forked from yapcheahshen/tipitaka.sinhala
-
Notifications
You must be signed in to change notification settings - Fork 0
/
Copy path26c-Theragatha.txt
6702 lines (4711 loc) · 205 KB
/
26c-Theragatha.txt
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
18
19
20
21
22
23
24
25
26
27
28
29
30
31
32
33
34
35
36
37
38
39
40
41
42
43
44
45
46
47
48
49
50
51
52
53
54
55
56
57
58
59
60
61
62
63
64
65
66
67
68
69
70
71
72
73
74
75
76
77
78
79
80
81
82
83
84
85
86
87
88
89
90
91
92
93
94
95
96
97
98
99
100
101
102
103
104
105
106
107
108
109
110
111
112
113
114
115
116
117
118
119
120
121
122
123
124
125
126
127
128
129
130
131
132
133
134
135
136
137
138
139
140
141
142
143
144
145
146
147
148
149
150
151
152
153
154
155
156
157
158
159
160
161
162
163
164
165
166
167
168
169
170
171
172
173
174
175
176
177
178
179
180
181
182
183
184
185
186
187
188
189
190
191
192
193
194
195
196
197
198
199
200
201
202
203
204
205
206
207
208
209
210
211
212
213
214
215
216
217
218
219
220
221
222
223
224
225
226
227
228
229
230
231
232
233
234
235
236
237
238
239
240
241
242
243
244
245
246
247
248
249
250
251
252
253
254
255
256
257
258
259
260
261
262
263
264
265
266
267
268
269
270
271
272
273
274
275
276
277
278
279
280
281
282
283
284
285
286
287
288
289
290
291
292
293
294
295
296
297
298
299
300
301
302
303
304
305
306
307
308
309
310
311
312
313
314
315
316
317
318
319
320
321
322
323
324
325
326
327
328
329
330
331
332
333
334
335
336
337
338
339
340
341
342
343
344
345
346
347
348
349
350
351
352
353
354
355
356
357
358
359
360
361
362
363
364
365
366
367
368
369
370
371
372
373
374
375
376
377
378
379
380
381
382
383
384
385
386
387
388
389
390
391
392
393
394
395
396
397
398
399
400
401
402
403
404
405
406
407
408
409
410
411
412
413
414
415
416
417
418
419
420
421
422
423
424
425
426
427
428
429
430
431
432
433
434
435
436
437
438
439
440
441
442
443
444
445
446
447
448
449
450
451
452
453
454
455
456
457
458
459
460
461
462
463
464
465
466
467
468
469
470
471
472
473
474
475
476
477
478
479
480
481
482
483
484
485
486
487
488
489
490
491
492
493
494
495
496
497
498
499
500
501
502
503
504
505
506
507
508
509
510
511
512
513
514
515
516
517
518
519
520
521
522
523
524
525
526
527
528
529
530
531
532
533
534
535
536
537
538
539
540
541
542
543
544
545
546
547
548
549
550
551
552
553
554
555
556
557
558
559
560
561
562
563
564
565
566
567
568
569
570
571
572
573
574
575
576
577
578
579
580
581
582
583
584
585
586
587
588
589
590
591
592
593
594
595
596
597
598
599
600
601
602
603
604
605
606
607
608
609
610
611
612
613
614
615
616
617
618
619
620
621
622
623
624
625
626
627
628
629
630
631
632
633
634
635
636
637
638
639
640
641
642
643
644
645
646
647
648
649
650
651
652
653
654
655
656
657
658
659
660
661
662
663
664
665
666
667
668
669
670
671
672
673
674
675
676
677
678
679
680
681
682
683
684
685
686
687
688
689
690
691
692
693
694
695
696
697
698
699
700
701
702
703
704
705
706
707
708
709
710
711
712
713
714
715
716
717
718
719
720
721
722
723
724
725
726
727
728
729
730
731
732
733
734
735
736
737
738
739
740
741
742
743
744
745
746
747
748
749
750
751
752
753
754
755
756
757
758
759
760
761
762
763
764
765
766
767
768
769
770
771
772
773
774
775
776
777
778
779
780
781
782
783
784
785
786
787
788
789
790
791
792
793
794
795
796
797
798
799
800
801
802
803
804
805
806
807
808
809
810
811
812
813
814
815
816
817
818
819
820
821
822
823
824
825
826
827
828
829
830
831
832
833
834
835
836
837
838
839
840
841
842
843
844
845
846
847
848
849
850
851
852
853
854
855
856
857
858
859
860
861
862
863
864
865
866
867
868
869
870
871
872
873
874
875
876
877
878
879
880
881
882
883
884
885
886
887
888
889
890
891
892
893
894
895
896
897
898
899
900
901
902
903
904
905
906
907
908
909
910
911
912
913
914
915
916
917
918
919
920
921
922
923
924
925
926
927
928
929
930
931
932
933
934
935
936
937
938
939
940
941
942
943
944
945
946
947
948
949
950
951
952
953
954
955
956
957
958
959
960
961
962
963
964
965
966
967
968
969
970
971
972
973
974
975
976
977
978
979
980
981
982
983
984
985
986
987
988
989
990
991
992
993
994
995
996
997
998
999
1000
th_utf8 [cpd classification 2.5.8]
[pts vol th 1 ] [\z th /] [\f i /]
[pts page 001] [\q 1/]
[bjt vol th 1 ] [\z th /] [\w i /]
[bjt page 002] [\x 2/]
theragāthāpāḷi
nidānagāthā
namo tassa bhagavato arahato sammāsambuddhassa
sīhānaṁ'va nadantānaṁ dāṭhīnaṁ girigabbhare
suṇātha bhāvitattānaṁ gāthā attūpanāyikā
yathānāmā yathāgottā yathādhammavihārino
yathādhimuttā sappaññā vihariṁsu atanditā
tattha tattha vipassitvā phusitvā accutaṁ padaṁ
katantaṁ paccavekkhantā imamatthamabhāsisuṁ.
ekakanipāto
1. 1. 1
1. channā me kuṭikā sukhā nivātā vassa deva yathāsukhaṁ
cittaṁ me susamāhitaṁ vimuttaṁ ātāpī viharāmi vassa devā'ti.
itthaṁ sudaṁ āyasmā subhūtitthero gāthaṁ abhāsitthā'ti.
subhūtittheragāthā.
1. 1. 2
2. upasanto uparato mantabhāṇī1 anuddhato
dhunāti pāpake dhamme dumapattaṁ va māluto'ti.
itthaṁ sudaṁ āyasmā mahākoṭṭhito thero gāthaṁ abhāsitthā'ti.
mahākoṭṭhitattheragāthā.
1 mattabhāṇī-sīmu 2.
[bjt page 4] [\x 4/]
1. 1. 3
3. paññaṁ [pts page 002] [\q 2/] imaṁ passa tathāgatānaṁ
aggi yathā pajjalito1 nisīthe
ālokadā cakkhudadā bhavanti
ye āgatānaṁ vinayanti kaṅkhaṁ'ti.
itthaṁ sudaṁ āyasmā kaṅkhārevato thero gāthaṁ abhāsitthā'ti.
kaṅkhārevatattheragāthā.
1. 1. 4
4. sabbhireva samāsetha paṇḍitehatthadassibhi2
atthaṁ mahantaṁ gambhiraṁ duddasaṁ nipuṇaṁ aṇuṁ
dhīrā samadhigacchanti appamattā vicakkhaṇā'ti.
itthaṁ sudaṁ āyasmā puṇṇo mantāṇiputto thero gāthaṁ abhāsitthā'ti.
puṇṇattheragāthā.
1. 1. 5.
5. yo duddamiyo3 damena danto dabbo santusito vitiṇṇakaṅkho
vijitāvī apetabheravo hi dabbo so parinibbuto ṭhitatto'ti.
itthaṁ sudaṁ āyasmā dabbo thero gāthaṁ abhāsitthā'ti.
dabbattheragāthā.
1. 1. 6
6. yo sītavanaṁ upāga4 bhikkhu eko santusito samāhitatto
vijitāvī apetalomahaṁso rakkhaṁ kāyagatāsatiṁ dhitīmā'ti. 5
itthaṁ sudaṁ āyasmā sītavaniyo thero gāthaṁ abhāsitthā'ti.
sītavaniyattheragāthā.
1. 1. 7
7. yopānudī maccurājassa senaṁ
naḷasetuṁ va sūdubbalaṁ mahogho
vijitāvī apetabheravo hi
danto so parinibbuto ṭhitatto'ti.
itthaṁ sudaṁ āyasmā bhalliyo thero gāthaṁ abhāsitthā'ti.
bhalliyattheragāthā.
1 pajjālito-[pts,] sīmu.
2 hatthadassibhi-sīmu. 1, 2.
3 duddamayo-[pts.]
4 upagā-sīmu. 1, 2. upāgā-
5 dhitimāti-sīmu. 1, 2.
[bjt page 6] [\x 6/]
1. 1. 8
8. yo duddamiyo1 damena danto vīro santusito vitiṇṇakaṁkho
vijitāvī apetalomahaṁso vīro so parinibbuto ṭhitatto'ti.
itthaṁ sudaṁ āyasmā vīro thero gāthaṁ abhāsittha'ti.
vīrattheragāthā.
1. 1. 9
9. svāgataṁ na durāgataṁ nayidaṁ dumantitaṁ mama
saṁvibhattesu dhammesu yaṁ seṭṭhaṁ tadupāgaminti.
itthaṁ sudaṁ āyasmā piḷindavaccho thero gāthaṁ abhāsitthā'ti.
piḷindavacchattheragāthā.
1. 1. 10
10. vihari [pts page 003] [\q 3/] apekkhaṁ idha vā huraṁ vā
yo vedagu samito yatatto
sabbesu dhammesu anūpalitto
lokassa dhaññā udayabbayaññā'ti.
itthaṁ sudaṁ āyasmā puṇṇamāso thero gāthaṁ abhāsitthā'ti.
puṇṇamāsattheragāthā.
paṭhamo vaggo.
tassuddānaṁ:
subhūti koṭṭhito thero kaṅkhārevatasammato2
mantāṇiputto dabbo ca sītavaniyo ca bhalliyo
vīro piḷindavaccho ca puṇṇamāso tamonudo'ti.
1 duddamayo-[pts.]
2 subbato-[pts.]
[bjt page 8] [\x 8/]
1. 2. 1
11. pāmojjabahulo1 bhikkhu dhamme buddhappavedite
adhigacche padaṁ santaṁ saṅkhārūpasamaṁ sukhanti.
itthaṁ sudaṁ āyasmā cūḷavaccho2 thero gāthaṁ abhāsitthā'ti.
cūḷavacchattheragāthā.
1. 2. 2
12. paññābalī sīlavatūpapanno
samāhito jhānarato satīmā
yadatthiyaṁ bhojanaṁ bhuñjamāno
kaṅkhetha kālaṁ idha vītarāgo'ti.
itthaṁ sudaṁ āyasmā mahāvaccho3 thero gāthaṁ abhāsitthā'ti.
mahāvacchattheragāthā.
1. 2. 3
13. nīlabbhavaṇṇā rucirā sītavārī sucindharā
indagopakasañchannā te selā ramayanti ma'nti.
itthaṁ sudaṁ āyasmā vanavaccho thero gāthaṁ abhāsitthā'ti.
vanavacchattheragāthā.
1. 2. 4
14. upajjhāyo maṁ avaca4 ito gacchāma5 sīvaka
gāme me vasati kāyo araññaṁ me gato mano
semānako pi gacchāmi natthi saṅgo vijānata'nti.
itthaṁ sudaṁ āyasmato vanavacchassa therassa sāmaṇero gāthaṁ abhāsitthā'ti.
vanavacchattherasāmaṇeragāthā.
1. 2. 5
15. pañca chinde pañca jahe pañca cuttari bhāvaye
pañcasaṅgātigo bhikkhu oghatiṇṇo'ti vuccatī'ti.
itthaṁ sudaṁ āyasmā kuṇḍadhāno thero gāthaṁ abhāsitthā'ti.
kuṇḍadhānattheragāthā.
1. 2. 6
16. yathā pi bhaddo ājañño naṅgalāvattanī sikhī
gacchati appakasirena evaṁ rattindivā mama
gacchati appakasirena sukhe laddhe nirāmise'ti.
itthaṁ sudaṁ āyasmā bellaṭṭhisīso thero gāthaṁ abhāsitthā'ti.
bellaṭṭhisīsattheragāthā.
1 pāmujjabahulo-[pts.]
2 cuḷagavaccho-sīmu. 1, 2.
3 mahāgavaccho-sīmu. 1, 2.
4 avacasi-
5 gacchāmi-[pts.]
[bjt page 10] [\x 10/]
1. 2. 7
17. middhi [pts page 004] [\q 4/] yadā hoti mahagghaso ca
niddāyitā samparivattasāyī
mahāvarāho'va nivāpapuṭṭho
punappunaṁ gabbhamupeti mando'ti.
itthaṁ sudaṁ āyasmā dāsako thero gāthaṁ abhāsitthā'ti.
dāsakattheragāthā.
1. 2. 8
18. ahu buddhassa dāyādo bhikkhu bhesakalāvane
kevalaṁ aṭṭhikasaññāya1 apharī paṭhaviṁ imaṁ
maññe'haṁ kāmarāgaṁ so khippameva pahissatīti.
itthaṁ sudaṁ āyasmā sigālapitā2 thero gāthaṁ abhāsitthā'ti.
sigālapituttheragāthā.
1. 2. 9
19. udakaṁ hi nayanti nettikā usukāro namayanti tejanaṁ
dāruṁ namayanti tacchakā attānaṁ damayanti subbatā'ti.
itthaṁ sudaṁ āyasmā kuṇḍalo thero gāthaṁ abhāsitthā'ti.
kuṇḍalattheragāthā.
1. 2. 10
20. maraṇe me bhayaṁ natthi nikanti natthi jīvite
sandehaṁ nikkhipissāmi sampajāno patissato'ti.
itthaṁ sudaṁ āyasmā ajito thero gāthaṁ abhāsitthā'ti.
ajitattheragāthā.
dutiyo vaggo.
tassuddānaṁ:
cūḷavaccho mahāvaccho vanavaccho ca sīvako
kuṇḍadhāno ca belaṭṭhi dāsako ca tatopari
sigālapitiko thero kuṇḍalo ca ajito dasā'ti.
1 aṭṭhisaññāya-[pts.]
2 siṅgālapitā-[pts.]
[bjt page 12] [\x 12/]
1. 3. 1
21. nāhaṁ bhayassa bhāyāmi satthā no amatassa kovido
yattha bhayaṁ nāvatiṭṭhati tena maggena vajanti bhikkhavo'ti.
itthaṁ sudaṁ āyasmā nigrodho thero gāthaṁ abhāsitthā'ti.
nigrodhattheragāthā.
1. 3. 2
22. nīlā sugīvā sikhino morā kāraṁciyaṁ abhinadanti.
te sītavātakadditakalitā1 suttaṁ jhāyaṁ nibodhentī'ti.
itthaṁ sudaṁ āyasmā cittako thero gāthaṁ abhāsitthā'ti.
cittakattheragāthā.
1. 3. 3
23. ahaṁ [pts page 005] [\q 5/] kho veegumbasmiṁ bhutvāna madhupāyasaṁ
padakkhiṇaṁ sammasanto khandhānaṁ udayabbayaṁ
sānuṁ paṭigamissāmi vivekamanubrūhayanti.
itthaṁ sudaṁ āyasmā gosālo thero gāthaṁ abhāsitthā'ti.
gosālattheragāthā.
1. 3. 4
24. anuvassiko pabbajito passa dhammasudhammataṁ
tisso vijjā anuppattā kataṁ buddhassa sāsana'nti.
itthaṁ sudaṁ āyasmā sugandho thero gāthaṁ abhāsitthā'ti.
sugandhattheragāthā.
1. 3. 5
25. obhāsajātaṁ phalagaṁ cittaṁ yassa abhiṇhaso
tādisaṁ bhikkhumāsajja kaṇha dukkhaṁ nigacchasī'ti.
itthaṁ sudaṁ āyasmā nandiyo thero gāthaṁ abhāsitthā'ti.
nandiyattheragāthā.
1 sītavātakalitā-[pts.]
[bjt page 14] [\x 14/]
1. 3. 6
26. sutvā subhāsitaṁ vācaṁ buddhassādiccabandhuno
paccavyadhiṁ hi nipuṇaṁ vālaggaṁ usunā yathā'ti.
itthaṁ sudaṁ āyasmā ubhayo thero gāthaṁ abhāsitthā'ti.
ubhayattheragāthā.
1. 3. 7
27. dabbaṁ kusaṁ poṭakilaṁ usīraṁ muñjababbajaṁ1
urasā panudissāmi2 vivekamanubrūhaya'nti.
itthaṁ sudaṁ āyasmā lomasakaṅgiyo thero gāthaṁ abhāsitthā'ti.
lomasakaṅgiyattheragāthā.
1. 3. 8
28. kacci no vatthapasuto kacci no bhūsanārato
kacci sīlamayaṁ gandhaṁ kiṁ tvaṁ vāyasi3 netarā pajā'ti.
itthaṁ sudaṁ āyasmā jambugāmikaputto thero gāthaṁ abhāsitthā'ti.
jambugāmikattheragāthā.
1. 3. 9
29. samunnamayamattānaṁ usukāro'va tejanaṁ
cittaṁ ujuṁ karitvāna avijjaṁ bhinda4 hāritā'ti.
itthaṁ sudaṁ āyasmā hārito thero gāthaṁ abhāsitthā'ti.
hāritattheragāthā.
1. 3. 10
30. ābādhe me samuppanne sati me upapajjatha
ābādho me samuppanno kālo me nappamajjitunti.
itthaṁ sudaṁ āyasmā uttiyo thero gāthaṁ abhāsitthā'ti.
uttiyattheragāthā.
tatiyo vaggo.
tassuddānaṁ:
nigrodho cittako thero gosālathero sugandho
nandiyo ubhayo thero thero lomasakaṅgiyo
jambugāmikaputto ca hārito uttiyo isīti.
1 muñjapabbajaṁ-[pts.]
2 panudahissāmi-[pts.]
3 vāsi-[pts.]
4 chinda-[pts.]
[bjt page 16] [\x 16/]
1. 4. 1
31. phuṭṭho [pts page 006] [\q 6/] ḍaṁsehi makasehi araññasmiṁ brahāvane
nāgo saṅgāmasīseva sato tatrādhivāsaye'ti.
itthaṁ sudaṁ āyasmā gabbharatīriyo thero gāthaṁ abhāsitthā'ti.
gabbharatīriyattheragāthā.
1. 4. 2
32. ajaraṁ jiramānena tappamānena nibbutiṁ
nimmisaṁ paramaṁ santiṁ yogakkhemaṁ anuttaran'ti.
itthaṁ sudaṁ āyasmā suppiyo thero gāthaṁ abhāsitthā'ti.
suppiyattheragāthā.
1. 4. 3
33. yathāpi ekaputtasmiṁ piyasmiṁ kusalī siyā
evaṁ sabbesu pānesu sabbattha kusalo siyā'ti.
itthaṁ sudaṁ āyasmā sopāko thero gāthaṁ abhāsitthā'ti.
sopākattheragāthā.
1. 4. 4
34. anāsannavarā etā niccameva vījānatā
gāmā araññamāgamma tato gehaṁ upāvisiṁ
tato uṭṭhāya pakkamiṁ anāmantiya1 posiyo'ti.
itthaṁ sudaṁ āyasmā posiyo thero gāthaṁ abhāsitthā'ti.
posiyattheragāthā.
1. 4. 5
35. sukhaṁ sukhattho labhate tadācaraṁ
kittiṁ ca pappoti yasassa vaḍḍhati
yo ariyamaṭṭhaṅgikamañjasaṁ ujuṁ
bhāveti maggaṁ amatassa pattiyā'ti.
itthaṁ sudaṁ āyasmā sāmaññakānitthero gāthaṁ abhāsitthā'ti.
sāmaññakānittheragāthā.
1. 4. 6
36. sādhu sutaṁ sādhu caritakaṁ
sādhu sadā aniketavihāro
atthapucchanaṁ padakkhiṇakammaṁ
etaṁ sāmaññamakiñcanassā'ti.
itthaṁ sudaṁ āyasmā kumāraputto thero gāthaṁ abhāsitthā'ti.
kumāraputtattheragāthā.
1 anāmantetvā-[pts.]
[bjt page 18] [\x 18/]
1. 4. 7
37. nānājanapadaṁ yanti vicaranto asaññatā
samādhiṁ ca virodhenti kiṁsu raṭṭhacariyā karissati
tasmā vineyya sārambhaṁ jhāyeyya apurakkhato'ti.
itthaṁ sudaṁ āyasmā kumāraputtattherassa sahāyakā thero gāthaṁ abhāsitthā'ti.
kumāraputtasahāyakattheragāthā.
1. 4. 8
38. yo iddhiyā sarabhuṁ1 aṭṭhapesi
so gavampati asito anejo
taṁ sabbasaṅgātigataṁ mahāmuniṁ
devā namassanti bhavassa pāragu'nti.
itthaṁ sudaṁ āyasmā gavampatitthero gāthaṁ abhāsitthā'ti.
gavampatittheragāthā.
1. 4. 9
39. sattiyā viya omaṭṭho ḍayhamāno'va matthake
kāmarāgappahānāya sato bhikkhu paribbaje'ti.
itthaṁ sudaṁ āyasmā tisso thero gāthaṁ abhāsitthā'ti.
tissattheragāthā.
1. 4. 10
40. sattiyā [pts page 007] [\q 7/] viya omaṭṭho ḍayhamāno'va matthake
bhavarāgappahānāya sato bhikkhu paribbaje'ti.
itthaṁ sudaṁ āyasmā vaḍḍhamāno thero gāthaṁ abhāsitthā'ti.
vaḍḍhamānattheragāthā.
catuttho vaggo.
tassuddānaṁ:
gabbharatīriyo suppiyo sopāko ceva posiyo
sāmaññakāni kumāputto kumāputtasahāyako
gavampati tissatthero vaḍḍhamāno mahāyaso'ti.
1 sarabuṁ-sīmu. 1.
[bjt page 20] [\x 20/]
1. 5. 1
41. vivaramanupatanti vijjutā vebhārassa ca paṇḍavassa ca
nagavivaragato ca jhāyati putto appaṭimassa tādino'ti.
itthaṁ sudaṁ āyasmā sirivaḍḍho thero gāthaṁ abhāsitthā'ti. sirivaḍḍhattheragāthā.
1. 5. 2
42. cāle upacāle sīsūpacāle
patissatā nu kho viharatha
āgato vo vālaṁ viya vedhī'ti.
itthaṁ sudaṁ āyasmā khadiravaniyo revato thero gāthaṁ abhāsitthā'ti.
khadiravaniyarevatattheragāthā.
1. 5. 3
43. sumuttiko sumuttiko sāhu sumuttikomhi tīhi khujjakehi
asitāsu mayā naṅgalāsu mayā kuddālāsu1 mayā
yadipi idhameva idhameva athavā pi alameva alameva
jhāya sumaṅgala jhāya sumaṅgala appamatto vihara sumaṅgalā'ti.
itthaṁ sudaṁ āyasmā sumaṅgalo thero gāthaṁ abhāsitthā'ti.
sumaṅgalattheragāthā.
1. 5. 4
44. mataṁ vā amma rodanti yo vā jīvaṁ na dissati
jīvantaṁ maṁ amma passantī kasmā maṁ amma rodasī'ti.
itthaṁ sudaṁ āyasmā sānutthero gāthaṁ abhāsitthā'ti.
sānuttheragāthā.
1. 5. 5
45. yathāpi bhaddo ājañño khalitvā patitiṭṭhati
evaṁ dassanasampannaṁ sammāsambuddhasāvakanti.
itthaṁ sudaṁ āyasmā ramaṇīyavihāritthero gāthaṁ abhāsitthā'ti.
ramaṇīyavihārittheragāthā.
1 khuddālāsu-sīmu. 1, kudadālesu-sīmu. 2, khudadākudadālāsu-[pts.]
[bjt page 22] [\x 22/]
1. 5. 6
46. saddhāyāhaṁ pabbajito agārasmānagāriyaṁ
sati paññā ca me vuddhā cittaṁ ca susamāhitaṁ
kāmaṁ karassu rūpāni neva maṁ bādhayissasī'ti. 1
itthaṁ sudaṁ āyasmā samiddhitthero gāthaṁ abhāsitthā'ti.
samiddhittheragāthā.
1. 5. 7
47. namo [pts page 008] [\q 8/] te buddhavīratthu vippamuttosi sabbadhi
tuyhāpadāne viharaṁ viharāmi anāsavo'ti.
itthaṁ sudaṁ āyasmā ujjayo thero gāthaṁ abhāsitthā'ti.
ujjayattheragāthā.
1. 5. 8
48. yato ahaṁ pabbajito agārasmānagāriyaṁ
nābhijānāmi saṅkappaṁ anariyaṁ dosasaṁhita'nti.
itthaṁ sudaṁ āyasmā sañjayo thero gāthaṁ abhāsitthā'ti.
sañjayattheragāthā.
1. 5. 9
49. vihavihābhinadite sippikābhirutehi ca
na me taṁ phandati cittaṁ ekattanirataṁ hi me'ti.
itthaṁ sudaṁ āyasmā rāmaṇeyyako thero gāthaṁ abhāsitthā'ti.
rāmaṇeyyakattheragāthā.
1. 5. 10
50. dharaṇī ca siñcati1 vāti māluto vijjutā carati nabhe
upasamanti2 vitakkā cittaṁ susamāhitaṁ mamā'ti.
itthaṁ sudaṁ vimalo thero gāthaṁ abhāsitthā'ti.
vimalattheragāthā.
pañcamo vaggo.
tassuddānaṁ:
sirivaḍḍho revato thero sumaṅgalo sānusavhayo
ramaṇīyavihārī ca samiddhiujjayasañjayā
rāmaṇeyyo ca so thero vimalo ca raṇañjaho'ti.
1 byādhayissasīti-[pts.]
2 siccati-[pts.]
3 upasammanti-[pts.]
[bjt page 24] [\x 24/]
1. 6. 1
51. vassati devo yathā sugītaṁ
channā me kuṭikā sukhā nivātā
cittaṁ susamāhitaṁ ca mayhaṁ
atha ce patthayasi pavassa devā'ti.
itthaṁ sudaṁ āyasmā godhiko thero gāthaṁ abhāsitthā'ti.
godhikattheragāthā.
1. 6. 2
52. vassati devo yathā sugītaṁ
channā me kuṭikā sukhā nivātā
cittaṁ susamāhitaṁ ca kāye
atha ce patthayasi pavassa devā'ti.
itthaṁ sudaṁ āyasmā subāhutthero gāthaṁ abhāsitthā'ti.
subāhuttheragāthā.
1. 6. 3
53. vassati devo yathā sugītaṁ
channā me kuṭikā sukhā nivātā
tassaṁ viharāmi appamatto
atha ce patthayasi pavassa devā'ti.
itthaṁ sudaṁ āyasmā valliyo thero gāthaṁ abhāsitthā'ti.
valliyattheragāthā.
1. 6. 4
54. vassati [pts page 009] [\q 9/] devo yathā sugītaṁ
channā me kuṭikā sukhā nivātā
tassaṁ viharāmi adutiyo
atha ce patthayasi pavassa devā'ti.
itthaṁ sudaṁ āyasmā uttiyo thero gāthaṁ abhāsitthā'ti.
uttiyattheragāthā.
1. 6. 5
55. āsandi kuṭikaṁ katvā ogayha añjanaṁ vanaṁ
tisso vijjā anuppattā kataṁ buddhassa sāsana'nti.
itthaṁ sudaṁ añjanavaniyo thero gāthaṁ abhāsitthā'ti.
añjanavaniyattheragāthā.
1. 6. 6
56. ko kuṭikāyaṁ bhikkhu kiṭikāyaṁ
vītarāgo susamāhita citto
evaṁ jānāhi āvuso
amoghā te kuṭikā katā'ti.
itthaṁ sudaṁ āyasmā kuṭivihāritthero gāthaṁ abhāsitthā'ti.
kuṭivihārittheragāthā.
[bjt page 26] [\x 26/]
1. 6. 7
57. ayamāhu purāṇiyā kuṭi aññaṁ patthayase navaṁ kuṭiṁ
āsaṁ kuṭiyā virājaya dukkhā bhikkhu puna navā kuṭī'ti.
itthaṁ sudaṁ āyasmā dutiyakuṭivihāritthero gāthaṁ abhāsitthā'ti.
dutiyakuṭivihārittheragāthā.
1. 6. 8
58. ramaṇīyo me kuṭikā saddhādeyyā manoramā
na me attho kumārīhi yesaṁ attho tahiṁ gacchatha nāriyo'ti.
itthaṁ sudaṁ āyasmā ramaṇīyakuṭiko thero gāthaṁ abhāsitthā'ti.
ramaṇīyakuṭikattheragāthā.
1. 6. 9
59. saddhāyāhaṁ pabbajito araññe me kuṭikā katā
appamatto ca ātāpī sampajāno patissato'ti.
itthaṁ sudaṁ āyasmā kosalavihāritthero gāthaṁ abhāsitthā'ti.
kosalavihārittheragāthā.
1. 6. 10
60. te me ijjhaṁsu saṅkappā yadattho pavisiṁ kuṭiṁ
vijjāvimuttiṁ paccessaṁ mānānusayamujjahi'nti.
itthaṁ sudaṁ āyasmā sīvalitthero gāthaṁ abhāsitthā'ti.
sīvalittheragāthā.
chaṭṭho vaggo.
tassuddānaṁ:
godhiko ca subāhu ca valliyo uttiyo isi
añjanavaniyo thero duve kuṭivihārino
ramaṇīyakuṭiko ca kosalavhayasīvalī'ti.
[bjt page 28] [\x 28/]
1. 7. 1
61. passati passo passantaṁ apassantaṁ ca passati
apassanto apassantaṁ passantaṁ ca na passatī'ti.
itthaṁ sudaṁ āyasmā vappo thero gāthaṁ abhāsitthā'ti.
vappattheragāthā.
1. 7. 2
62. ekakā [pts page 010] [\q 10/] mayaṁ araññe viharāma
apaviddhaṁ va vanasmiṁ dārukaṁ
tassa me bahukā pihayanti
terayikā viya saggagāminanti.
itthaṁ sudaṁ āyasmā vajjiputto thero gāthaṁ abhāsitthā'ti.
vajjiputtattheragāthā.
1. 7. 3
63. cutā patanti patitā giddhā ca punarāgatā
kataṁ kiccaṁ rataṁ rammaṁ sukhenanvāgataṁ sukhanti.
itthaṁ sudaṁ āyasmā pakkho thero gāthaṁ abhāsitthā'ti.
pakkhattheragāthā.
1. 7. 4
64. dumavhayāya uppanno jāto paṇḍaraketunā
ketuhā ketunāyeva mahāketuṁ padhaṁsayīti.
itthaṁ sudaṁ āyasmā vimalo koṇḍañño thero gāthaṁ abhāsitthā'ti.
1. 7. 5
65. ukkhepakaṭavacchassa saṅkalitaṁ bahūhiva ssehi
taṁ bhāsati gahaṭṭhānaṁ sunisinno uḷārapāmojjo'ti. 1
itthaṁ sudaṁ āyasmā ukkhepakaṭavaccho thero gāthaṁ abhāsitthā'ti.
ukkhepakaṭavacchattheragāthā.
1 uḷārapāmujjo-[t.]
[bjt page 30] [\x 30/]
1. 7. 6
66. anusāsi mahāvīro sabbadhammānapāragu
tassāhaṁ dhammaṁ sutvāna vihāsiṁ santike sato1
tisso vijjā anuppattā kataṁ buddhassa sāsana'nti.
itthaṁ sudaṁ āyasmā meghiyo thero gāthaṁ abhāsitthā'ti.
meghiyattheragāthā.
1. 7. 7
67. kilesā jhāpitā mayhaṁ bhavā sabbe samūhatā
vikkhīṇo jātisaṁsāro natthi dāni punabbhavo'ti.
itthaṁ sudaṁ āyasmā ekadhammasavanīyo thero gāthaṁ abhāsitthā'ti.
ekadhammasavanīyattheragāthā.
1. 7. 8
68. adhicetaso appamajjato munino monapathesu sikkhato
sokā na bhavanti tādino upasantassa sadā satīmato'ti.
itthaṁ sudaṁ āyasmā ekudāniyo thero gāthaṁ abhāsitthā'ti.
ekudāniyattheragāthā.
1. 5. 9
69. sutvāna dhammaṁ mahato mahārasaṁ
sabbaññutaññaṇavarena desitaṁ
maggaṁ papajjiṁ amatassa pattiyā
so yogakkhemassa pathassa kovido'ti.
itthaṁ sudaṁ āyasmā channo thero gāthaṁ abhāsitthā'ti.
channattheragāthā.
1. 7. 10
70. sīlameva [pts page 011] [\q 11/] idha aggaṁ paññavā pana uttamo
manussesu ca deve su sīlapaññāṇato jaya'nti.
itthaṁ sudaṁ āyasmā puṇṇo thero gāthaṁ abhāsitthā'ti.
puṇṇattheragāthā.
sattamo vaggo.
tassuddānaṁ:
vappo ca vajjiputto ca pakkho vimalakoṇḍañño
ukkhepakaṭavaccho ca meghiyo ekadhammiko
ekudāniyacchannā ca puṇṇatthero mahabbalo'ti.
1 rato-[pts.]
[bjt page 32] [\x 32/]
1. 8. 1
71. susukhumanipuṇatthadassinā matikusalena nivātavuttinā
saṁsevita vuddhasīlinā1 nibbānaṁ na hi tena dullabha'nti.
itthaṁ sudaṁ āyasmā vacchapālo thero gāthaṁ abhāsitthā'ti.
vacchapālattheragāthā.
1. 8. 2
72. yathā kaḷīro susu vaḍḍhataggo
dunnikkhamo hoti pasākhajāto
evaṁ ahaṁ bhariyāyānītāya
anumañña maṁ pabbajitomhi dānī'ti.
itthaṁ sudaṁ āyasmā ātumo thero gāthaṁ abhāsitthā'ti.
ātumattheragāthā.
1. 8. 3
73. jiṇṇaṁ ca disvā dukhitaṁ ca2 byādhitaṁ
mataṁ ca disvā gatamāyusaṅkhayaṁ
tato ahaṁ nikkhamitūna pabbajiṁ
pahāya kāmāni manoramānī'ti.
itthaṁ sudaṁ āyasmā māṇavo thero gāthaṁ abhāsitthā'ti.
māṇavattheragāthā.
1. 8. 4
74. kāmacchando ca byāpādo thīnamiddhaṁ ca bhikkhuno
uddhaccaṁ vicikicchā ca sabbaso'va na vijjatī'ti.
itthaṁ sudaṁ āyasmā suyāmo3 thero gāthaṁ abhāsitthā'ti.
suyāmattheragāthā.
1. 8. 5
75. sādhu suvihitāna dassanaṁ kaṅkhā chijjati buddhi vaḍḍhati
bālampi karonti paṇaḍitaṁ tasmā sādhu sataṁ samāgamo'ti.
itthaṁ sudaṁ āyasmā susārado thero gāthaṁ abhāsitthā'ti.
susāradattheragāthā.
1. 8. 6
76. uppatantesu nipate nipatantesu uppate
vase avasamānesu ramamānesu ni rame'ti.
itthaṁ sudaṁ āyasmā piyañjaho thero gāthaṁ abhāsitthā'ti.
piyañjahattheragāthā.
1 saṁsevitakhuddhasīlinā-[pts.]
2 dukkhitañca-[pts.]
3 suyāmano-sīmu. 1, 2, [pts.]
[bjt page 34] [\x 34/]
1. 8. 7
77. idaṁ [pts page 012] [\q 12/] pure cittamacāri cārikaṁ
yenicchakaṁ yatthakāmaṁ yathāsukhaṁ
tadajjahaṁ niggahessāmi1 yoniso
hatthippabhannaṁ viya aṅkusaggaho'ti.
itthaṁ sudaṁ āyasmā hatthārohaputto thero gāthaṁ abhāsitthā'ti.
hatthārohaputtattheragāthā.
1. 8. 8
78. anekajatisaṁsāraṁ sanudhāvissaṁ anibbisaṁ
tassa me dukukhajātassa dukkhakkhandho aparaddho'ti.
itthaṁ sudaṁ āyasmā meṇaḍasiro thero gāthaṁ abhāsitthā'ti.
meṇaḍasirattheragāthā.
1. 8. 9
79. sabbo rāgo pahīno me sabbo doso samūhato
sabbo me vigato moho sītibhūtosmi nibbuto'ti.
itthaṁ sudaṁ āyasmā rakkhito thero gāthaṁ abhāsitthā'ti.
rakkhitattheragāthā.
1. 8. 10
80. yaṁ mayā pakataṁ kammaṁ appaṁ vā yadi vā bahuṁ2
sabbametaṁ parikkhīṇaṁ natthi dāni punabbhavo'ti.
itthaṁ sudaṁ āyasmā uggo thero gāthaṁ abhāsitthā'ti.
uggattheragāthā.
aṭṭhamo vaggo.
tassuddānaṁ:
vacchapālo ca yo thero ātumo māṇavo isi
suyāmo ca susārado thero yo ca piyañjaho
ārohaputto meṇḍasiro rakkhito uggasavhayo'ti.
1 niggahissāmi-[pts.]
2 bahu-[pts.]
[bjt page 36] [\x 36/]
1. 9. 1
81. yaṁ mayā pakataṁ pāpaṁ pubbe aññāsu jātisu
idheva taṁ vedanīyaṁ vatthu aññaṁ na vijjatī'ti.
itthaṁ sudaṁ āyasmā samitigutto thero gāthaṁ abhāsitthā'ti.
samitiguttattheragāthā.
1. 9. 2
82. yena yena subhikkhāni sivāni abhayāni ca
tena puttaka gacchassu mā sokāpahato bhavā'ti.
itthaṁ sudaṁ āyasmā kassapo thero gāthaṁ abhāsitthā'ti.
kassapattheragāthā.
1. 9. 3
83. sīhappamattā vihara rattindivamatandito
bhāvehi kusalaṁ dhammaṁ jaha sīghaṁ samussayanti.
itthaṁ sudaṁ āyasmā sīho thero gāthaṁ abhāsitthā'ti.
sīhattheragāthā.
1. 9. 4
84. sabbarattiṁ [pts page 013] [\q 13/] supitvāna saṅgaṇike rato,
kudassu1 nāma dummedho dukkhassantaṁ karissatī'ti.
itthaṁ sudaṁ āyasmā nīto thero gāthaṁ abhāsitthā'ti.
nītattheragāthā.
1. 9. 5
85. cittanimittassa kovido pavivekarasaṁ vijāniya,
jhāyaṁ nipako patissato adhigaccheyya sukhaṁ nirāmisanti.
itthaṁ sudaṁ āyasmā sunāgo thero gāthaṁ abhāsitthā'ti.
sukāgattheragāthā.
1. 9. 6
86. ito bahiddhā puthu aññavādinaṁ
maggo na nibbānagamo yathā ayaṁ,
itissu saṅghaṁ bhagavānusāsati
satthā sayaṁ pāṇitaleva dassaya'nti.
itthaṁ sudaṁ āyasmā nāgito thero gāthaṁ abhāsitthā'ti.
nāgitattheragāthā.
1 kudāsasu-nā.
[bjt page 38] [\x 38/]
1. 9. 7
87. khandhā diṭṭhā yathābhūtaṁ bhavā sabbe padālitā
vikkhīṇo jātisaṁsāro natthi dāni punabbhavo'ti.
itthaṁ sudaṁ āyasmā paviṭṭho thero gāthaṁ abhāsitthā'ti.
paviṭṭhattheragāthā.
1. 9. 8
88. asakkhiṁ vata attānaṁ uddhātuṁ udakā jalaṁ
vuyhamāno mahogheva sacaccāni paṭivijjhaha'nti.
itthaṁ sudaṁ āyasmā ajjuno thero gāthaṁ abhāsitthā'ti.
ajjunattheragāthā.
1. 9. 9
89. uttiṇṇā paṅkapalipā pātālā parivajjitā,
muttā oghā ca ganthā ca sabbe mānā visaṁhatā'ti.
itthaṁ sudaṁ āyasmā devasabho thero gāthaṁ abhāsitthā'ti.
paṭhamadevasabhattheragāthā.
1. 9. 10
90. pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā,
vikkhīṇo jātisaṁsāro natthi dāni punabbhavo'ti.
itthaṁ sudaṁ āyasmā sāmidatto thero gāthaṁ abhāsitthā'ti.
sāmidattattheragāthā.
navamo vaggo.
tassuddānaṁ:
thero samitigutto ca kassapo sīhasavahayo
nīto sunāgo nāgito paviṭṭho ajjuno isi,
devasabho ca yo thero sāmidatto mahabbalo'ti.
[bjt page 40] [\x 40/]
1. 10. 1
91. na tathā' mataṁ satarasaṁ sudhannaṁ yaṁ mayajja paribhuttaṁ,
aparimita dassinā gotamena buddhena desito dhammo'ti.
itthaṁ sudaṁ āyasmā paripuṇṇako thero gāthaṁ abhāsitthā'ti.
paripuṇṇakattheragāthā.
1. 10. 2
92. yassāsavā [pts page 014] [\q 14/] parikkhīṇā āhāre ca anissito,
suññatā animitto ca vimokkho yassa gocaro,
ākāseva sakuntānaṁ padaṁ tassa durannayanti.
itthaṁ sudaṁ āyasmā vijayo thero gāthaṁ abhāsitthā'ti.
vijayattheragāthā.
1. 10. 3
93. dukkhā kāmā eraka na sukhā kāmā eraka,
yo kāme kāmayati dukkhaṁ so kāmayati eraka,
yo kāme na kāmayati eraka dukkhaṁ so na kāmayati erakā'ti.
itthaṁ sudaṁ āyasmā erako thero gāthaṁ abhāsitthā'ti.
erakattheragāthā.
1. 10. 4
94. name hi tassa bhagavato sakyaputtassa sirīmato,
tenāyaṁ aggappattena aggo dhammo sudesito'ti.
itthaṁ sudaṁ āyasmā mettaji thero gāthaṁ abhāsitthā'ti.
mettajittheragāthā.
1. 10. 5
95. andhohaṁ hatanettosmi kantāraddhānapakkanto, 1
sayamāno'pi gacchissaṁ na sahāyena pāpenā'ti.
itthaṁ sudaṁ āyasmā cakkhupālo thero gāthaṁ abhāsitthā'ti.
cakkhupālattheragāthā.
1. 10. 6
96. ekapupphaṁ cajitvāna asītiṁ vassa koṭiyo,
saggesu paracāretvā sesakenamhi nibbuto'ti.
itthaṁ sudaṁ āyasmā khaṇḍasumano thero gāthaṁ abhāsitthā'ti.
khaṇḍasumaṇattheragāthā.
1 pakkhando-machasaṁ. pakkhanno-sīmu. 1, 2, [pts.]
[bjt page 42] [\x 42/]
1. 10. 7
97. hitvā sataphalaṁ kaṁsaṁ sovaṇṇaṁ satarājikaṁ,
aggahiṁ mattikāpattaṁ idaṁ dutiyābhasevana'nti.
itthaṁ sudaṁ āyasmā tisso thero gāthaṁ abhāsitthā'ti.
tissattheragāthā.
1. 10. 8
98. rūpaṁ disvā sati muṭṭhā piyanimittaṁ manasikaroto,
sārattacitto vedeti taṁ ca ajjhosa tiṭṭhati,
tassa vaḍḍhanti āsavā bhavamūlā bhavagāmino'ti. 1
itthaṁ sudaṁ āyasmā abhayo thero gāthaṁ abhāsitthā'ti.
abhayattheragāthā.
1. 10. 9
99. saddaṁ sutvā sati muṭṭhā piyanimittaṁ manasikaroto,
sārattacitto vedeti taṁ ca ajjhosa tiṭṭhati,
tassa vaḍḍhanti āsavā saṁsāramupagāmino'ti. 2
itthaṁ sudaṁ āyasmā uttiyo thero gāthaṁ abhāsitthā'ti.
uttiyattheragāthā.
1. 10. 10
100. sammappadhānasampanno satipaṭṭhānagocaro,
vimuttikusumasañchanno parinibbissatyanāsavo'ti.
itthaṁ sudaṁ āyasmā devasabho thero gāthaṁ abhāsitthā'ti.
devasabhattheragāthā.
dasamo vaggo.
tassuddānaṁ:
paripuṇṇako [pts page 015] [\q 15/] ca vijayo erako mettajī muni,
cakkhupālo khaṇḍasumano tisso ca abhayo3 tathā,
uttiyo ca mahāpañño thero devasabho pi cā'ti.
1 bhavamūlepagāmino-sīmu. 1, 2.
2 saṁsāraṁ upagāmino-sīmu. 1, 2.
3 tisso abhayo va-[pts.]
[bjt page 44] [\x 44/]
1. 11. 1
101. hatvā gihittaṁ anavositatto
mukhanaṅgalī odariko kusīto,
mahāvarāho'va nivāpapuṭṭho
punappunaṁ gabbhamupeti mando.
itthaṁ sudaṁ āyasmā belaṭṭhāniko thero gāthaṁ abhāsitthā'ti.
belaṭṭhānikattheragāthā.
1. 11. 2
102. mānena vañcitāse saṅkhāresu saṅkilissamānāse, 1
lābhālābhena mathitā samādhiṁ nādhigacchantī'ti.
itthaṁ sudaṁ āyasmā setuccho thero gāthaṁ abhāsitthā'ti.
setucchattheragāthā.