṭāgārasālāya paccuṭṭhāsiṁ. atha kho bhaggava, sunakkhatto licchaviputto yenāhaṁ tenupasaṅkami, upasaṅkamitvā maṁ abhivādetvā ekamantaṁ nisīdi. ekamantaṁ nisinnaṁ kho ahaṁ bhaggava, sunakkhattaṁ licchaviputtaṁ etadavocaṁ: taṁ kimmaññasi sunakkhatta, yatheva te ahaṁ acelaṁ pāthikaputtaṁ ārabbha byākāsiṁ, tatheva taṁ vipakkaṁ aññathā vā? ti. "yatheva me bhante, bhagavā acelaṁ pāthikaputtaṁ ārabbha byākāsi, tatheva taṁ vipakkaṁ no aññathā" ti.
- - - - - - - - - - - - - - - - - - -
1. aggī. (syā) 2. dhumāyitvā (machasaṁ)
[bjt page 044] [\x 44/]
"taṁ kimmaññasi sunakkhatta, yadi evaṁ sante kataṁ vā hoti, uttarimanussadhammā iddhipāṭihāriyaṁ akataṁ vā? "ti.
"addhā kho pana bhante, evaṁ sante kataṁ hoti, uttarimanussadhammā iddhipāṭihāriyaṁ [pts page 028. [\q 28/] ] no akatanti. "
"evampi kho maṁ tvaṁ moghapurisa, uttarimanussadhammā iddhipāṭihāriyaṁ karontaṁ evaṁ vadesi: na hi pana me bhante, bhagavā uttarimanussadhammā iddhipāṭihāriyaṁ karotī' ti. passa moghapurisa, tañca te idaṁ aparaddhanti. "
evampi kho bhaggava, sunakkhatto licchaviputto mayā vuccamāno apakkameva imasmā dhammavinayā yathā taṁ āpāyiko nerayiko.
aggaññapaññattikathā
29. aggaññañcāhaṁ bhaggava, pajānāmi, tañca pajānāmi tato ca uttaritaraṁ pajānāmi, tañca pajānanaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṁ tathāgato no anayaṁ āpajjati.
santi bhaggava, eke samaṇabrāhmaṇā issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññāpenti. tyāhaṁ upasaṅkamitvā evaṁ vadāmi: "saccaṁ kira tumhe āyasmanto issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññapethā? "ti. te ca me evaṁ puṭṭhā 'āmo'ti1 paṭijānanti. tyāhaṁ evaṁ vadāmi: "kathaṁvihitakaṁ pana2 tumhe āyasmanto issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññapethā"ti. te mayā puṭṭhā na sampāyanti. asampāyantā mamaññeva paṭipucchanti. tesāhaṁ puṭṭho byākaromi:
- - - - - - - - - - - - - - - - - - - -
1. āmāti (syā) 2. kathaṁ vihikataṁ no pana (kam)
[bjt page 046] [\x 46/]
30. hoti kho so āvuso samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko saṁvaṭṭati. saṁvaṭṭamāne loke yebhuyyena sattā ābhassarasaṁvattanikā honti. te tattha honti manomayā pītibhakkhā sayampabhā antalikkhacarā subhaṭṭhāyino, ciraṁ dīghamaddhānaṁ tiṭṭhanti. hoti kho so āvuso samayo yaṁ kadāci karahaci dīghassa addhuno accayena ayaṁ loko vivaṭṭati, vivaṭṭamāne loke suññaṁ brahmavimānaṁ pātubhavati. atha kho [pts page 029. [\q 29/] ] aññataro1 satto āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṁ brahmavimānaṁ upapajjati. so tattha hoti manomayo pītibhakkho sayampabho antalikkhacaro subhaṭṭhāyi, ciraṁ dīghamaddhānaṁ tiṭṭhati. tassa tattha ekakassa dīgharattaṁ nivusitattā anabhirati paritassanā uppajjati: "aho vata aññe pi sattā itthattaṁ āgaccheyyunti". atha aññatare pi sattā āyukkhayā vā puññakkhayā vā ābhassarakāyā cavitvā suññaṁ brahmavimānaṁ upapajjanti tassa sattassa sahabyataṁ. te pi tattha honti manomayā pītibhakkhā sayampahā antalikkhacarā subhaṭṭhāyino ciraṁ dīghamaddhānaṁ tiṭṭhanti. tatrā'vuso yo so satto paṭhamaṁ upapanno, tassa evaṁ hoti: ahamasmi brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā2 sajitā3 vasī pitā bhūtabhavyānaṁ. mayā ime sattā nimmitā. taṁ kissa hetu? mamañhi pubbe etadahosi: "aho vata aññe' pi sattā itthattaṁ āgaccheyyunti. iti mamañca manopaṇidhi, ime ca sattā itthattaṁ āgatā"ti.
- - - - - - - - - - - - - - - - - - - - -
1. atha aññataro (syā [pts] 2. seṭṭho (sababatva) 3. sañjitā [pts] sajjitā (syā, kam)
[bjt page 048] [\x 48/]
ye pi te sattā pacchā upapannā, tesampi evaṁ hoti: 'ayaṁ kho bhavaṁ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā sajitā vasī pitā bhūtabhavyānaṁ. iminā mayaṁ bhotā brahmunā nimmitā. taṁ kissa hetu? imañhi mayaṁ addasāma idha paṭhamaṁ uppannaṁ, mayaṁ panamhā pacchā uppannā'ti. [pts page 030. [\q 30/] ] tatrā'vuso, yo so satto paṭhamaṁ uppanno. so dīghāyukataro ca hoti vaṇṇavantataro ca mahesakkhataro ca. ye pana te sattā pacchā uppannā, te appāyukatarā ca honti dubbaṇṇatarā ca appesakkhatarā ca. ṭhānaṁ kho panetaṁ āvuso, vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati, yathā samāhite citte taṁ pubbenivāsaṁ anussarati, tato paraṁ nānussaratī' ti. so evamāha: yo kho so bhavaṁ brahmā mahābrahmā abhibhū anabhibhūto aññadatthudaso vasavattī issaro kattā nimmātā saṭṭhā sajitā vasī pitā bhūtabhavyānaṁ, yena mayaṁ bhotā brahmunā nimmitā, so nicco dhuvo sassato1 avipariṇāmadhammo sassatisamaṁ tatheva ṭhassati. ye pana mayaṁ ahumhā tena bhotā brahmunā nimmitā, te mayaṁ aniccā addhuvā2 appāyukā cavanadhammā itthattaṁ āgatā' ti. evaṁvihitakaṁ no tumhe āyasmanto issarakuttaṁ brahmakuttaṁ ācariyakaṁ aggaññaṁ paññāpethā"ti. te evamāhaṁsu: "evaṁ kho no āvuso gotama sutaṁ yathevāyasmā gotamo āhā"ti aggaññañcāhaṁ bhaggava, pajānāmi tañca pajānāmi tato ca uttaritaraṁ pajānāmi, tañca pajānanaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṁ tathāgato no anayaṁ āpajjati.
- - - - - - - - - - - - - - - - - -
1. sassato dighāyuko (syā. kam) 2. addhuvā asassatā. (syā. kam)
[bjt page 050] [\x 50/]
31. santi bhaggava, eke samaṇabrāhmaṇā khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññāpenti. tyāhaṁ upasaṅkamitvā evaṁ vadāmi: saccaṁ kira tumhe āyasmanto khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññāpethā? ti" te ca me evaṁ puṭṭhā 'āmo'ti paṭijānanti. [pts page 031. [\q 31/] ] tyāhaṁ evaṁ vadāmi: kathaṁvihitakaṁ no pana tumhe āyasmanto khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññāpethā? ti. te mayā puṭṭhā na sampāyanti. asampāyantā mamaññeva paṭipucchanti. tesāhaṁ puṭṭho byākaromi: santāvuso, khiḍḍāpadosikā nāma devā. te ativelaṁ hassakhiḍḍāratidhammasamāpannā viharanti tesaṁ ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ, 1 viharataṁ sati sammussati.
satiyā sammosā2 te devā tamhā kāyā cavanti. ṭhānaṁ kho panetaṁ āvuso vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati. itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathā samāhite citte taṁ pubbenivāsaṁ anussarati tato paraṁ nānussaratī' ti. so evamāha: ye kho te bhonto devā na khiḍḍāpadosikā te na ativelaṁ hassakhiḍḍāratidhammasamāpannā viharanti. tesaṁ na ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati na sammussati.
satiyā asammosā te devā tamhā kāyā na cavanti. niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṁ tatheva ṭhassanti. ye pana mayaṁ ahumhā khiḍḍāpadosikā te mayaṁ ativelaṁ hasasakhiḍaḍāratidhamamasamāpananā viharataṁ. hassakhiḍḍāratidhammasamāpannānā viharimhā. tesaṁ no ativelaṁ hassakhiḍḍāratidhammasamāpannānaṁ viharataṁ sati sammussi. satiyā sammosā evaṁ3 mayaṁ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṁ āgatā"ti.
- - - - - - - - - - - - - - - - - - - -
1. hāsakhiḍḍārati dhammasamāpannā (kam)
2. satiyā sammosāya (syā) 3. sammosā evaṁ [pts.]
[bjt page 052] [\x 52/]
evaṁvihitakaṁ [pts page 032. [\q 32/] ] no tumhe āyasmanto khiḍḍāpadosikaṁ ācariyakaṁ aggaññaṁ paññapethā? ti. te evamāhaṁsu: evaṁ kho no āvuso, gotama sutaṁ yathevāyasmā gotamo āhā' ti. aggaññañcāhaṁ bhaggava, pajānāmi tañca pajānāmi tato ca uttaritaraṁ pajānāmi, tañca pajānanaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṁ tathāgato no anayaṁ āpajjati.
31. santi bhaggava, eke samaṇabrāhmaṇā manopadosikaṁ ācariyakaṁ aggaññaṁ paññapenti. tyāhaṁ upasaṅkamitvā evaṁ vadāmi: saccaṁ kira tumhe āyasmanto manopadosikaṁ ācariyakaṁ aggaññaṁ paññapethā? ti. te ca me evaṁ puṭṭhā 'āmo'ti paṭijānanti. tyāhaṁ evaṁ vadāmi: kathaṁvihitakaṁ no pana tumhe āyasmanto manopadosikaṁ ācariyakaṁ aggaññaṁ paññapethā? ti. te mayā puṭṭhā na sampāyanti. asampāyantā mamaññeva paṭipucchanti. tesāhaṁ puṭṭho byākaromi: santāvuso, manopadosikā nāma devā. te ativelaṁ aññamaññaṁ upanijjhāyanti. te ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni padūsenti. aññamaññaṁ paduṭṭhacittā kilantakāyā kilantacittā te devā tamhā kāyā cavanti. ṭhānaṁ kho panetaṁ āvuso, vijjati yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati, itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. agārasmā anāgariyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathā samāhite citte taṁ pubbenivāsaṁ anussarati tato paraṁ nānussaratī ti. so evamāha: ye kho te bhonto devā na manopadosikā te nātivelaṁ aññamaññaṁ upanijjhāyanti. te nātivelaṁ aññamaññaṁ upanijjhāyantā aññamaññamhi cittāni nappadūsenti. aññamaññamhi1 appaduṭṭhacittā akilantakāyā akilantacittā2 te devā [pts page 033. [\q 33/] ] tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā
sassatisamaṁ tatheva ṭhassanti. ye pana mayaṁ ahumhā manopadosikā te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyimhā.
- - - - - - - - - - - - - - - - - - - - -
1. aññamaññaṁ - sīmu 2. akilantacittā tamhā - machasaṁ
[bjt page 054] [\x 54/]
te mayaṁ ativelaṁ aññamaññaṁ upanijjhāyantā aññamaññambhi cittāni padūsayimhā1. te mayaṁ aññamaññamhi paduṭṭhacittā kilantakāyā kilantacittā evaṁ mayaṁ2 tamhā kāyā cutā aniccā addhuvā asassatā appāyukā cavanadhammā itthattaṁ āgatā"ti. evaṁvihitakaṁ no tumhe āyasmanto manopadosikaṁ ācariyakaṁ aggaññaṁ paññapethā? "ti. te evamāhaṁsu: "evaṁ kho no āvuso gotama, sutaṁ yathecāyasmā gotamo āhā"ti.
aggaññañcāhaṁ bhaggava, pajānāmi, tañca pajānāmi tato ca uttaritaraṁ pajānāmi, tañca pajānanaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṁ tathāgato no anayaṁ āpajjati.
32. santi bhaggava, eke samaṇabrāhmaṇā adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapenti. tyāhaṁ upasaṅkamitvā evaṁ vadāmi: saccaṁ kira tumhe āyasmanto adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapethā? ti. te ca me evaṁ puṭṭhā 'āmo'ti paṭijānanti. tyāhaṁ evaṁ vadāmi: kathaṁvihitakaṁ no pana tumhe āyasmanto adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapethā? ti. te ca mayā puṭṭhā na sampāyanti. asampāyantā mamaññeva paṭipucchanti. tesāhaṁ puṭṭho byākaromi: santāvuso, asaññasattā nāma devā. saññuppādā ca pana te devā tamhā kāyā cavanti. ṭhānaṁ kho panetaṁ āvuso vijjati, yaṁ aññataro satto tamhā kāyā cavitvā itthattaṁ āgacchati, itthattaṁ āgato samāno agārasmā anagāriyaṁ pabbajati. agārasmā anagāriyaṁ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṁ cetosamādhiṁ phusati yathā samāhite citte taṁ saññuppādaṁ anussarati tato paraṁ nānussaratī' ti. so evamāha: adhiccasamuppanno attā ca loko ca. taṁ kissa hetu? [pts page 034. [\q 34/] ] ahaṁ pubbe nāhosiṁ, so'mhi etarahi ahutvā santatāya3 pariṇato"ti. evaṁvihitakaṁ no pana tumhe āyasmanto adhiccasamuppannaṁ ācariyakaṁ aggaññaṁ paññapethā"ti. te evamāhaṁsu: 'evaṁ kho no āvuso, gotama sutaṁ yathecāyasmā gotamo āhā "ti. aggaññañcāhaṁ bhaggava, pajānāmi, tañca pajānāmi, tato ca uttaritaraṁ pajānāmi, tañcapajānanaṁ na parāmasāmi, aparāmasato ca me paccattaññeva nibbuti viditā, yadabhijānaṁ tathāgato no anayaṁ āpajjati.
- - - - - - - - - - - - - - - - - - - - -
1. padosayimhā (syā) 2. kilantacittā eva mayaṁ [pts] kilantacittā (machasaṁ) 3. satatatāya [pts]
[bjt page 056] [\x 56/]
33. evaṁvādiṁ kho maṁ bhaggava, evamakkhāyiṁ eke samaṇabrāhmaṇā asatā tucchā musā abhūtena abbhācikkhanti: "viparīto samaṇo gotamo bhikkhavo ca. samaṇo gotamo evamāha: yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja viharati sabbaṁ tasmiṁ samaye asubhantveva1 pajānātī ti. na kho panāhaṁ bhaggava evaṁ vadāmi: yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja viharati. sabbaṁ tasmiṁ samaye asubhanteva pajānātī'ti2. evaṁ ca khvāhaṁ bhaggava, vadāmi: yasmiṁ samaye subhaṁ vimokkhaṁ upasampajja
viharati, subhantveva tasmiṁ samaye pajānātī'ti.
"te' ca bhante, viparītā ye bhagavantaṁ viparītato dahanti bhikkhavo ca. evaṁ pasanno ahaṁ bhante bhagavati, [pts page 035. [\q 35/] ] pahoti ca me bhagavā tathā dhammaṁ desetuṁ yathā ahaṁ subhaṁ vimokkhaṁ upasampajja vihareyyanti. "
"dukkaraṁ kho evaṁ bhaggava, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena subhaṁ vimokkhaṁ upasampajja viharituṁ. iṅgha tvaṁ bhaggava, yo ca te ayaṁ mayi pasādo, tameva tvaṁ sādhukamanurakkhā "ti.
"sace taṁ bhante, mayā dukkaraṁ aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatra ācariyakena subhaṁ vimokkhaṁ upasampajja viharituṁ, yo ca me ayaṁ bhante, bhagavati pasādo, tamevāhaṁ sādhukamanurakkhissāmī "ti.
idamavo ca bhagavā. attamano bhaggavagotto paribbājako bhagavato bhāsitaṁ abhinandi' ti.
pāthikasuttaṁ niṭṭhitaṁ paṭhamaṁ.
- - - - - - - - - - - - - - - -
1. asubhanetava (syā - [pts] 2. sañjānātīti [pts] 3. divādivasseca(syā [pts]
[bjt page 058] [\x 58/]
2.
udumbarikasuttaṁ.
1. [pts page 036] [\q 36/] evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā rājagahe viharati gijjhakūṭe pabbate. tena kho pana samayena nigrodho paribbājako udumbarikāya paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṁ tiṁsamattehi paribbājakasatehi. atha kho sandhāno gahapati divā divassa1 rājagahā nikkhami bhagavantaṁ dassanāya. atha kho sandhānassa gahapatissa etadahosi: akālo kho tāva bhagavantaṁ dassanāya, paṭisallīno bhagavā, manobhāvaniyānampi bhikkhūnaṁ asamayo dassanāya. paṭisallīnā manobhāvanīyā bhikkhū. yannūnāhaṁ yena udumbarikāya paribbajākārāmo yena nigrodho paribbājako tenupasaṅkameyyanti.
2. atha kho sandhāno gahapati yena udumbarikāya paribbājakārāmo yena nigrodho paribbājako tenupasaṅkami. tena kho pana samayena nigrodho paribbājako mahatiyā paribbājakaparisāya saddhiṁ nisinno hoti unnādinīyā uccāsaddamahāsaddāya anekavihitaṁ tiracchānakathaṁ kathentiyā - seyyathīdaṁ: rājakathaṁ corakathaṁ [pts page 037] [\q 37/] mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ
vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakataṁ
sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakataṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā. addasā kho nigrodho paribbājako sandhānaṁ gahapatiṁ dūrato' va āgacchantaṁ. disvā sakaṁ parisaṁ saṇṭhapesi: appasaddā bhonto hontu, mā bhonto saddamakattha. ayaṁ samaṇassa gotamassa sāvako āgacchati sandhāno gahapati. yāvatā kho pana samaṇassa gotamassa sāvakā gihī odātavasanā rājagahe paṭivasanti, ayaṁ tesaṁ aññataro sandhāno gahapati. appasaddakāmā kho panete āyasmanto appasaddavinītā appasaddassa vaṇṇavādino. appevanāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyyā ti. evaṁ vutte te paribbājakā tuṇhī ahesuṁ.
- - - - - - - - - - - - - - - -
1. divā divasseva. (syā [pts]
[bjt page 060] [\x 60/]
9. atha kho sandhāno gahapati yena nigrodho paribbājako tenupasaṅkami, upasaṅkamitvā nigrodhena paribbājakena saddhiṁ sammodi. sammodanīyaṁ kathaṁ sārānīyaṁ vītisāretvā ekamantaṁ nisīdi. ekamantaṁ nisinno kho sandhāno gahapati nigrodhaṁ paribbājakaṁ etadavoca: aññathā kho ime bhonto aññatitthiyā paribbājakā saṁgamma samāgamma unnādino uccāsaddamahāsaddā [pts page 038] [\q 38/] anekavihitaṁ tiracchānakathaṁ iti vā anuyuttā viharanti - seyyathīdaṁ rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ
vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakataṁ
sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ pubbapetakathaṁ nānattakataṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ aññathā kho1 pana so bhagavā araññe vanapatthāni pannāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppānī'ti.
evaṁ vutte nigrodho paribbājako sandhānaṁ gahapatiṁ etadavoca: yagghe gahapati jāneyyāsi, kena samaṇo gotamo saddhiṁ sallapati? kena sākacchaṁ samāpajjati? kena paññāveyyattiyaṁ āpajjati. suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṁ sallāpāya. so antamantāneva1 sevati. seyyathāpi nāma go kāṇā pariyantacārinī antamantāneva sevati. evameva suññāgārahatā samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṁ sallāpāya. so antamantāneva sevati. iṅgha gahapati, samaṇo gotamo imaṁ parisaṁ āgaccheyya, ekapañheneva naṁ saṁsādeyyāma2 tucchakumbhica naṁ maññe orodheyyāmā'ti.
4. assosi kho bhagavā dibbāya sotadhātuyā visuddhāya atikkantamānusakāya sandhānassa gahapatissa nigrodhena paribbājakena saddhiṁ imaṁ kathāsallāpaṁ. atha kho bhagavā gijjhakuṭā pabbatā orohitvā yena [pts page 039] [\q 39/] sumāgadhāya tīre moranivāpo tenupasaṅkami. upasaṅkamitvā sumāgadhāya tīre moranivāpe abhokāse caṅkami. addasā kho nigrodho paribbājako bhagavantaṁ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṁ. disvāna sakaṁ parisaṁ saṇṭhapesi: appasaddā bhonto bhontu, mā bhonto saddamakattha. ayaṁ samaṇo gotamo sumāgadhāya tīre moranivāpe abbhokāse caṅkamati. appasaddakāmo kho pana so āyasmā, appasaddassa vaṇṇavādī. appevanāma appasaddaṁ parisaṁ viditvā upasaṅkamitabbaṁ maññeyya. sace samaṇo gotamo imaṁ parisaṁ āgaccheyya, imaṁ taṁ pañhaṁ puccheyyāma 'ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyanti? evaṁ vutte te paribbājakā tuṇhī ahesuṁ.
- - - - - - - - - - - - - - - - - 1. aññathā ca pana [pts] antapantāneva (syā) 2. saṁhareyyāma (kam)
[bjt page 062] [\x 62/]
tapojigucchāvādā
5. atha kho bhagavā yena nigrodho paribbājako tenupasaṅkami. atha kho nigrodho paribbājako bhagavantaṁ etadavoca: etu kho bhante bhagavā, svāgataṁ bhante bhagavato. cirassaṁ kho bhante, bhagavā imaṁ pariyāyamakāsi yadidaṁ idhāgamanāya. nisīdatu bhante bhagavā, idamāsanaṁ paññattanti.
nisīdi bhagavā paññatte āsane. nigrodho pi kho paribbājako aññataraṁ nicaṁ āsanaṁ gahetvā ekamantaṁ nisīdi. ekamantaṁ nisinnaṁ kho nigrodhaṁ paribbājakaṁ bhagavā etadavoca: 'kāyanuttha nigrodha etarahi kathāya sannisinnā? kā ca pana vo antarā kathā vippakatā? ti. [pts page 040] [\q 40/] evaṁ vutte nigrodho paribbājako bhagavantaṁ etadavoca: "idha mayaṁ bhante, addasāma bhagavantaṁ sumāgadhāya tīre moranivāpe abbhokāse caṅkamantaṁ. disvāna evaṁ avocumhā: sace samaṇo gotamo imaṁ parisaṁ āgaccheyya, imaṁ taṁ pañhaṁ puccheyyāma: ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyanti? "ayaṁ kho no bhante, antarā kathā vippakatā, atha bhagavā anuppatto"ti.
"dujjānaṁ kho panetaṁ nigrodha, tayā aññadiṭṭhikena aññakhantikena aññarucikena aññatrāyogena aññatrācariyakena 'yenāhaṁ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyanti. iṅgha, tvaṁ maṁ nigrodha sake ācāriyake adhijegucche pañhaṁ puccha "kathaṁ santā nu kho bhante, tapojigucchā paripuṇṇā hoti, kathaṁ aparipuṇṇā? "ti.
6. evaṁ vutte te paribbājakā unnādino uccāsaddā mahāsaddā ahesuṁ, "acchariyaṁ vata bho abbhūtaṁ vata bho samaṇassa gotamassa mahiddhikatā mahānubhāvatā, yatra hi nāma sakavādaṁ ṭhapessati, paravādena pavāressatī "ti. atha kho nigrodho paribbājako te paribbājake appasadde katvā, bhagavantaṁ etadavoca: "mayaṁ kho bhante tapo jigucchāvādā tapojigucchāsārā1 tapojigucchaṁ allīnā2 viharāma. kathaṁ santā nu kho bhante, tapojigucchā paripuṇṇā hoti, kathaṁ aparipuṇṇā? "ti
- - - - - - - - - - - - - - - - -
1. tapojigucchā sārodā (kam) 2. tapojigucajā allinā (machasaṁ)
[bjt page 064] [\x 64/]
"idha nigrodha tapassī acelako hoti, muttācāro hatthāpalekhano,1 naehibhadantiko, natiṭṭhabhadantiko, nābhihaṭaṁ [pts page 041] [\q 41/] na uddissakaṭaṁ na nimantanaṁ sādiyati. so na kumbhimukhā paṭigaṇhāti, na kalopimukhā paṭigaṇhāti. na eḷakamantaraṁ, na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṁkittīsu, na yattha sā uṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṁ, na maṁsaṁ, na suraṁ, na merayaṁ, na thusodakaṁ pivati. so ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvā lopiko, sattāgāriko vā hoti sattālopiko. ekissāpi dattiyā yāpeti, dvihi pi dattīhi yāpeti, tīhi pi dattīhi yāpeti, catūhi pi dattīhi yāpeti, pañcahi pi dattīhi yāpeti, chahi pi dattīhi yāpeti, sattahi pi dattīhi yāpeti. ekāhikampi āhāraṁ āhāreti, dvāhikampi2 āhāraṁ āhāreti, tīhikampi āhāraṁ āhāreti, catūhikampi āhāraṁ āhāreti, pañcāhikampi āhāraṁ āhāreti, chāhikampi āhāraṁ āhāreti, sattāhikampi āhāraṁ āhāreti iti evarūpaṁ addhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.
so sākabhakkho vā hoti, sāmākabhakkho vā hoti, nivārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojī.
- - - - - - - - - - - - - - - - - - - -
1. hatthāvalekhano (kam) 2. dvīhitampi (machasaṁ)
[bjt page 066] [\x 66/]
7. so sāṇāni pi dhāreti, masāṇāni pi dhāreti, chavadussāni pi dhāreti, paṁsukulānipi dhāreti, tirīṭāni pi dhāreti, ajināni pi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti,
vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, vāḷakambalampi dhāreti, ulūkapakkhampi dhāreti.
kesamassulocako pi hoti kesamassulocanānuyogamanuyutto, [pts page 042] [\q 42/] ubbhaṭṭhako pi1 hoti āsanapaṭikkhitto, ukkuṭiko pi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko pi hoti kaṇṭakāpasse seyyaṁ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekapassayiko pi hoti rajojalladharo, abbhokāsiko[c1] pi hoti yathāsatthatiko, vekaṭiko pi hoti vikaṭabhojanānuyogamanuyutto, āpānako pi hoti āpānakattamanuyutto, sāyaṁtatiyakampi udakorohanānuyogamanuyutto viharati.
taṁ kimmaññasi nigrodha, yadi evaṁ sante tapojigucchā paripuṇṇā vā hoti aparipuṇṇā vā? ti.
addhā kho bhante, evaṁ sante tapojigucchā paripuṇṇā hoti no aparipuṇaṇā" ti.
tapo upakkilesā
8. "evaṁ paripuṇṇāya pi kho ahaṁ nigrodha, tapojigucchāya anekavihite upakkilese vadāmī"ti.
"yathākathaṁ pana bhante, bhagavā evaṁ paripuṇṇāya tapojigucchāya anekavihite upakkilese vadatī? ti.
"idha nigrodha, tapassī tapaṁ samādiyati. so tena tapasā attamano hoti paripuṇṇasaṁkappo. yampi kho nigrodha, tapassī tapaṁ samādiyati, so tena tapasā attamano hoti paripuṇṇasaṁkappo, ayampi kho nigrodha, tapassino upakkileso' hoti.
- - - - - - - - - - - - - - - -
1. ubhaṭṭhakopi (syā) ubbhaṭako pi (kam)
[bjt page 068] [\x 68/]
puna ca paraṁ nigrodha, tapassi tapaṁ samādiyati. so tena tapasā attānukkaṁseti paraṁ vambheti. yampi nigrodha, tapassī tapaṁ samādiyati. so tena tapasā attānukkaṁseti paraṁ vambheti, ayampi nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. so tena tapasā majjati mucchati pamādamāpajjati1 yampi nigrodha, tapassī tapaṁ samādiyati, so tena tapasā [pts page 043] [\q 43/] majjati mucchati pamādamāpajjati, ayampi ko nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. so tena tapasā lābhasakkārasilokaṁ abhinibbatteti. so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṁkappo. yampi nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attamano hoti paripuṇṇasaṁkappo. ayampi kho nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. so tena tapasā lābhasakkārasilokaṁ abhinibbatteti. so tena lābhasakkārasilokena attānukkaṁseti paraṁ vambheti. yampi nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena attānukkaṁseti, paraṁ vambheti. ayampi kho nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. so tena tapasā lābhasakkārasilokaṁ abhinibbatteti. so tena lābhasakkārasilokena majjati mucchati pamādamāpajjati. yampi kho nigrodha, tapassī tapaṁ samādiyati, so tena tapasā lābhasakkārasīlokaṁ abhinibbatteti, so tena lābhasakkārasilokena majjati mucchati pamāda māpajjati. ayampi kho nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati, bhojanesu vodāsaṁ āpajjati 'idaṁ me khamati, idaṁ me nakkhamatī'ti. so yañca2 khvassa nakkhamati taṁ sāpekkho pajahati, yaṁ panassa khamati taṁ gathito3 mucchito ajjhopanno anādīnavadassāvi anissaraṇapañño paribhuñjati yampi kho nigrodha, tapassī tapaṁ samādiyati, bhojanesu vodāsaṁ āpajjati 'idaṁ me khamati, idaṁ me nakkhamatī'ti. so yañca2 khvassanakkhamati taṁ sāpekkho pajahati, yaṁpanassa khamati taṁ gathito3 mucchito ajjhopanno anādīnavadassāvi anissaraṇapañño paribhuñjati. ayampi kho nigrodha, tapassino upakkileso hoti.
- - - - - - - - - - - - - - - -
1. madamāpajjati - syā 2. yaṁhi [pts 3.] gathito (sīmu)
[bjt page 070] [\x 70/]
[pts page 044] [\q 44/] puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati lābhasakkārasilokanikantihetu 'sakkarissanti maṁ rājāno rājamahāmattakhattiyā brāhmaṇā gahapatikā titthiyā'ti. yampi nigrodha, tapassī tapaṁ samādiyati lābhasakkārasilokanikantihetu 'sakkarissanti maṁ rājāno rājamahāmattiyā brāhmaṇā gahapatikā titthiyā'ti. ayampi kho nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha, tapassī aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā apasādetā1 hoti: kimpanāyaṁ sambahulājivo2 sabbaṁ sambhakkheti seyyathīdaṁ mūlabījaṁ khandhabījaṁ phalubījaṁ aggabījaṁ bījabījameva pañcamaṁ asanivicakkaṁ dantākuṭaṁ samaṇappavādenāti yampi nigrodha, tapassī aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā apasādetā1 hoti: kimpanāyaṁ sambahulājivo2 sabbaṁ sambhakkheti seyyathīdaṁ mūlabījaṁ khandhabījaṁ phalubījaṁ aggabījaṁ bījabījameva pañcamaṁ asanivicakkaṁ dantākūṭaṁ samaṇappavādenāti ayampi kho nigrodha, tapassino upakkileso hoti.
9. puna ca paraṁ nigrodha, tapassī passati aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā kulesu sakkarīyamānaṁ garukarīyamānaṁ mānīyamānaṁ pūjīyamānaṁ disvā tassa evaṁ hoti' 'imañhi nāma sambahulājīvaṁ kulesu sakkaronti garukaronti mānenti pūjenti, maṁ pana tapassiṁ lūkhājīviṁ kulesu na sakkaronti na garukaronti na mānenti na pūjentī'ti. iti so issāmacchariyaṁ kulesu uppādetā hoti. yampi kho nigrodha, tapassī passati aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā kulesu sakkarīyamānaṁ garukarīyamānaṁ mānīyamānaṁ pūjīyamānaṁ disvā tassa evaṁ hoti 'imañhi nāma sambahulājīvaṁ kulesu sakkaronti garukaronti mānenti pūjenti, maṁ pana tapassiṁ lūkhājīviṁ kulesu na sakkaronti na garu karonti na mānenti na pūjentī'ti. iti so issāmacchariyaṁ kulesu uppādenā hoti. ayamapi kho nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha tapassī āpātakanisādī3 hoti. yampi kho nigrodha, tapassī āpātakanisādī hoti. ayampī kho nigrodha, tapassino no upakkileso hoti.
puna ca paraṁ nigrodha, tapassī attānaṁ ādassayamāno kulesu carati idampi me tapasmiṁ idampi me tapasminti. yampi kho nigrodha, tapassī attānaṁ ādassayamāno kulesu carati idampi me tapasmiṁ idampi me tapasminti ayampi kho nigrodha, tapassino upakkileso hoti.
[pts page 045] [\q 45/] puna ca paraṁ nigrodha, tapassī kiñcideva paṭicchannaṁ sevati so 'khamati te idanti?' puṭṭho samano akkhamamānaṁ āha 'khamatī'ti khamamānaṁ āha 'nakkhamatī'ti. iti so sampajānamusā bhāsitā hoti. yampi kho nigrodha, tapassī kiñcideva paṭicchannaṁ sevati so 'khamati te idanti?' puṭṭho samano akkhamamānaṁ āha 'khamatī'ti khamamānaṁ āha 'nakkhamatī'ti. iti so sampajānamusā bhāsitā hoti ayampi kho nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha, tapassī tathāgatassa santaññeva pariyāyaṁ anuññeyyaṁ nānujānāti. yampi kho nigrodha tapassī tathāgatassa santaññeva pariyāyaṁ anuññeyyaṁ nānujānāti. ayampi kho nigrodha, tapassino upakkileso hoti.
- - - - - - - - - - - - - - -
1. apasāretā (kam) 2. bahulājivo [pts] 3. āpāthakanisādi (sīmu)
[bjt page 072] [\x 72/]
puna ca paraṁ nigrodha, tapassī kodhano hoti upanāhī. yampi nigrodha, tapassī kodhano hoti upanāhī, ayampī kho nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha, tapassī makkhi hoti paḷāsī1. yampi nigrodha, tapassī makkhī hoti paḷāsi, ayampi kho nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha, tapassī ussukī hoti maccharī. yampi nigrodha, tapassī ussukī hoti maccharī, ayampi kho nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha, tapassī saṭho hoti māyāvī. yampi nigrodha, tapassī saṭho hoti māyāvī, ayampi kho nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha, tapassī thaddho hoti atimānī. yampi nigrodha, tapassī thaddho hoti atimānī, ayampi kho nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha, tapassī pāpiccho hoti pāpikānaṁ icchānaṁ vasaṁ gato. yampi nigrodha, tapassī pāpiccho hoti pāpikānaṁ icchānaṁ vasaṁ gato, ayampi kho nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha, tapassī micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato. yampi nigrodha, tapassī micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato, ayampi kho nigrodha, tapassino upakkileso hoti.
puna ca paraṁ nigrodha, tapassī sandiṭṭhiparāmāsi hoti ādhānaggāhī duppaṭinissaggī. yampi nigrodha, tapassī sandiṭṭhiparāmāsi hoti ādhānaggāhī duppaṭinissaggī, ayampi kho nigrodha, tapassino upakkileso hoti.
taṁ kimmaññasi nigrodha, yadi me tapojigucchā upakkilesā vā anupakkilesā vā? ti.
"addhā kho ime bhante, tapojigucchā upakkilesā no anupakkilesā. ṭhānaṁ kho panetaṁ bhante vijjati, yaṁ idhekacco tapassī sabbeheva imehi upakkilesehi samannāgato assa, ko pana vādo aññataraññatarenā? "ti.
parisuddhapapaṭikappattikathā
10. idha nigrodha, tapassī tapaṁ samādiyati. so tena tapasā na attamano hoti na paripuṇṇasaṁkappo. yampi nigrodha, tapassī tapaṁ samādiyati, so tena tapasā na attamano [pts page 046] [\q 46/] hoti na paripuṇṇasaṁkappo. evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. so tena tapasā na attānukkaṁseti, na paraṁ vambheti. yampi nigrodha, tapassī tapaṁ samādiyati, so tena tapasā na attānukkaṁseti, na paraṁ vambheti. evaṁ so tasmiṁ ṭhāne parisuddho hoti.
11. puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati so tena tapasā na majjati na mucchati na pamādamāpajjati. yampi nigrodha, tapassī tapaṁ samādiyati. so tena tapasā na majjati na mucchati na pamādamāpajjati, evaṁ so tasmiṁ ṭhāne parisuddho hoti.
- - - - - - - - - - - - - - - - - - -
1. palāsi (syā, [pts] 2. upakkilesā hoti (kam)
[bjt page 074] [\x 74/]
puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. so tena tapasā lābhasakkārasilokaṁ abhinibbatteti. so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṁkappo. yampi nigrodha, tapassī tapaṁ samādiyati so tena tapasā lābhasakkārasilokaṁ abhinibbatteti, so tena lābhasakkārasilokena na attamano hoti na paripuṇṇasaṁkappo. evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. so tena tapasā lābhasakkārasilokaṁ abhinibbatteti. so tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vambheti. yampi nigrodha, tapassī tapaṁ samādiyati so tena tapasā lābhasakkārasilokaṁ abhinibbatteti so tena lābhasakkārasilokena na attānukkaṁseti na paraṁ vambheti. evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati. so tena tapasā lābhasakkārasilokaṁ abhinibbatteti. so tena lābhasakkārasilokena na majjati na mucchati na pamādamāpajjati. yampi nigrodha, tapassī tapaṁ samādiyati so tena tapasā lābhasakkārasilokaṁ abhinibbatteti so tena lābhasakkārasalokena na majjati na mucchati na pamādamāpajjati. evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī tapaṁ samādiyati bhojanesu na vodāsaṁ āpajjati 'idaṁ me khamati, idaṁ me nakkhamatī'ti. so yañca khvassa nakkhamati taṁ anapekkho pajahati, yaṁ panassa khamati taṁ agathito amucchito anajjhāpanno ādīnavadassāvī nissaraṇapañño paribhuñjati, evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī na tapaṁ samādiyati, lābhasakkārasilokanikantihetu 'sakkarissanti maṁ rājāno rājamahāmattā khattiyā brāhmaṇā gahapatikā titthiyā 'ti. evaṁ so tasmiṁ ṭhāne parisuddho hoti.
[bjt page 076] [\x 76/]
puna ca paraṁ nigrodha, tapassī aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā nāpasāretā hoti: kimpanāyaṁ [pts page 047] [\q 47/] sambahulājivo sabbaṁ sambhakkheti seyyathīdaṁ, mūlabījaṁ khandhabījaṁ phalubījaṁ aggabījaṁ bījabījameva pañcamaṁ, asanivicakkaṁ dantakūṭaṁ samaṇappavādenāti, evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī passati aññataraṁ samaṇaṁ vā brāhmaṇaṁ vā kulesu sakkarīyamānaṁ garukarīyamānaṁ mānīyamānaṁ pūjīyamānaṁ. disvā tassa na evaṁ hoti: imañhi nāma sambahulājīviṁ kulesu sakkaronti garukaronti mānenti pūjenti, maṁ pana tapassiṁ lukhājiviṁ kulesu na sakkaronti na garukaronti na mānenti na pūjentī ti, iti so issāmacchariyaṁ kulesu anuppādetā hoti, evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī na āpātakanisādī hoti evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī na attānaṁ ādassayamāno kulesu carati ' idampi me tapasmiṁ, idampi me tapasminti', evaṁ so tasmiṁ ṭhāne parisuddho hotī.
puna ca paraṁ nigrodha, tapassī na kiñcideva paṭicchannaṁ sevati, so 'khamati te idanti?' puṭṭho samāno akkhamamānaṁ āha nakkhamatī ti, khamamānaṁ āha khamatī ti, iti so sampajānamusā na bhāsitā hoti. evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī tathāgatassa vā tathāgatasāvakassa vā dhammaṁ desentassa santaṁ yeva pariyāyaṁ anuññeyyaṁ anujānāti. evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī akkodhano hoti anupanāhī. yampi nigrodha, tapassī akkodhano hoti anupanāhī. evaṁ so tasmiṁ ṭhāne parisuddho hoti.
[bjt page 078] [\x 78/]
puna ca paraṁ nigrodha, tapassī amakkhī hoti apalāsī. yampi nigrodha, tapassī amakkhī hoti apalāsī, evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī anussukī hoti amaccharī. yampi nigrodha, tapassī anussukī hoti amaccharī. evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī asaṭho hoti amāyāvī. yampi nigrodha, tapassī asaṭho hoti amāyāvī, evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī atthaddho hoti [pts page 048] [\q 48/] anatimānī. yampi nigrodha, tapassī atthaddho hoti anatimānī, evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṁ gato, yampi nigrodha, tapassī na pāpiccho hoti na pāpikānaṁ icchānaṁ vasaṁ gato, evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato. yampi nigrodha, tapassī na micchādiṭṭhiko hoti na antaggāhikāya diṭṭhiyā samannāgato, evaṁ so tasmiṁ ṭhāne parisuddho hoti.
puna ca paraṁ nigrodha, tapassī na sandiṭṭhiparāmāsi hoti na ādhānaggāhī suppaṭinissaggī, yampi nigrodha, tapassī na sandiṭṭhiparāmāsi hoti na ādhānaggāhī suppaṭinissaggī, evaṁ so tasmiṁ ṭhāne parisuddho hoti.
"taṁ kimmaññasi nigrodha? yadi evaṁ sante tapojigucchā parisuddhā vā hoti aparisuddhāvā? "ti
addhā kho bhante, evaṁ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā "ti.
"na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca. api ca kho papaṭikappattā va1 hotī "ti.
parisuddhatacappattakatā - kathā
12. "kittāvatā pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca. sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.
"idha nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti. kathañca nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti?
- - - - - - - - - - - - - - - -
1. papaṭikapattāva (kam)
[bjt page 080] [\x 80/]
idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño [pts page 049] [\q 49/] hoti, na adinnaṁ ādiyati, na adinnaṁ ādiyāpeti, na adinnaṁ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiṁsati, na bhāvitamāsiṁsāpeti, na bhāvitamāsiṁsato samanuñño hoti. evaṁ kho nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti. yato kho nigrodha, tapassī cātuyāsamasaṁvarasaṁvuto hoti, aduṁ cassa hoti tapassitāya. so abhiharati no hīnāyāvattati.
so vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. so pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. so abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti. byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti, thīnamiddhaṁ pahāya vigatathīnamiddho viharati, ālokasaññi sato sampajāno thīnamiddhā cittaṁ parisodheti. uddhaccakukkuccaṁ pahāya anuddhato viharati. ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti. vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathi kusalesu dhammesu, vicikicchāya cittaṁ parisodheti. so ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena [pts page 050] [\q 50/] mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
[bjt page 082] [\x 82/]
taṁ kimmaññasi nigrodha, yadi evaṁ sante tapojigucchā parisuddhā vā hoti. no aparisuddhā,
"addhā kho bhante, evaṁ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā' cā "ti.
"na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca, api ca kho tacappattā hotī "ti.
parisuddhapheggupattakatā - kathā.
13. "kittāvatā ca kho pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca? sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.
"idha nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti. kathañca pana nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti?
idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño hoti, na adinnaṁ ādiyati, na adinnaṁ ādiyāpeti, na adinnaṁ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiṁsati, na bhāvitamāsiṁsāpeti, na bhāvitamāsiṁsato samanuñño hoti. evaṁ kho nigrodha, tapassī evaṁ cātuyāmasaṁvarasaṁvuto hoti. yato kho nigrodha, tapassī cātuyāsamasaṁvarasaṁvuto hoti, aduṁ cassa hoti tapassitāya. so abhiharati no hīnāyāvattati.
so vivittaṁ senāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. so pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. so abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti. byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti, thīnamiddhaṁ pahāya vigatathīnamiddho viharati, ālokasaññī sato sampajāno thīnamiddhā cittaṁ parisodheti. uddhaccakukkuccaṁ pahāya anuddhato viharati, ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti. vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathi kusalesu dhammesu, vicikicchāya cittaṁ parisodheti. so ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
so anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ ekampi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi [pts page 051] [\q 51/] jātisatasahassampi, anekānipi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṁvaṭṭavivaṭṭakappe: amutrāsiṁ evannāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. so tato cuto amutra udapādiṁ. tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. so tato cuto idhūpapanno "ti. iti sākāraṁ sauddesaṁ anekavihitaṁ pubbenivāsaṁ anussarati.
taṁ kimmaññasi nigrodha, yadi evaṁ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā? "ti.
[bjt page 084] [\x 84/]
"addhā kho bhante, evaṁ sante tapojigucchā parisuddhā hoti no aparisuddhā, aggappattā ca sārappattā cā "ti.
"na kho nigrodha, ettāvatā tapojigucchā aggappattā ca hoti sārappattā ca. api ca kho phegaguppattā hotī "ti.
parisuddha agagappattasārappattakatā - kathā
14. "kittāvatā pana bhante, tapojigucchā aggappattā ca hoti sārappattā ca? sādhu me bhante, bhagavā tapojigucchāya aggaññeva pāpetu sāraññeva pāpetū "ti.
"idha nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti. kathañca nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti?
idha nigrodha, tapassī na pāṇamatipāteti, na pāṇamatipātāpayati, na pāṇamatipātayato samanuñño hoti, na adinnaṁ ādiyati, na adinnaṁ ādiyāpeti, na adinnaṁ ādiyato samanuñño hoti, na musā bhaṇati, na musā bhaṇāpeti, na musā bhaṇato samanuñño hoti, na bhāvitamāsiṁsati, na bhāvitamāsiṁsāpeti, na bhāvitamāsiṁsato samanuñño hoti. evaṁ kho nigrodha, tapassī cātuyāmasaṁvarasaṁvuto hoti. yato kho nigrodha, tapassī cātuyāsamasaṁvarasaṁvuto hoti, aduṁ cassa hoti tapassitāya. so abhiharati no hīnāyāvattati.
so vivittaṁ sonāsanaṁ bhajati araññaṁ rukkhamūlaṁ pabbataṁ kandaraṁ giriguhaṁ susānaṁ vanapatthaṁ abbhokāsaṁ palālapuñjaṁ. so pacchābhattaṁ piṇḍapātapaṭikkanto nisīdati pallaṅkaṁ ābhujitvā, ujuṁ kāyaṁ paṇidhāya, parimukhaṁ satiṁ upaṭṭhapetvā. so abhijjhaṁ loke pahāya vigatābhijjhena cetasā viharati, abhijjhāya cittaṁ parisodheti. byāpādapadosaṁ pahāya abyāpannacitto viharati, sabbapāṇabhūtahitānukampī byāpādapadosā cittaṁ parisodheti, thīnamiddhaṁ pahāya vigatathīnamiddho viharati, ālokasaññi sato sampajāno thīnamiddhā cittaṁ parisodheti. uddhaccakukkuccaṁ pahāya anuddhato viharati ajjhattaṁ vūpasantacitto uddhaccakukkuccā cittaṁ parisodheti. vicikicchaṁ pahāya tiṇṇavicikiccho viharati, akathaṅkathī kusalesu dhammesu, vicikicchāya cittaṁ parisodheti. so ime pañcanīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe, mettāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. karuṇāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ karuṇāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. muditāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ muditāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati. upekkhāsahagatena cetasā ekaṁ disaṁ pharitvā viharati, tathā dutiyaṁ, tathā tatiyaṁ, tathā catutthaṁ. iti uddhamadho tiriyaṁ sabbadhi sabbattatāya sabbāvantaṁ lokaṁ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjena pharitvā viharati.
so anekavihitaṁ pubbenivāsaṁ anussarati, seyyathīdaṁ ekampi jātiṁ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo dasa pi jātiyo vīsampi jātiyo tiṁsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi jātisahassampi jātisatasahassampi, anekāni pi jātisatāni anekāni pi jātisahassāni anekāni pi jātisatasahassāni, aneke pi saṁvaṭṭakappe aneke pi vivaṭṭakappe aneke pi saṁvaṭṭavivaṭṭakappe: amutrāsiṁ evannāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. so tato cuto amutra udapādiṁ. tatrāpāsiṁ evaṁnāmo evaṁgotto evaṁvaṇṇo evamāhāro evaṁsukhadukkhapaṭisaṁvedī evamāyupariyanto. so tato cuto idhūpapanno "ti. iti sākāraṁ sauddesaṁ [pts page 052] [\q 52/] anekavihitaṁ pubbenivāsaṁ anussarati.
so dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti "ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṁ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā, te kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapannā. ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṁ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā. te kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapannā "ti.
taṁ kimmaññasi nigrodha, yadi evaṁ sante tapojigucchā parisuddhā vā hoti aparisuddhā vā? "ti.
[bjt page 086] [\x 86/]
"addhā kho bhante, evaṁ sante tapojigucchā parisuddhā hoti, no aparisuddhā, aggappattā ca sārappattā cā "ti.
"ettavatā kho nigrodha, tapojigucchā aggappattā ca hoti sārappattā ca. iti kho nigrodha1, yaṁ maṁ tvaṁ avacāsi; ko nāma so bhante, bhagavato dhammo yena bhagavā sāvake vineti, yena bhagavatā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyanti, iti ko taṁ nigrodha, ṭhānaṁ uttaritarañca paṇītatarañca yenāhaṁ sāvake vinemi, yena mayā sāvakā vinītā assāsappattā paṭijānanti ajjhāsayaṁ ādibrahmacariyanti".
evaṁ vutte te paribbājakā unnādino uccāsaddamahāsaddā ahesuṁ "ettha mayaṁ anassāma sācariyakā, ettha mayaṁ panassāma sācariyakā na mayaṁ ito bhīyyo uttaritaraṁ pajānāmā "ti.
nigrodhassa pajjhāyanaṁ.
15. [pts page 053] [\q 53/] yadā aññāsi sandhāno gahapati 'aññadatthu kho' dānime aññatitthiyā paribbājakā bhagavato bhāsitaṁ sussūsanti, sotaṁ odahanti, aññācittaṁ upaṭṭhapentī 'ti. atha nigrodhaṁ paribbājakaṁ etadavoca: iti kho bhante nigrodha, yaṁ maṁ tvaṁ avacāsi, 'yagghe gahapati, jāneyyāsi kena samaṇo gotamo saddhiṁ sallapati? kena sākacchaṁ samāpajjati? kena paññāveyyattiyaṁ samāpajjati? suññāgārahatā samaṇassagotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṁ sallāpāya, so antamantāneva sevati, seyyathāpi nāma go kāṇā pariyantacārinī antamantāneva sevati, evameva suññāgārahataṁ samaṇassa gotamassa paññā, aparisāvacaro samaṇo gotamo, nālaṁ sallāpāya, so antamantāneva sevati. iṁgha ca gahapati, samaṇo gotamo imaṁ parisaṁ āgaccheyya, ekapañheneva naṁ saṁsādeyyāma, tucchakumbhī 'va naṁ maññe orodheyyāmā "ti. ayaṁ kho so bhante, bhagavā arahaṁ sammāsambuddho idhānuppatto. aparisāvacaraṁ pana naṁ karotha, gokāṇaṁ pariyantacāriniṁ karotha, ekapañheneva naṁ saṁsādetha, tucchakumbhī 'va naṁ maññe orodhethā "ti.
- - - - - - - - - - - - - - - -
1. atha naṁ nigrodhaṁ (kam)
[bjt page 088] [\x 88/]
16, "evaṁ vutte nigrodho paribbājako tunhībhūto maṅkubhūto pattakkhandho adhomuko pajjhāyanto appaṭibhāno nisīdi.
atha kho bhagavā nigrodhaṁ paribbājakaṁ tunhībhūtaṁ maṅkubhūtaṁ pattakkhavandhaṁ adhomukhaṁ pajjhāyantaṁ appaṭibhānaṁ viditvā nigrodhaṁ paribbājakaṁ etadavoca: "saccaṁ kira nigrodha, bhāsitā te esā vācā "ti.
[pts page 054] [\q 54/] "saccaṁ bhante, bhāsitā me esā vācā yathā bālena yathā mūḷhena yathā akusalenā "ti.
"taṁ kimmaññasi nigrodha, kinti te sutaṁ paribbājakānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, evaṁ su te bhagavanto saṁgamma unnādino uccāsaddamahāsaddā anekavihitaṁ tiracchānakathaṁ anuyuttā vihariṁsu, seyyathīdaṁ rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ
annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ
itthikathaṁ purisakathaṁ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ
pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā, seyyathāpi tvaṁ etarahi sācariyako? udāhu evaṁ su te bhagavanto araññevanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni seyyathāpāhaṁ etarahī? "ti.
"sutaṁ metaṁ bhante, paribbājakānaṁ vuddhānaṁ mahallakānaṁ ācariyapācariyānaṁ bhāsamānānaṁ: 'ye te ahesuṁ atītamaddhānaṁ arahanto sammāsambuddhā, na evaṁ su te bhagavanto saṁgamma samāgamma unnādino uccāsaddamahāsaddā anekavihitaṁ tiracchānakathaṁ anuyuttā viharanti, seyyathīdaṁ rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ annakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ
mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ sūrakathaṁ visikhākathaṁ kumbhaṭṭhānakathaṁ
pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā, seyyathāpāhaṁ etarahi sācariyako, evaṁ su te bhagavanto araññevanapatthāni pantāni senāsanāni paṭisevanti appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallānasāruppāni seyyathāpi bhagavā etarahī "ti.
- - - - - - - - - - - - - - - - -
1. nāssu [pts]
[bjt page 090] [\x 90/]
"tassa te nigrodha, viññussa sato mahallakassa na etadahosi: buddho so bhagavā bodhāya dhammaṁ deseti, danto so bhagavā damathāya dhammaṁ deseti, santo so bhagavā samathāya dhammaṁ deseti, tiṇṇo so bhagavā [pts page 055] [\q 55/] taraṇāya dhammaṁ deseti, parinibbuto so bhagavā parinibbānāya dhammaṁ deseti? "ti.
brahmacariyapariyosāna - sacchikiriyā
17. "evaṁ vutte nigrodho paribbājako bhagavantaṁ etadavoca: "accayo me bhante, accagamā yathā bālaṁ yathā mūḷhaṁ yathā akusalaṁ, svāhaṁ evaṁ bhagavantaṁ avacāsiṁ. tassa me bhante, bhagavā accayaṁ accayato paṭigaṇhātu āyatiṁ saṁvarāyā "ti.
"taggha tvaṁ nigrodha, accayo accagamā yathā bālaṁ yathā mūḷhaṁ yathā akusalaṁ, yo maṁ tvaṁ evaṁ avacāsi. yato ca kho tvaṁ nigrodha, accayaṁ accayato disvā yathādhammaṁ paṭikarosi, tante mayaṁ paṭigaṇhāma, vuddhi hesā nigrodha, ariyassa vinaye, yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiṁ saṁvaraṁ āpajjati. ahaṁ kho pana nīgrodha, evaṁ vadāmi: "etu viññū puriso asaṭho amāyāvī ujujātiko. ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati satta vassāni.
tiṭṭhantu nigrodha, satta vassāni. etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati cha vassāni.
tiṭṭhantu nigrodha cha vassāni. etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati pañca vassāni.
tiṭṭhantu nigrodha pañca vassāni. etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati cattāri vassāni.
tiṭṭhantu nigrodha cattāri vassāni. etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati tīṇi vassāni.
tiṭṭhantu nigrodha, tīṇi vassāni. etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati dve vassāni.
tiṭṭhantu nigrodha, dve vassāni. etu viññū puriso asaṭho amāyāvī ujujātiko, ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati ekaṁ vassaṁ.
[bjt page 092] [\x 92/]
tiṭṭhatu nigrodha, ekaṁ vassaṁ etu viññū puriso asaṭho amāyāvī ujujātiko. ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati satta māsāni.
tiṭṭhantu nigrodha, satta māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati cha māsāni.
tiṭṭhantu nigrodha, cha māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati pañca māsāni.
tiṭṭhantu nigrodha, pañca māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati [pts page 056] [\q 56/] cattāri māsāni.
tiṭṭhantu nigrodha, cattāri māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati tīṇi māsāni.
tiṭṭhantu nigrodha, tīṇi māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati dve māsāni.
tiṭṭhantu nigrodha, dve māsāni etu viññū puriso asaṭho amāyāvī ujujātiko. ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati ekamāsaṁ.
tiṭṭhatu nigrodha, ekamāsaṁ etu viññū puriso asaṭho amāyāvī ujujātiko. ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati aḍḍhamāsaṁ.
tiṭṭhatu nigrodha, aḍḍhamāso etu viññū puriso asaṭho amāyāvī ujujātiko. ahamanusāsāmi, ahaṁ dhammaṁ desemi. yathānusiṭṭhaṁ tathā paṭipajjamāno yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissati sattāhaṁ.
paribbājakānaṁ pajjhāyanaṁ
18. siyā kho pana te nigrodha, evamassa: antevāsikamyatā no samaṇo gotamo evamāhā' ti. na kho panetaṁ nigrodha, evaṁ daṭṭhabbaṁ, yo eva te ācariyo so eva te ācariyo hotu.
siyā kho pana te nigrodha, evamassa: uddesā no vācetukāmo samaṇo gotamo evamāhā' ti. na kho panetaṁ nigrodha, evaṁ daṭṭhabbaṁ. yo eva te uddeso, so eva te uddeso hotu.
siyā kho pana te nigrodha, evamassa: ājīvā no vācetukāmo samaṇo gotamo evamāhā' ti. na kho panetaṁ nigrodha, evaṁ daṭṭhabbaṁ. so eva te ājīvo so eva te ājīvo hotu.
[bjt page 094] [\x 94/]
siyā kho pana te nigrodha, evamassa: ye no dhammā akusalā akusalasaṅkhātā sācariyakānaṁ, tesu patiṭṭhāpetukāmo samaṇo gotamo evamāhā' ti. na kho panetaṁ nigrodha, evaṁ daṭṭhabbaṁ akusalā ceva vo dhammā1 hontu akusalasaṅkhātā ca sācariyakānaṁ.
siyā kho pana te nigrodha, evamassa; ye no dhammā kusalā kusalasaṅkhātā sācariyakānaṁ, tehi vivecetukāmo samaṇo gotamo evamāhā' ti. na kho panetaṁ nigrodha, evaṁ daṭṭhabbaṁ, kusalā ceva vo dhammā hontu kusalasaṅkhātā ca sācariyakānaṁ.
iti khvāhaṁ nigrodha, neva antevāsikamyatā evaṁ vadāmi, napi uddesā cāvetukāmo [pts page 057] [\q 57/] evaṁ vadāmi. napi ājīvā cāvetukāmo evaṁ vadāmi, napi ye ca vo dhammā2 akusalā akusalasaṅkhātā sācariyakānaṁ tesu patiṭṭhāpetukāmo evaṁ vadāmi. napi ye ca vo dhammā kusalā kusalasaṅkhātā sācariyakānaṁ tehi vivecetukāmo evaṁ vadāmi. santi ca kho nigrodha, akusalā dhammā appahīṇā saṁkilesikā ponobhavikā3 sadarā4 dukkhavipākā āyatiṁ jātijarāmaraṇiyā, yesāhaṁ pahānāya dhammaṁ desemi yathā paṭipannānaṁ vo saṁkilesikā dhammā pahīyissanti, vodāniyā dhammā abhivaḍḍhassanti, paññāpāripūriṁ vepullattañca diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā "ti.
19. " evaṁ vutte te paribbājakā tuṇhībhūtā maṅkubhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhāṇā nisidiṁsu, yathā taṁ mārena pariyuṭṭhitacittā. atha kho bhagavato etadahosi: sabbe pi me moghapurisā phuṭṭhā pāpimatā, yatra hi nāma ekassapi na evaṁ bhavissati "handa mayaṁ aññāṇatthampi samaṇe gotame brahmacariyaṁ carāma, kiṁ karissati sattāho "ti.
atha kho bhagavā udumbarikāya paribbājakārāme sīhanādaṁ naditvā, vehāsaṁ ababhuggantvā, gijjhakūṭe pabbate paccuṭṭhāsi5. sandhāno pana gahapati tāvadeva rājagahaṁ pāvisī ti.
udumbarikasuttaṁ niṭṭhitaṁ dutiyaṁ (25)
- - - - - - - - - - - - - - - - - -
1. co ne dhammā [pts] 2. na pi ye ne dhammā (syā) 3. ponobabhavikā (majasaṁ) 4. sadadarā [pts] kam), sadarathā, (syā) 5. paccupaṭṭhāsi, (machasaṁ)
[bjt page 96] [\x 96/]
3.
cakkavattisuttaṁ
[pts page 058] [\q 58/]
1. evaṁ me sutaṁ:
ekaṁ samayaṁ bhagavā magadhesu viharati mātulāyaṁ. tatra kho bhagavā bhikkhu āmantesi bhikkhavo'ti. 'bhadante'ti te bhikkhu bhagavato paccassosuṁ. bhagavā etadavoca:
attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā, dhammadīpā dhammasaraṇā anaññasaraṇā. kathañca pana bhikkhave, bhikkhu attadīpo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo?
idha bhikkhave, bhikkhu kāye kāyānupassī viharati. ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. idha bhikkhave, bhikkhu vedanāsu vedanā passī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. idha bhikkhave, bhikkhu citte cittānupassī, viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. idha bhikkhave, bhikkhu dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṁ. evaṁ kho bhikkhave, bhikkhu attadipo viharati attasaraṇo anaññasaraṇo, dhammadīpo dhammasaraṇo anaññasaraṇo.
gocare bhikkhave, caratha sake pettike visaye. gocare bhikkhave, carataṁ sake pettike visaye na lacchati māro otāraṁ, na lacchati māro ārammaṇaṁ. kusalānaṁ bhikkhave, dhammānaṁ samādānahetu evamidaṁ puññaṁ pavaḍḍhati.
[bjt page 98] [\x 98/]
2. [pts page 059] [\q 59/] bhūtapubbaṁ bhikkhave, rājā daḷhanemi nāma ahosi, cakkavatatī dhammiko rājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato. tassimāni sattaratanāni ahesuṁ, seyyathīdaṁ: cakkaratanaṁ hatthiratanaṁ assaratanaṁ maṇiratanaṁ itthiratanaṁ gahapatiratanaṁ parināyakaratanameva sattamaṁ. parosahassaṁ ko panassa puttā ahesuṁ, sūrā vīraṅgarūpā parasenappamaddanā. so imaṁ paṭhaviṁ sāgarapariyantaṁ adaṇḍena asatthena dhammena1 abhivijiya ajjhāvasi. atha kho bhikkhave, rājā daḷhanemi bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi: "yadā tvaṁ amho purisa, passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ, ṭhānā cutaṁ, atha me āroceyyāsī"ti. 'evaṁ devā'ti kho bhikkhave, so puriso rañño daḷhanemissa paccassosi. addasā ko bhikkhave, so puriso bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā vutaṁ. disvāna yena rājā daḷhanemi tenupasaṅkami, upasaṅkamitvā rājānaṁ daḷhanemiṁ etadavoca: yagghe deva, jāneyyāsi dibbaṁ te cakkaratanaṁ osakkitaṁ ṭhānā cutanti.
3. atha kho bhikkhave, rājā daḷhanemi jeṭṭhaputtaṁ kumāraṁ āmantetvā2 etadāvoca: dibbaṁ kira me tāta, kumāra cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ. sutaṁ ko pana metaṁ 'yassa rañño cakkavattissa dibbaṁ cakkaratanaṁ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī'ti. bhuttā kho [pts page 060] [\q 60/] pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ. ehi tvaṁ tāta, kumāra imaṁ samuddapariyantaṁ paṭhaviṁ paṭipajja. ahaṁ pana kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmi"ti. atha kho bhikkhave, rājā daḷhanemi jeṭṭhaputtaṁ kumāraṁ sādhukaṁ rajjesamanusāsitvā, kesamassuṁ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbaji.
- - - - - - - - - - - - -
1. dhammena samena (syā kami) 2. āmantapetvā (machasaṁ)
[bjt page 100] [\x 100/]
sattāhapabbajite kho pana bhikkhave, rājisimhi dibbaṁ cakkaratanaṁ antaradhāyi.
atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. upasaṅkamitvā rājānaṁ khattiyaṁ muddhāhisittaṁ etadavoca: yagegha deva, jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. anattamanatañca paṭisaṁvedesi. so yena rājisi tenupasaṅkami. upasaṅkamitvā rājisiṁ etadavoca: yagegha deva, jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. evaṁ vutte bhikkhave rājisi rājānaṁ khattiyaṁ muddhābhisittaṁ etadavoca: 'mā kho tvaṁ tāta, dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṁvedesī. na hi te tāta, dibbaṁ cakkaratanaṁ pettikaṁ dāyajjaṁ, iṅgha tvaṁ tāta, ariye cakkavattivatte vattāhi. ṭhānaṁ kho panetaṁ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṁ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūra"niti.
[pts page 061] [\q 61/]
4. "katamaṁ pana taṁ deva, ariyaṁ cakkavattivattanti"?
"tenahi tvaṁ tāta, dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu antojanasmiṁ.
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu balakāyasmiṁ.
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu khatatiyesu anuyuttesu4
- - - - - - - - - - - - - - - - - - - - - - - - -
1. muddhāvasitetā ( sayyā [pts] 2. sīsaṁ nahātasasa [pts], sīsanahānasasa (syā)
3. garuṁ karonetā (machasaṁ) 4. anuyanetasu (machasaṁ)
[bjt page 102] [\x 102/]
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu brāhmaṇagahapatikesu,
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu negamajānapadesu,
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu samaṇabrāhmaṇesu.
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu migapakkhīsu.
mā ca te tāta, vijite adhammakāro pavattittha.
ye ca te tāta, vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.
ye ca te tāta, vijite samaṇabrāhmaṇā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti. te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṁ bhante, kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukhāya assā?"ti. tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi.
idaṁ kho tāta, ariyaṁ cakkavattivatta"nti.
"evaṁ devā"ti kho bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pāturahosi, sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ. disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṁ kho pana metaṁ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavati.
- - - - - - - - - - - - - - - -
1. dhanamanuppadajjeyyāsi (syā [pts]
2. ariyaṁ cakkavatativattaṁ (kami)
[bjt page 104] [\x 104/]
sahassāraṁ sanemika sanābhikaṁ sabbākāraparipūraṁ, [pts page 062] [\q 62/] so hoti rājā cakkavattīti. assaṁ nukho ahaṁ rājā cakkavatatī"ti.
5. atha kho bhikkhave, rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṁsaṁ uttarāsaṅgaṁ karitvā vāmena hatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁ abbhukkiri, 'pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratana'nti. atha kho taṁ bhikkhave, cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. yasmiṁ kho pana bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. ye kho pana bhikkhave, puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.
rājā cakkavattī evamāha:
pāṇo na hantabbo. adinnaṁ nādātabbaṁ. kāmesu micchā na caritabbā. musā na bhāsitabbā. majjaṁ na pātabbaṁ. yathābhuttañca bhuñjathā'ti.
ye kho pana bhikkhave, puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṁ.
atha kho taṁ bhikkhave, cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā dakkhiṇaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. yasmiṁ kho pana bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.
rājā cakkavattī evamāha:
pāṇo na hantabbo. adinnaṁ nādātabbaṁ. kāmesu micchā na caritabbā. musā na bhāsitabbā. majjaṁ na pātabbaṁ. yathābhuttañca bhuñjathā'ti.
ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṁ.
atha kho taṁ bhikkhave cakkaratanaṁ dakkhiṇaṁ samuddaṁ ajjhogāhitvā paccuttaritvā pacchimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. yasmiṁ kho pana bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.
- - - - - - - - - - - - - - - - -
1. anusantā (sīmu)
[bjt page 106] [\x 106/]
rājā cakkavatatī evamāha:
pāṇo na hantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathā bhuttañca bhuñjathā'ti. ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rañño cakkavattissa [pts page 063] [\q 63/] anuyuttā1 ahesuṁ.
atha kho taṁ bhikkhave, cakkaratanaṁ pacchimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. yasmiṁ kho pana bhikkhave, padese dibbaṁ cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagañchi saddiṁ caturaṅginiyā senāya. ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. rājā cakkavattī evamāha: pāṇo na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ na pātabbaṁ, yathābhuttañca bhuñjathā'ti.
ye kho pana bhikkhave, uttarāya disāya paṭirājāno te rañño cakkavattissa [pts page 063] [\q 63/] anuyuttā ahesu.
6. atha kho taṁ bhikkhave, cakkaratanaṁ samuddapariyantaṁ paṭhaviṁ3 ahivijinitvā tameva rājadhāniṁ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṁ maññe aṭṭhāsi, rañño cakkavattissa antepuraṁ upasobhayamānaṁ.
dutiyopi kho bhikkhave, rājā cakkavattī bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi: "yadā tvaṁ ambho purisa, passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ, ṭhānā cutaṁ, atha me āroceyyāsī"ti. 'evaṁ devā'ti kho bhikkhave, so puriso rañño cakkavattissa paccassosi. addasā kho bhikkhave, so puriso bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā vutaṁ. disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṁ cakkavattiṁ etadavoca: [pts page 064] [\q 64/] yagghe deva, jāneyyāsi dibbaṁ te cakkaratanaṁ osakkitaṁ ṭhānā cutanti.
3. atha kho bhikkhave, rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ āmantetvā2 etadavoca: dibbaṁ kira me tāta kumāra cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ. sutaṁ kho pana metaṁ 'yassa rañño cakkavattissa dibbaṁ cakkaratanaṁ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī'ti. bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ. ehi tvaṁ tāta kumāra imaṁ samuddapariyantaṁ paṭhaviṁ paṭipajja. ahaṁ pana kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmi"ti. atha ko bhikkhave rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ sādukaṁ rajje samanusāsitvā, kesamassuṁ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbaji.
sattāhapabbajite ko pana bhikkhave rājisimhi dibbaṁ cakkaratanaṁ antaradhāyi.
atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto tenusapasaṅkami. upasaṅkamitvā rājānaṁ khattiyaṁ muddhāhisittaṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. anattamanatañca paṭisaṁvedesi. so yena rājisi tenupasaṅkami. upasaṅkamitvā rājisiṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. evaṁ vutte bhikkhave rājisi rājānaṁkhattiyaṁ muddhābhisittaṁ etadavoca: 'mā kho tvaṁ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṁvedesī na hi te tāta dibbaṁ cakkarata pettikaṁ dāyajjaṁ, iṅgha tvaṁ tāta ariye cakkavattivatte vattāhi. ṭhānaṁ kho panetaṁ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṁ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbakāraparipūra"nti.
4. "katamaṁ pana taṁ deva ariyaṁ cakkavattivattanti"?
"tenahi tvaṁ tāta dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu antojanasmiṁ.
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu balakāyasmiṁ.
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu khatatiyesu anuyuttesu.
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu brāhmaṇagahapatikesu,
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu negamajānapadesu,
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu samaṇabrāhmaṇesu,
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu migapakkhīsu.
mā ca te tāta vijite adhammakāro pavattittha.
ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi.
ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti. te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukāya assā?"ti. tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ ta samādāya vatteyyāsi.
idaṁ kho tāta ariyaṁ cakkavattivatta"nti.
"evaṁ devā"ti kho bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte vatti. tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pāturahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ. disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṁ ko pana metaṁ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa upariṁpāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavati, sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ, so hoti rājā cakkavattīti. assaṁ nukho ahaṁ rājā cakkavatatī"ti.
5. atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṁsaṁ uttarāsaṅgaṁ karitvā vāmena bhatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁ abbhukkiri, 'pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratana'nti. athakho taṁ bhikkhave cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhi caturaṅginiyā senāya. yasmiṁ ko pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
rājā cakkavattī evamāha:
pāno nahantabbo. adinnaṁ nādātabbaṁ kāmesu micchā na caritabbā. musā na bhāsitabbā. majjaṁ na pātabbaṁ. yathābhuttañca bhuñjathā'ti.
ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesuṁ.
atha kho taṁ bhikkhave cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā dakkhiṇaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. yasmiṁ kho pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
rājā cakkavatatī evamāha:
pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañca bhuñjathā'ti.
ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṁ.
atha kho taṁ bhikkhave, cakkaratanaṁ dakkhiṇaṁ samuddaṁ ajjhogāhitvā paccuttaritvā pacchimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. yasmiṁ kho pana bhikkhave, padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. ye kho pana bhikkhave, pacchimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja, sakante mahārāja, anusāsa mahārājā'ti.
[bjt page 106] [\x 106/]
rājā cakkavattī evamāha:
pāṇo na hantabbo. adinnaṁ nādātabbaṁ. kāmesu micchā na caritabbā. musā na bhāsitabbā. majjaṁ na pātabbaṁ. yathābhuttañca bhuñjathā'ti.
ye kho pana bhikkhave, dakkhiṇāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṁ.
atha kho taṁ bhikkhave cakkaratanaṁ pacchimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā uttaraṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. yasmiṁ ke bhikkhave padese dibbaṁ cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavattī vāsaṁ upagañchi saddiṁ caturaṅginiyā senāya. ye kho pana bhikkhave uttarāya disāya paṭirājāno te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi ko mahārāja, svāgataṁ2 te mahārāja, sakante mahārāja, anusāsa mahārājā'ti. rājā cakkavattī evamāha: pāno na hantabbo, adinnaṁ nādātabbaṁ, kāmesu micchā na caritabbā, musā na bhāsitabbā, majjaṁ napātabbaṁ, yathābhuttañca bhuñjathā'ti.
ye kho pana bhikkhave uttarāya disāya paṭirājāno te rañño cakkavattissa anuyuttā ahesu.
6. akho taṁ bhikkhave cakkaratanaṁ samuddapariyantaṁ paṭhaviṁ3 ahivijinitvā tameva rājadhāniṁ paccāgantvā rañño cakkavattissa antepuradvāre atthakaraṇappamukhe4 akkhāhataṁ maññe aṭṭhāsi, rañño cakkavattissa antepuraṁ upasobhayamānaṁ.
tatiyo pi kho bhikkhave rājā cakkavattī bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena aññataraṁ purisaṁ āmantesi: "yadā tvaṁ amho purisa passeyyāsi dibbaṁ cakkaratanaṁ osakkitaṁ, ṭānā cutaṁ, atha me āroceyyāsī"ti. 'evaṁ devā'ti kho bhikkhave so puriso rañño cakkavattissa paccassosi. addasā ko bhikkhave so puriso bahunnaṁ vassānaṁ bahunnaṁ vassasatānaṁ bahunnaṁ vassasahassānaṁ accayena dibbaṁ cakkaratanaṁ osakkitaṁ ṭhānā vutaṁ. disvāna yena rājā cakkavattī tenupasaṅkami, upasaṅkamitvā rājānaṁ cakkavattiṁ etadavoca: yagghe deva jāneyyāsi dibbaṁ te cakkaratanaṁ
osakkitaṁ ṭhānā cutanti.
3. atha kho bhikkhave rājā cakkavattī jeṭṭhaputtaṁ kumāraṁ āmantetvā etadavoca: dibbaṁ kira me tāta kumāra cakkaratanaṁ osakkitaṁ ṭhānā cutaṁ. sutaṁ ko pana metaṁ 'yassa rañño cakkavattissa dibbaṁ cakkaratanaṁ osakkati, ṭhānā cavati, na'dāni tena raññā ciraṁ jīvitabbaṁ hotī'ti. bhuttā kho pana me mānusikā kāmā, samayo'dāni me dibbe kāme pariyesituṁ. ehi tvaṁ tāta kumāra imaṁsamuddapariyantaṁ paṭhaviṁ paṭipajja. ahaṁ pana kesamassuṁ ohāretvā, kāsāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbajissāmi"ti. atha ko bhikkhave rājā daḷhanemi jeṭṭhaputtaṁ kumāraṁ sādukaṁ rajjesamanusāsitvā, kesamassuṁ ohāretvā, kasāyāni vatthāni acchādetvā, agārasmā anagāriyaṁ pabbaji.
sattāhapabbajite ko pana bhikkhava rājisimhi dibbaṁ cakkaratanaṁ antaradhāyi.
atha kho bhikkhave aññataro puriso yena rājā khattiyo muddhāhisitto1 tenusapasaṅkami. upasaṅkamitvā rājānaṁ khattiyaṁ muddhāhisittaṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. atha kho bhikkhave rājā khattiyo muddhābhisittodibbe cakkaratane antarahite anattamano ahosi. anattamanatañca paṭisaṁvedesi. so yena rājisi tenupasaṅkami. upasaṅkamitvā rājisiṁ etadavoca: yagegha deva jāneyyāsi dibbaṁ cakkaratanaṁ antarahitanti. evaṁ vutte bhikkhave rājisi rājānaṁkhattiyaṁ muddhābhisittaṁ etadavoca: 'mā ko tvaṁ tāta dibbe cakkaratane antarahite anattamano ahosi, mā anattamanatañca paṭisaṁvedesī na hi te tāta dibbaṁ cakkaratanaṁ pettikaṁ dāyajjaṁ, iṅgha tvaṁ tāta ariye cakkavattivatte vattāhi. ṭhānaṁ kho panetaṁ vijjati yatte ariye cakkavattivatte vattamānassa tadāhuposathe paṇṇarase sīsaṁ nahātassa2 uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁpātu bhavissati sahassāraṁ sanemikaṁ sanābhikaṁ sabbakāraparipūra"niti.
4. "katamaṁ pana taṁ deva ariyaṁ cakkavattivattanti"?
"tenahi tvaṁ tāta dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu antojanasmiṁ.
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu balakāyasmiṁ.
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu khatatiyesu anuyuttesu,
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu brāhmaṇagahapatikesu,
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu negamajānapadesu,
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu samaṇabrāhmaṇesu,
dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garukaronto3dhammaṁ mānento dhammaṁ pūjento dhammaṁ apacāyamāno, dhammaddhajo dhammaketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahassu migapakkhīsu.
mā ca te tāta vijite adhammakāro pavattittha.
ye ca te tāta vijite adhanā assu, tesañca dhanamanuppadeyyāsi1.
ye ca te tāta vijite samaṇabrāhmanā madappamādā paṭiviratā khantisoracce niviṭṭhā ekamattānaṁ damenti, ekamattānaṁ samenti, ekamattānaṁ parinibbāpenti. te kālena kālaṁ upasaṅkamitvā paripuccheyyāsi paripaññehayyāsi: kiṁ bhante kusalaṁ, kiṁ akusalaṁ, kiṁ sāvajjaṁ kiṁ anavajjaṁ, kiṁ sevitabbaṁ kiṁ na sevitabbaṁ, kiṁ me karīyamānaṁ dīgharattaṁ ahitāya dukkhāya assa, kiṁ vā pana me karīyamānaṁ dīgharattaṁ hitāya sukāya assā?"ti. tesaṁ sutvā yaṁ akusalaṁ taṁ abhinivajjeyyāsi, yaṁ kusalaṁ taṁ samādāya vatteyyāsi.
idaṁ ko tāta ariyaṁ cakkavattivatta"nti.
"evaṁ devā"ti ko bhikkhave rājā khattiyo muddhābhisitto rājisissa paṭissutvā ariye cakkavattivatte2 vatti. tassa ariye cakkavattivatte vattamānassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa uparipāsādavaragatassa dibbaṁ cakkaratanaṁ pāturahosi sahassāraṁ sanemikaṁ sanābhikaṁ sabbākāraparipūraṁ. disvāna rañño khattiyassa muddhāhisittassa etadahosi: sutaṁ ko pana metaṁ yassa rañño khattiyassa muddhābhisittassa tadahuposathe paṇṇarase sīsaṁ nahātassa uposathikassa upariṁpāsādavaragatassa dibbaṁ cakkaratanaṁ pātu bhavati, sahassāraṁ sanemika sanābhikaṁ sabbākāraparipūraṁ, sohoti rājā cakkavattīti. assaṁ nukho ahaṁ rājā cakkavatatī"ti.
5. atha kho bhikkhave rājā khattiyo muddhābhisitto uṭṭhāyāsanā, ekaṁsaṁ uttarāsaṅgaṁ karitvā vāmena bhatthena bhiṅkāraṁ gahetvā dakkhiṇena hatthena cakkaratanaṁabbhukkiri, 'pavattatu bhavaṁ cakkaratanaṁ, abhivijinātu bhavaṁ cakkaratana'nti. atha kho taṁ bhikkhave cakkaratanaṁ puratthimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. yasmiṁ ko pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
rājā cakkavattī evamāha:
pāṇo nahantabbo. adinnaṁ nādātabbaṁ kāmesu micchā na caritabbā. musā na bhāsitabbā. majjaṁ na pātabbaṁ. yathābhuttañca bhuñjathā'ti.
ye kho pana bhikkhave puratthimāya disāya paṭirājāno te rañño cakkavattissa anuyuttā1 ahesuṁ.
atha kho taṁ bhikkhave cakkaratanaṁ puratthimaṁ samuddaṁ ajjhogāhitvā paccuttaritvā dakkhiṇaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. yasmiṁ kho pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. ye kho pana bhikkhave puratthimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.
rājā cakkavatatī evamāha:
pāno na bhantabbo, adintaṁ nādātabbaṁ, kāmesu miccā na caritabbā, musā na bhāsitabbā, majjiṁ na pātabbaṁ, yathā bhuttañca bhuñjathā'ti. ye kho pana bhikkhave dakkhiṇāya disāya paṭirājāno, te rañño cakkavattissa anuyuttā ahesuṁ.
atha kho taṁ bhikkhave cakkaratanaṁ dakkhiṇaṁ samuddaṁ ajjhogāhitvā paccuttaritvā pacchimaṁ disaṁ pavatti, anvadeva rājā cakkavattī saddhiṁ caturaṅginiyā senāya. yasmiṁ kho pana bhikkhave padese cakkaratanaṁ patiṭṭhāsi, tattha rājā cakkavatatī vāsaṁ upagañchi saddhiṁ caturaṅginiyā senāya. ye kho pana bhikkhave pacchimāya disāya paṭirājāno, te rājānaṁ cakkavattiṁ upasaṅkamitvā evamāhaṁsu: ehi kho mahārāja, svāgataṁ te mahārāja sakante mahārāja, anusāsa mahārājā'ti.